SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धर्मप्रयता श्रीअमम द्वितीयेऽन्हि श्रोतृवग्र्गोऽमिलद् बहु // 97 // कीरोऽप्याख्यन्नवनवाः कथास्ताभिर्धनप्रियाम् / बकुलं स्वजनांश्चान्यानपि लोकानयो- जिनधयत् / / 98 // आह्वाय्य श्रेष्ठिना धर्मसूरिं स्वगुरुमोकसि / प्रणम्य क्षमयिखा चाददे धर्म यथोचितम् // 99 // सम्यक्त्वदेशविरति- चरित्रम् प्रव्रज्यार्थमुपस्थितान् / देशनाभावितान् पार्श्वे स्वगुरोः प्राहिणोजनान् // 400 // ददौ परिजनस्यापि मांसादिनियमानसौ / श्रेष्ठ्यादीन् नवीनकथा॥५०॥ | कथने hell दिवसाद्यन्तसुप्रत्याख्यान्यचीकरत् / / 1 / / सप्तकृखोऽन्वहं चैत्यवन्दनामकरोदसौ / नित्यं साधून ववन्दे च भैक्षार्थं समुपागतान् / / 2 / / शुकस्य औपवस्त्रमसौ चक्रे सुधीः सर्वेषु पर्वसु / अपर्वसु प्रासुकानि भक्तपानानि सोऽग्रहीत् / / 3 / / सम्यक्त्वाऽणुव्रतधरो गीतार्थों ब्रह्मचर्यवान् / संविज्ञः समितो गुप्तः स तत्राऽस्थात् समाधिना // 4 // धनाद्या देवगुरुवदऽतृप्त्या गुणरागिणः। शुकं प्राञ्जलयः प्रहास्तमुपा- धर्मप्रचारश्च | सत सन्ततम् // 5 / / अत्रान्तरे च शृंगारबन्धुमित्रं मनोभुवः। पिकानां पञ्चमस्थानोपदेष्टा मधुराययौ // 6 / / खवैरिणं भुजङ्गानां | स्थानदं मलयाचलम् / क्रुधेव मुक्त्वा श्रीदस्य भेजुर्यत्रानिला दिशम् // 7 // यत्र यात्युत्तरामश्वजन्मभूमि रविर्दिशम् / परिवर्तयितुं मन्ये प्राच्यान् स्वरथवाजिनः // 8 // वीतरागं विना येन स्मराज्ञां कारिताः सुराः / बालवत्तेऽन्यथा दोलाकौतुकान्यादधुः कथम् ? ||9|| मधो लस्य वाली बाल्यादभ्यस्यतो लिपीः। पदमुद्रालिनां क्षोणीपट्टे चूतरजश्चिते // 10 // तत्राऽन्यदा वसन्तौ समित्रं | सपरिच्छदः / खेलितुं बकुलो केलिवनोत्संगमशिश्रियत् // 11 // यत्र प्रवालाभरणास्तालैभ्रमरसंगताः / नटवन्नटयत्युच्चैर्वायुर्वल्लीनटी-* *रिव // 12 // युग्मम् / / तत्राग्रे शूरदेवस्य सार्थवाहस्य कन्यका / नाम्ना रत्नवती दोलालीलालोलाऽभवत्तदा // 13 / / स वीक्ष्य दध्यौ तामेषा योषा किं ? स्वनिवासिनाम् / मृतद्वा सरोजाक्षी चञ्चलाक्षी यदीक्ष्यते / / 14 // इयं धन्या नागकन्या, किंवा स्यादिदमप्य- // 50 // ऽसत् / यतः सततपीयूषस्यन्दिगीः क्वोरगी भवेत् // 15 / / अपास्तहरिणात् शीतकिरणात् पार्वणादियम् / अधिदेवी दिवः प्राप्ता किं ? // 6 // सवैरिण जास्तमुपा- रेतुं बकुलो काल्सादयस्यतो लिपीः पन स्मराज्ञां कारिताः मात्र यात्युत्तरामश्चजन्म
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy