________________ // 45 // सान्द्रकृपो द्वावष्यदीक्षत // 2 // आसिधारं द्विजमुनिश्चचार सुचिरं व्रतम् / स्नेहाचक्रेऽतिवात्सल्यं धार्थित्वाच्च शूद्रके // 3 // केवलं शूद्रको वामः क्लेशयामास तं भृशम् / प्रत्यहं नव्यनव्यानां वस्तूनां प्रार्थनैरिति // 4 // कदशनस्तात ! तुन्दात्र्तिानिः स्यात्तपसा च | शूद्रकमुनेः मे / इत्युक्तवन्तं तं द्विस्त्रिः स शुभाद्यैरतर्पयत् // 5 // तैलाच्छिरोतिः कुण्ठतान्मुखभंगश्च तात ! मे / इति वादिनि तत्रेभ्यगृहेभ्यः शिथिलताखाद्यमाहरत् // 6 // यात्योदनाम्बुसौवी रेव॑रस्यं तात! मे मुखम् / इत्युक्तेऽपीप्यदुष्णाम्बु तं चिरानीतशीतलम् / / 7 / / मलक्लिन्नाङ्गवसनः | निरूपणम् पीडयेऽहं तात ! बहिति / क्रन्दन्तं तं दधावे तद्वस्त्राणि पुनः पुनः / / 8 / / पठतः शुष्यति पितसमकं गलताल्लिति / जल्पन्तं वाचनायां तमुपश्रुत्यामतिष्टिपत् // 9 // तात ! नाऽहं क्षमे केशलुश्चनक्लेशमित्यपि / रटतोऽस्य शिरो भद्राचक्रे ! यतनया रहः॥१०॥ बाढं ममाऽधुना तात ! भज्येते निद्रयाऽक्षिणी / इत्याख्यान्तं दिवा सायं चैन नित्यमसूषुपत् // 11 // सोपानकोऽपि पद्भ्यां न तात! शक्नोमि हिण्डितुम् / इत्युल्लपन्तं खस्कन्धे तमारोप्य व्यजीहरत् // 12 // आतपो दारुणस्तात ! तात! शीतं च दुस्सहम् / इत्युचुपो | मुहस्तस्य कल्पेन स्वास्थ्यमादधौ // 13 // किं बहुक्तैः ? सुतो यद्यदैच्छत्तत्तत्पिताऽऽनयत् / नास्त्यपत्यसमः स्नेह इति किं वितथं भवेत? | // 14 // गुरुस्तमन्वशादार्यस्नेहादसि पिशाचकी। बालो व्याल इवासौ हि दम्यो नार्हति लालनम् / / 15 / / निषेवमाणस्त्वं मोहादप-log वादमकारणम् / विज्ञोऽसि सौम्य ? श्रामण्यं विराधयसि किं मुधा ? // 16 // सोऽवादीद् वेद्मि किन्त्वत्राऽपत्यस्नेहोऽपराध्यति / अपि * त्यजेत्प्रबुद्धोऽसौ वामतां बाल्यदोषजाम् // 17 // अथोदश्रुः सनिर्वेदो रहः शूद्रकमब्रवीत् / उपालभन्ते मां वत्स ! त्वदर्थे गुरवोऽधि* कम् // 18 // तन्निम्बक इवाम्रत्वं याहि सत्प्रकृति जवात् / कोऽयं निम्बक इत्युक्तस्तेनैवं सोऽब्रवीत्पुनः // 19 // अभूदवन्त्यामाम्रर्षि- // 45 // Bol Hम विप्रोऽस्य तु प्रिया / मालुकेत्यनयोः पुत्रो निम्बको नाम निर्गुणः // 20 // मृतायामन्यदा पत्न्यां निम्बेन शिशुना सह /