SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ // 199 // वगवत्या कथित परिभ्रमण वृत्तान्तः त्वयोचे मन्नामाऽश्रावि च च्छन्नया मया / मुक्तश्च विरहक्लेशस्त्वत्प्रेमावेशतस्तदा // 62 // क्रोधान्मदनवेगापि विवेशान्तर्गृहं द्रुतम् / प्रीत्यप्रीती प्रियगोत्रस्खलितेऽपि धिग् योपिताम् // 63 // तत्रौषधीबलात्सूर्पणखी कृत्वा प्रदीपनम् / अहापन्मिदनवेगारूपा त्वामाशु | वैरिणी // 6 // मुच्यमानं तया व्योम्नो धत्तुं त्वामन्वधाविषम् / स्वभ्रातृमानसवेगरूपा यावदधः स्थिता // 65|| तावविद्यौषधिौढिजुषा दृष्टा तया क्रुधा / सन्तर्जिता जीवनाशमनश्यं भीतिविव्हला // 66 // चैत्यं शरणं यान्ती च वेगान्मुनिमलंघयम् / भ्रष्टविद्या पतन्ती च द्वेधा धात्री समासदम् // 67 / / क्व मे भर्त्तत्यहं चिन्ताचान्ता धात्रीं समादिशम् / पर्यटन्त्या तयापि त्वं दृष्टः शैलाग्रतः | पतन् // 68 // गृहीतश्च द्रुतं भवांतःस्थो हीमन्महीभृतः / तीर्थे पञ्चनदे मुक्तोऽस्याऽऽनीयाऽस्मिन्ममान्तिके // 69 / / युग्मम् / / श्रुत्वेति वसुदेवोऽस्थात्तया दयितया समम् / प्रमोदमेदुरमनास्तत्रस्थे तापसाश्रमे / / 70 / / पाशैनियत्रितां कन्यां नद्यां सोऽन्येचुरेक्षत / स्वयं दयालुः प्रोक्तश्च वेगवत्या व्यमोचयत् // 71 / / सा मूञ्छिताऽम्भसा सिक्त्वा तेन स्वस्थीकृता तदा / तमेव देववत्प्रोचे भक्त्या | दत्त्वा प्रदक्षिणाम् / / 72 // अस्ति श्रियाढ्ये वैताढ्ये पुरं गगनवल्लभम् / विद्युद्देष्ट्रो नाम नमेवंशेऽभूत्तत्र भूपतिः // 73 // प्रतिमास्थ मुनि प्रत्यग्विदेहे सोऽन्यदक्षत / उत्पातभूतं प्रज्ञाप्य खेचरानुदपाटयत् // 74 // अताडयच्च वरुणाचलमानाय्य पत्तिभिः / ऋषेस्तु केवलं शुक्लध्यानलीनात्मनोजनि // 75 / / युग्मम् // आगतो धरणेन्द्रोऽस्य महिमार्थ विलोक्य तान् / प्रत्यनीकान् भ्रष्टविद्यांश्चकार कुपितस्ततः // 76 // दीनास्ते धरणं प्रोचुरुत्पातोऽयमिति स्वयम् / विद्युदंष्ट्रः प्रतार्याऽस्मानऽस्मिन् वधमचीकरत् // 77|| नागेन्द्रो|ऽप्यचिवान् साधोरत्रागां केवलोत्सवे / अतो न हन्मि वः पापा रेरे दण्डोऽस्त्वयं पुनः // 78 // सेत्स्यन्ति भूरिभिः क्लेशैर्विद्या वः परमर्हताम् / मुनीनां तस्थितानां च द्विषं मोक्ष्यन्ति ताः क्षणात् // 79 // रोहिणीप्रमुखा विद्या विद्युदंष्ट्रस्य पाप्मनः / सन्ततावपि // 199 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy