________________ चौरस्य रक्षणे कृते तेन कथितं तापसपुर स्वरूपम् // 8 // तामहापमहं तेऽहिप्राप्तिपण्यैरिवेरितः / निरगां चोसरीयेण प्रपेदानेन संवृतः॥८९॥ लक्षितोऽस्मीतिज्ञेन राज्ञैवाथ तदाज्ञया। // 259 // वध्योविनीयमानश्चारक्षैस्त्वां शरणं श्रितः // 10 // हीनसृष्टिर्दीनदृष्टिश्छागवत्तारमारटन् / आकृष्टोऽस्मि त्वया मातः कृतांतमुखको टरात् // 92 // त्वयाम्बुनाच्छोटितस्यात्रोटि मे बंधनं च्छलात् / अंतः स्फूजच्चौर्यमनोरथचक्रस्य बंधनैः / / 9 / / श्रीतापसपुरात्किञ्च निसतायां तदा त्वयि / नाश्नोद् वसंतः सप्ताहं नष्टश्रीरिव चारुदत् // 93 / / अष्टमेऽहनि संबोध्य श्रीयशोभद्रसूरिभिः। कथंचिद्धोजितो लोकैरपि त्वहःखदुर्मनाः // 94 // स सार्थेशोऽन्यदा श्रीदः श्रियान्य इव कोशलाम् / अनोपायनैर्गत्वाऽतोषयत कूबरं नृपः // 95 // तस सोऽदात्प्रभुः पृथ्व्याः प्रीतस्तापसपत्तने / चामरालीमरालीभिः शोभित राजहंसताम् // 16 // वसंतशेखर इति राज्ञा al दत्तापराभिधः / समेत्य वाद्यन्निवाने राज्यं स स्वपुरेऽकरोत् // 97 // मातस्त्वन्महिमैवासौ स जज्ञे यद्वणिक नृपः / इति ध्वान्तं | दर्पणोऽपि भास्वत्करपुरस्कृतः // 98 // भैमी प्रीताऽवदद् वत्स पापाद्भीश्चत्तवास्ति तत् / प्रव्रज्य छिन्द्धि तत्सर्व कृत्वा सर्वकषं तपः 99 // ओमित्युक्ते पिंगलेन तदा तत्र यतिद्वयी / भैम्या प्राप्ताऽटितुं भिक्षां शुद्धां दत्वैवमौच्यत // 1000 // योग्योऽयं चेत्यमांस्तहि | दीक्ष्यतामथ तौ मनी / नीत्वा देवगृहे प्रावाजयतां पिंगलं तदा // 1 / / कूबेरेण नलो छूते जितराज्यः सहप्रियः / निर्वासितोऽटवीं प्राप्तोऽस्ति नेति ज्ञायते नहि // 1 // इति भीमोऽन्यदा ज्ञात्वा सकलत्रोऽतिदुःखभाक् / हरिमित्रं बटुं मित्र नलमन्वेष्टुमादिशत // 2 // नलं च दवदन्ती च स सर्वत्रापि शोधयन् / प्राप्तोऽचलपुरेऽद्राक्षीदृतुपर्ण महीपतिम् // 3 // भीमस्य पुष्पदन्त्याश्च कुशलं तजनस्य च / शशंस तेन पृष्टोऽसौ नलभैम्योस्त्वकौशलम् // 4 // आः किं ? बटो! ब्रवीषीदमित्युक्तः शंसति स्म सः। नलभैम्योः कथा द्यूतादारभ्याऽस्तोकशोकदाम् // 5 // देवी चन्द्रयशाः खमेऽप्यसम्भाव्यं निशम्य तत् / रुरोदयत्युच्चैः क्रन्दितै रोदसी अपि // 6 // // 259 //