________________ // 49 // | किमन्यैर्मामितो नीत्वा निहनिष्यन्ति नाहलाः / उपायं चिन्तयाम्यात्मरक्षायै कश्चनापि तत् // 79 // अथाऽवादीद् धनं सैष ब्रूहि श्रेष्ठिन् यथातथम् / श्रावकोऽस्युत किं? मिथ्यादृष्टिः कार्य महद् हि मे // 8 // तच्छ्रुत्वा विस्मितो धनः श्रेष्ठी प्रोचेऽस्मि श्रावकः। धनश्रेधिना | विश्रब्धं बद मां विद्धि प्रासंस्तुतमिवात्मनः॥८॥ अथाऽऽख्याय स्ववृत्तान्तं शुकः श्रेष्ठिनमब्रवीत् / साधर्मिकोऽसि वात्सल्यं कुरु मां कीरस्य स्वगृहे नय / / 8 / / एतेनोचे दुरात्मानो हनिष्यन्त्यथवा क्वचित् / दास्यन्ति मिथ्यादृष्टेमा तत् द्विधाऽपि हतोऽस्मि हा // 83 // तत्साधु स्वगृहनयने त्वद्गृहे तिष्ठन् जिनधर्मपवित्रिते / आशंस्यते हि प्रेष्यत्वमपि श्रावकसदासु // 84 // उक्तंच-"जिनधर्मविनिर्मुक्तो मा भवं चक्रव- कदृष्टःपरिवारः यपि / स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः" // 85 // श्रेष्ठ्यूचे व्रतभंगः स्यादसतीपोषणेन मे। किञ्चाऽस्ति धनवत्याख्या | मिथ्याग्गृहिणी मम // 86 // सुतश्च बकुलो नाम वैधम्मिकधुरन्धरः / श्रावकोऽस्म्यहमेवैकस्तत् वृथा स्तौषि मत्कुलम् // 87 // ऊचे |शकोऽसतीपोषः कथं ? साधम्मिकोऽस्मि यत् / साधम्मिकांश्च सुश्राद्धाः प्राणैरप्युपकुर्वते // 88 // अपि च ग्राहयिष्यामि त्वद्वन्धन्धर्ममार्हतम् / उपकारमसामान्यं करिष्ये चैकमैहिकम् / / 89 // तस्त्वेवमिति श्रेष्ठिप्रोक्ते व्याधाः समाययुः / धनेनोक्ताश्च भोः कीरः कुतस्त्यो नीयते व वा // 90 // ते प्राहुरिह विक्रेतुमयं पल्याः समाहृतः / नाधितो व्यंगितत्वेन खस्थानं नीयते ततः॥९१।। दोऽल्पेनापि मूल्येनाऽधुना गृह्णाति कोऽपि चेत् / ततो निरादरः श्रेष्ठी दीनारेणाददे शुकम् // 92 // गतेषु तेषु प्राप्तस्य सुतस्याऽदर्शयत्स तम् / सोऽपि हृष्टः समादाय ससुहृत् स्वगृहं ययौ / / 93 // तत्र स्वर्णशलाकाढये स तं स्फाटिकपञ्जरे / लम्बिते स्थापयामास प्रासाद इव दैवतम् // 94 // हृष्टा धनवती प्रीतः परिवारस्तदागमात् / ते चैनं प्रीणयामासुराहारैहृदयंगमैः // 95 // सोऽथ सायं धने // 49 // पुत्रपत्नीपरिजनान्विते / उपस्थिते पुरो धर्मकथामाक्षेपिणी व्यधात् // 96 // शुकव्याख्यारसोद्रेकचमत्कृतजनाननात् / श्रुतोदन्तो | माईतम् / उपकवा 90 चेत् / ततो