________________ // 141 // दोषादकृतस्पशैः सामुद्रिकैः शुभैः / लक्षणैरपि सौरूप्यानुसारिभिरिवौज्झ्यत // 74 / / अनिष्टैविश्वदौर्भाग्याणुभिः सृष्ट इवाखिलैः / ज्ञातीनामप्यचक्षुष्यो वर्द्धमानो ऽथ सोऽभवत् // 75 / / * नन्दिपेणय भुवा धृत इवाकाशात्पतितोऽथ निराश्रयः / कर्म कृत्वाऽन्यगेहेषु मूल्यैः स स्वमवर्तयत् // 76 // गदाभ्यामिव दौरूप्यदारि दौर्भाग्य कथनम् द्याभ्यां विदूनधीः / सोऽरोचयत् प्रवासाय भेषजाभाय भूयसे // 77 // परप्रेष्यखदौःस्थ्योत्थप्रविपत्सोऽतिदुर्मनाः / सोमसूर्मातुलेनैवं सप्रश्रयमबोध्यत // 78 // सन्ति मे कन्यकाः सप्त तास्वेका समये ध्रुवम् / उद्वोढुं ते प्रदास्यामि मा विषद् वाऽन्यतो गमः // 79 / / स्वेच्छासम्पन्नकसिपुः सुखमाख ममौकसि / सम्बोध्य मातुलेनेति नीतो निजनिकेतनम् // 80 // इत्याशापाशबन्धेन धृतस्तेन समं निकितना याशाशवन्धन ततः / करोति कर्म तद्व्हे स कर्मकरवत्ततः॥८१॥ ज्यायसीमन्यदाऽवोचन्मातुलः स्वसुतामिति / नन्दिषेणोऽस्तु ते भर्चा पितृ| वसतनूभवः // 82 // श्रुत्वेति सा वचो वप्तुरवाप्तुः शत्रुतामिव / अश्रौषीदित्यनेनोढा प्राणांस्त्यक्ष्यामि निश्चितम् / / 83 // ज्ञालेति दाश्रयं तस्या नन्दिषेणः प्रतिश्रवम् / स्वेन दौर्भाग्यशल्येन विविधे मर्मणीव सः॥८४॥ दुःखमनं तदुद्विग्नं मातुलः काममाकुलः। | मा खिद्यथा इत्यवादीद् गिरा गौरवगर्भया // 85 // अन्यासु षट्सु कन्यासु मयैकतमया तव / पाणिहिष्यते वत्स! श्रीणां स्थैर्य कार्मणम् // 86 // ततो द्वितीयां स सुतामुपयन्तुमुपारुधत् / प्राग्वत्साप्यशृणोदेकसंकेतेवाग्रजातया / / 87 / / ततः सुतास्तृतीयाद्यास्त थैवाह स्म मातुलः / अरोचकिन्यस्तास्तस्मिन्नाऽन्वमंसत पूर्ववत् / / 88 // स ताभिः सप्तभिरपि विभक्तिभिरिवाऽव्ययः। अत्याजि तैस्तैर्वचनैरभूच्चाऽशर्मणः पदम् // 89 / / नन्दिषेणोऽथ नैराश्यानितरां समतप्यत / अर्थनाशादपि नृणामाशाभगो हि दुःसहः // 9 // // 14 // तमाह मातुलः साथ सन्ति स्वजनकन्यकाः / तासु ते दापयिष्यामि काश्चनेनापि काश्चन // 11 // स्वकीया अपि नेच्छन्ति यं मां तस्या नन्दिपेणः प्रतिश्रवम् मया // 5 // अन्यासु पदसु कन्यास मकसकतेवाग्रजातया // 87 // ततः