________________ श्रीअमम जिनचरित्रम् // 15 // | कुलजन्मादि मूलतः॥४४॥ राज्ञा तथाकृतेऽशंसत् सुभद्रः कंससाक्षिकम् / मूलात्कंसकथां दत्वा पत्रिका मुद्रिकाद्वयम् // 45 // देव्या श्रीउग्रसेनस्य त्रस्तया दुष्टदोहदात् / प्रियोऽप्यत्याजि धारिण्या स्वसुतो रक्षितुं पतिम् / / 46 // पितृमातनाममुद्रायुक्तो भूषणभूषितः / निक्षिप्य कांस्यपेटायां यमुनायामबाह्यत // 47 // वीक्ष्येति पत्रिकाश्लोको राज्ञोचे यादवो ह्यसौ / उग्रसेनसुतः कंसः शौर्यमीदृक् कुतोन्यथा // 48 // त्रि० वि० / समुद्र विजयः कंसान्वितः सिंहस्थं ततः / गत्वाऽऽपयजरासन्धस्योक्त्वा कंसपराक्रमम् // 49 // कंसाय जीव-| | यशसं जरासन्धः सुतां ददौ / तेनार्थितां च मथुरा नगरी पितृरोषतः // 50 // श्वशुरेणार्पितैः सैन्यैः सहागान्मथुरां ततः। कंसः शनिरिवाऽकुप्यत् पित्रे प्राकर्म नान्यथा // 51 // तातं च बलिनं सिंहमिव विश्वास्य स च्छलात् / निचिक्षेप बलात्काष्ठपञ्जरे धिम् | विधेः स्थितिम् // 52 // अतिमुक्तादयोऽप्यासन्नुग्रसेनस्य सूनवः / तत्रातिमुक्तः प्राब्राजीपितृदुःखासहस्तदा // 53 // रसवाणिजमाहाय्य सुभद्रं शौर्यपत्तनात् / कंसः कृतज्ञमन्यः सच्चक्रे स्वर्णादिवस्तुभिः॥५४॥ मुत्कला कंसमूचे तु धारिणी भत्त॒मुक्तये / तद्वाचा नामुचत् खेप कथञ्चित्प्राक् खलीकृतः // 55 // क्षिप्तायां कांस्यपेटायां मयाऽवाहि सरिजले / अज्ञासीदुग्रसेनस्तु नैतत् तत् स्यात् कथं द्विषन् ? // 56 // ममैवात्राऽपराधोऽभून्मत्पतिर्मुच्यतां ततः / कंसमान्याऽभ्येति गृहेष्वेत्य नित्यमुपारुधत् // 57 // यु०॥ तैरु|क्तोऽपि मुमोचोग्रसेनं कंसो न दुष्टधीः / यद्वैकशः कृतं कर्म ददाति शतशः फलम् / / 58 / जरासन्धसत्कृतस्तु समुद्रविजयो नृपः / / तदैत्य स्वपुरं भ्रातृयुतो राज्यं सुखं व्यधात् // 59 // वसुदेवं विलोक्यैवाऽलंकृतं यौवनश्रिया / सिषेचे प्राक्तपःक्रीती सौभाग्यश्रीस्तदाधिकम् // 60|| अत्रेनेत्रदूषिकैव नूनं पीयूषदीधितिः / नासाकफलदावेवाऽश्विनौ तिग्मातेरपि // 6 / / हरनेत्रानलज्वालाभस्मैव कुसुमायुधः / तुरंगमुखस्वामिजन्मैव नलकूबरः / / 62 // क्षाराब्धिगर्भपानीयफेन एव सुधारसः / यत्सौन्दर्य मनोहाय वीक्ष्यैवं कैर दापिता जीवयशाः कंसाय ज्ञातस्वस्व|रूप कसेन गृहीते मथुराराज्ये स्वपिता काष्ठपञ्जरे क्षिप्तः सगे-४ // 150 //