SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 18 // जिनचरित्रम् वधार्थ प्रेषणेऽपि शौनिकस्य दयापरिणाम: | ताञ्जनम् / तारुण्यालङ्कतोऽभाच्च मूत्तिमानिव मन्मथः // 10 // समुद्रदत्तः खं गोष्ठमन्यदा प्राप वीक्षितुम् / हेलामिलद्गोकुलिकलोक संवर्गणाकुलः // 11 / / अथ सायं गोष्ठवृद्धः प्रतिगु प्रतिमानुषम् / दयमाने व्रजेऽद्राक्षीत्सहसा माणिभद्र जम् // 12 // दर्श दर्श चिरं दध्यौ सोऽयं दामन्दकः किमु ? / यद्वा दामन्दक क्वास्ति दुरात्मा घातितो हि सः // 13 // शङ्के तत्सदृशः कोऽपि सदृशैर्यद् भृता मही / दोला| यते तथाप्यन्तश्चित्तमत्यन्तमाकुलम् // 14 // आ ज्ञातं यदिवा तस्याङ्गुलिं छिन्नां विलोकये / अथ दामन्दकोऽप्येत्य ननाम सरलाशयः |१५|यौष्माक एष इत्याख्युर्नामग्राहं च गोपिनः / ददर्श चांगुलिं छिन्नां श्रेष्ठी तं निश्चिकाय च // 16 / / अचिन्तयच्च धिगयं किं ? | स्वमोऽथ मतिभ्रमः / किमिन्द्रजालं यजीवन् रिपुरद्यापि दृश्यते / / 17 / / ध्रियते स्मैव न परं प्रत्युताऽसहजे स्थितः / गोपालेषूद्धतस्क न्धोऽभवद्दम्येषु षण्ढवत् / / 18 / / व्याघ्रादिव मृगस्तस्मादपचक्राम शौनिकात् / कथमेषोऽथवा भावि नान्यथा भाषितं मुनेः // 19 / / अन| ल्पानिति संकल्पान् स कृखा क्रूरमानसः / सम्भ्रान्त इव संवृत्या दामन्दकमदोऽवदत् // 20 // एह्येहि देहि निविडाश्लेषमुत्कण्ठितस्य | मे / चिराय दिष्ट्या दृष्टोऽसि कच्चित्कुशलवानसि // 21 // तदा वत्स ! विसृष्टोऽसि शौनिकं समया मया। ललाटन्यस्तहस्तेन त्व|न्माग्र्गो वीक्षितश्चिरम् / / 22 / / गृहे हट्टे खले क्षेत्रे वाप्यां सरसि कानने / ततः पुत्र ! चिरं कुत्र कुत्रासि न विलोकितः 1 // 23 / / त्व| य्यलब्धे दुःखाक्रे गृहे स्थातुमपारयन् / भवेद् यदि पुनर्गोष्ठ इत्याशावानिहागमम् // 24 // परिभूतोऽसि किं ? क्वापि मया परिजनेन | वा / यद्दीर्घरोषिन् हृदये धृखा वैदेशिकोऽभवः // 25 // ततः कथं व स्थितोऽसि किमायातोऽसि गोकुलम् / यथावस्थितमाख्याहि श्रोतुमत्युत्सुकोऽस्म्यहम् // 26 // दध्यौ दामन्दकः शंकां कुरुतेऽत्यादरः किल / मां तदाघातयत्सम्प्रत्येवं स्निह्यति किंन्विदम् // 27 / / | यद्वा स्वपोष्ये मय्यस्मिंस्तातः कुर्यात्कथं ह्यदः / प्रतारितः शौनिकेनास्म्येवं देयमदित्सुना / / 28 // सोऽथ शौनिकवृत्तान्तं यथावत्स // 18 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy