________________ // 269 // कथिते वृत्तान्ते स्वयंवर मिषाद, दधिपर्ण प्रेषितोदतः | नलानान्यः श्रुतः सूर्यपाकलम्पाकशक्तिकः। नैषधिस्तदयं ताप्त ! गुप्तरूपोऽस्ति निश्चितम् // 76 // सम्यक् परीक्ष्य निश्चय इति भैम्याथितः स्वयम् / मां भीमः प्रेषयामास भवत्पार्श्वे विमृश्यकृत् // 77 // नेत्रोद्वेगकरं दृष्ट्वा चिन्तयं त्वां दुराकृतिम् / हीनमृत्तिः क्व कुब्जोऽयं सुरमत्तिनलः क्व सः॥७८॥ आगच्छतो मे शकुनाः शुमा भैमीमनोरथैः / सार्द्ध वैयर्थ्यमासेदुरद्य नासि नलो यतः॥७९॥ स गोभिर्द्विजराजस्य नात्याक्षीदिन्दुकान्तवत् / नितान्तं द्रावितोऽप्यन्तः कुब्जः कठिनता बहिः // 80 // दवदन्ती हृदि स्मारं | स्मारं कुब्जोऽवदत्तराम् / जज्ञे हहा महाकष्टं नलभैम्योरिति त्रुवन् // 81 // महात्मनोर्दवदन्तीनलयोः सत्कथामिमाम् / आयाख्यातवतस्ते यत् क्रियतेऽत्यल्पमेव तत् // 82 // वदन्नित्युपरुध्याऽथ कुब्जो नीत्वा गृहे द्विजम् / स्नानभोजनताम्बूलादिभिः सम्मान्य सादरम् | // 83 // दिव्यवस्तुद्वयीं टंकलक्षां कनकशृंखलाम् / प्रदाय व्यसृजत् कान्ताप्रेम्णाऽनुव्रज्य च द्विजम् // 84 // त्रि०वि०॥ गत्वाशु कुण्डि|| ने विप्रः श्रुतं श्रीदधिपर्णतः / सूर्यपाकरसवतीज्ञानं द्विरदबन्धनम् / / 85 // स्वयं दृष्टं नलभैम्योः स्तवनं गीतिरोदनम् / गौरवं चात्मानो | भोज्यवस्त्रभूषादिदानतः // 86 // जुगुप्साकारि वैरूप्यं दवदन्तीगुणस्तुतिम् / कुब्जस्यालौकिकं सर्व भीमस्याख्यात् सविस्तरम् // 8 // त्रि०वि० // भैम्यूचे तात सन्देहं मुञ्च सत्यं नलो हि सः। कयाप्यचिन्त्यशक्क्या तु युक्त्या कुब्जो ऽभवत्खलु / / 88 // सूर्यपाका रसवती हस्तिशिक्षासु. दक्षता / ईदृग्दानस्य लीला च नान्यस्यास्ति नलं विना // 89 // कथञ्चिचात ! तं कुब्जमिहानयसि चेचतः / निश्चिनोमि स्वयं सम्यगवलोक्येगितादिभिः // 90 // भीमोऽभ्यधात्तवाऽऽरभ्य वत्सेऽलीकं स्वयंवरम् / सुसुमारेशमाहातुमाप्तो दतः प्रहेष्यते // 91 // त्वदर्थी स पुराऽप्यासीत् स्थितः किन्तु नले वृते / ध्रुवमेष्यत्यतो लुब्धः पुनः श्रुत्वा स्वयंवरम् // 92 // आगमिप्यति कुब्जोऽपि तेन सार्द्धमसंशयम् / अन्यसै दीयमानां त्वां किं? सोढा स्यानलः स चेत् // 93 // आस्ते किश्चाऽश्वहृद्वेदी नलः // 269 //