________________ // 9 // त्तकम् / अकारणः कारुणिको निर्हेतुर्वत्सलोऽप्ययम् // 38 // किं बहूक्तैरस्य वाचा सुधयेवासि जीविता / सर्वथाऽन्यभवेऽप्येष मम *नो विस्मरिष्यति // 39 // अथार्य वाच्यमत्राथै ? किमनुल्लंध्यवागसि / किन्त्वसंकटशकटावक्रचक्राग्रधारया // 40 // विपाद्यमानादस्याः स्थान्महोरग्याः शरीरतः। कीदृक् तारः टसत्कार इति मेऽस्ति कुतूहलम् // 41 // त्वदादेशोल्लंघनोत्थप्रत्यवायाघमर्षणम् / प्रायश्चित्तमहं पश्चाचरिष्यामीति जल्पता // 42 // पापशूरेण शूरेणोद्गीर्णः प्रवयणो द्रुतम् / प्रेरितौ वृषभौ प्रापदुरग्याः सन्निधावथ / / 4 / / चतुर्भिः कलापकम् // साप्येष मेऽनपराद्धो वैरी कोप्यन्यथा कथम् ? / ईदृग्मत्रयते पर्याकुलं किमपि मे मनः॥४४॥ सोदरत्वेपि | धिक् चेतोवृत्तीनामन्तरं कियत् / खादः स एप पीयुपविषयोयुगपन्मम // 45 // तीव्रतद्वचनक्षाराक्षरदूनमनास्तदा / निर्भाग्या हा हतास्मीति चिन्तयन्ती मुहुर्मुहुः // 46 // इत्थं यावदसम्प्राप्तात्तरौद्रध्यानसम्भवा / किं मे भविष्यतीदानीमिति संशितिभागभूत् // 47 // च. क० // धिग्वामशील ! वत्सालमलं मामेति बान्धवे / उद्धान्ते संभ्रमाज्ज्येष्ठे स दुःखं वारयत्यपि // 48 // तावल्लघीयसा भ्रात्रा Hel जन्मना कर्मणापि च। अकारि चूर्णसाचकलुण्डा रुण्डाकृतिः पथि // 49 // युग्मम् // तत्कालमेव सा नष्टचेतना वेदनावशात् / निःक्रोधा बद्धमायुर्मुक्ता प्राणैर्महोरगी // 50 // शतांगचक्रसम्पातविदलद्भुजंगीतनोः / शृण्वन् सूरष्टसत्कारांस्तुतोष धिगधाम्मिकान् 51|| चन्द्रस्तु विषसादोच्चैः सगद्गदमुवाच च / तदेतत्कर्म वत्सातिम्लेच्छमाचरितं त्वया // 52 // परलोकविरुद्धं च त्वयेदमनुतिष्टता / आदृतः सर्वथा पन्थाः कष्टं शिष्टविगर्हितः॥५३॥ निःशंकनिहितस्वात्मा पापपङ्क्तेऽतिदुस्तरे / आचन्द्रकालमयशः कलङ्क: किश्च सञ्चितः // 54 // दयाधम्मों हि धर्मेषु मुख्यः सर्वेषु कीर्त्यते / कल्पशाखीव वृक्षेषु ऋक्षेषु रजनीशवत् // 55 // अगण्यपुण्य * कारुण्यपण्यापणपरिपणाः / तीर्थेषु प्रथमं तीर्थ पुरुषाः खलु जङ्गमम् // 56 // भवेद् दुर्बिसरं वैरं निनिमित्तमुदीरितम् / जन्मन्यत्रैव च | // 9 //