SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ बाले ! पण्डिता सुन्दरी पुनः करिष्यते // 45 // // 6 // पिच्छोत्पा सति सुन्दरीकथा कथनम् यित्वेत्युवाचोचैः प्रत्युत्पन्नमतिः शुकः॥४३॥ त्रि० वि०॥ अहं न पण्डितो बाले ! पण्डिता सुन्दरी पुनः। उष्ट्रविङ्गोलवाणिज्यं खपतिः कारितो यथा // 44 // दध्यो साऽद्याप्यहो चित्रं प्रस्तौत्येष कथं कथाः / शृणोमि तावत्प्रकान्तः पुनरर्थः करिष्यते // 45 // ऊचे च सुन्दरी केयं कीर! शाधि सुधीरसि / स प्रोचे कथयाम्येवं व्यथां मे न करोषि चेत् // 46 / / व्यथाविसंस्थुलः शक्तः को | वक्तुमिति चिन्तय / तयाप्यस्त्वेवमित्युक्ते सोऽप्याख्यत्सुदरीकथाम् // 37 // तद्यथा। श्रीनिवासपुरे पूर्वमीश्वरो नन्द इत्यभूत् / सुन्दरी गृहिणी तस्य खरिणीनां शिरोमणिः // 48 // तामाख्यन् बन्धवस्तस्याऽसती न श्रद्दधे स तु / त्यक्तान्यकृत्यस्तस्थौ च तन्मुखालोकतत्परः // 49 // स्वेच्छारसान्तरायं तमन्यदोवाच सुन्दरी / श्रीरीय॑येव विद्वेष्टि | स्वामिन् ! भार्यामुखक्षिणः // 50 // नन्दः प्रोचे वणिक्पुत्राः पणायन्ते ममापणे / अप्रमत्ता गृहार्थेषु व्याप्रियन्तेऽधिकारिणः // 51 // न भाण्डं किञ्चिदप्यन्यदेशगामि च साम्प्रतम् / त्वत्संगमोत्सवस्तन्वि! तेनाऽच्छिन्नोऽनुभूयते // 52 // साह स्म नास्था स्त्रीवाक्ये | तथापि हि तमुच्यसे / उष्ट्रविडगोलवाणिज्यं मध्यदेशे महाफलम् // 53 // तदार्यपुत्र ! तत्र ख याहि लाभाय भूयसे / मया विसृष्टः कार्येण प्रेमग्रहिलयाऽप्यसि // 54 // प्रतारितोऽसि केनापि मुश्चदमिति जल्पतः / स्वमेऽशंसदिन्दगोवा देवीति स्वजनान् वदेः॥५५॥ * पूगपण्यं प्रयात्येतदिति प्रख्यापयेः पथि / तत्प्रमाणं तथा शुल्कं शोल्किकेभ्यश्च दापयेः // 56 // तथेति प्रतिपद्याऽसौ हेलयोत्थाय सादरः / उष्ट्रविड्गोलकान् सान्तोसैर्दासैरमीलयत् // 57 // स्वान्यान् पर्यनुयुञ्जानान् समाधाप्य तथा तथा / पण्येनाऽपू पुरद् गोणीः किंकरप्रगुणीकृताः // 58 / औष्ट्रकौक्षकपृष्टस्थास्ताः ताः कृत्वा दिवसे शुभे। चचाल नंदं सुन्दर्यऽप्यध्वानं स्तोकमन्वगात् Selm59 // स्थित्वा चोवाच पन्थानः शिवास्ते कान्त ! साधय / निवर्तेऽहं तु यत्पादबन्धनं स्त्री प्रवासिनाम् // 60 // विनश्यति च // 6 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy