________________ // 47 // विराधित| व्रतो गंगदत्तो मृत्वा कीरः सञ्जातः वनः। न क्षमे स्त्रीविनाऽऽस्थातुं तन्मया परिणायय // 40 // श्रुत्वेदमऽनिर्वेदात् ज्वलनोऽनशनं व्यधात् / दुःस्वप्नमिव विस्मृत्य शूद्रं मृत्वा दिवं ययौ // 41 // अथ व्यापार्यमाणोऽसौ हठात्कृत्येषु साधुभिः / स्मारं स्मारं पितृगुणान् रोदिति स्म मुहुर्मुहुः॥४२॥ शासकैः साधुभिः सार्द्ध महाशब्दायितरयम् / वैरायमाणः प्रत्येकं प्रत्युताऽकलहायत // 43 // न्याय्यं साधुसमाचाराध्वानं नावातरत्पुनः / ततोऽयं गुरुणाऽपेतदाक्षिण्येन बहिःकृतः // 44 // भुञ्जानश्चैष मृष्टान्नान्युच्चैामपुरादिषु / एकाकी प्रत्युत प्राप्तसमाधिः स्वैरमभ्रमत् // 45 // स कथास्तालाचरवद् द्विजवत् ज्योतिषादि च / आख्यान लेभे किमप्येतेनाप्यमाद्यद् जहर्ष च // 46 // यत्र यत्र विचिन्वानः शुश्रा|वोत्सवभोजिकाम् / दधावे तत्र तत्राऽयं शस्योञ्छायं दिने दिने // 47 // अन्यदा तूत्सवे क्वापि खाद्यमासाद्य भूरिशः / लौल्येन भोज्यमायूनः पुनरुक्तमभुक्त सः॥४८|अजीर्यमाणेनतेन निशीथे वेदनातुरः / एकाकित्वेन चानाप्तप्रतीकारो व्यपद्यत // 49 // | इतश्च पूर्वदेशेऽस्ति करालेति महाटवी / सुधर्मेव स्फुरद्रम्भालीलानन्दितकौशिका // 50 // या वैदेहीमयी रामचित्तवृत्तिरिवाऽतनोत् / भयं सलक्ष्मणोल्लासा लंका पुरुषमानसे // 51 // मन्त्रं मृत्युंजय पान्थाः स्मरन्तस्त्वरितः पदैः / उल्लंघन्ते प्रेतराजराजधानीमिवाशु याम् // 52 // आसीज्जम्बूदुमस्तस्यां शृंगारोन्नतिडम्बरः / पत्राङ्कुरैनवैनित्यमलङ्कुर्वन् वनश्रियम् / / 53 / / तसिन्नस्ति स्म विस्तीर्णकुलाय-| कलिताश्रयम् / बद्धप्रेम मिथः कीरमिथुनं शुद्धजातिजम् // 54 // मृत्वाथ शूद्रकस्तत्रोत्पेदे कीरवधूदरे / कालाजातः पितृभ्यां च हृद्याहौरैरपोष्यत // 55 // अन्येधुरटवीं व्याधास्तामरुन्धन्नुदायुधाः। भैरवस्तुमुलारावस्तेषां च व्यानशे दिशः // 56 // समन्तात्तद्भयोद्- | | भ्रान्ताः प्रणेशुः पशुपक्षिणः। जगाम कीरमिथुनमुड्डीय तदपि क्वचित् // 57 / / ईषदुद्भिन्नपक्षत्वात्तस्थौ तु शुकशावकः / प्राग्बद्धमुदयप्राप्त | काऽनुभवितुं निजम् // 58 // अथारोहत्सु तं जम्बूद्रुमं व्याधेषु पाप्मसु / विलोक्यैनं च गृहीत गृहीतेत्यादिवादिषु // 59 / / नश्य // 47 //