________________ चरित्रम् श्रीअमम- बहिनिर्गतौ गृहात् / आक्रुश्यमानं तं लोकैगुण्ड्यमानं च धूलिभिः॥६॥ हा वल्लभे ! वनमाले क्कासीत्युच्चैविलापिनम् / विलोक्य जिनवीरकं जातानुतापाविति दध्यतुः // 65 / / युग्मम् // अस्माभिः शौनिकेभ्योऽपि निघृणैरतिदारुणम् / कर्मेदमीदृशं चक्रेऽनायधिंग् // 11 // म्लेच्छतोऽपि हि // 66 // विश्वस्तघातिनामुग्रपाप्मनां प्रथमैः स्वयम् / अकीर्तिपटहोऽस्माभिः स्वस्याऽताड्यत शाश्वतः // 67 / / कुविन्ददुMore गृहीतैः कामभृतेन विषयारण्यचारिभिः / हहाऽस्माभिर्वराकोऽयं जीवन्मृतकवत्कृतः // 68 // नैवास्त्यमादृशां मन्ये स्थानकं नरकेप्वपि। देशादर्शने यतोऽस्मत्तो हीनपापैरेव ते सन्ति संस्तुताः // 69 // हित्वा किम्पाकफलवद् विषमान विषयानिह / धन्यजितेन्द्रियरात्मारामे स्वात्मा द्वयोः पश्चा| निवेश्यते // 70 // धिर धिग् मां क्षत्रियाभासं परस्त्रीस्पर्शपांसुलम् / अन्योऽपि कुर्वनन्यायं वार्यते पृथिवीभुजा // 71 / / धर्म शीलं तापान्मरणे Relयुगलिकाकुलं शिष्टाचारं लुप्वा मया पुनः। महत्त्वाद् भ्रंशयित्वाऽयं किं ? राज्ञा कीदृशः कृतः॥७२।। पतिरेको गुरुः स्त्रीणामिति शास्त्रार्थ वतार: लोपिनी / लोकं पतिद्रुहां प्राप्य हा भविष्यामि दुःखिता // 73 // इति दौःशील्यनघृण्ये स्वकीये निन्दतोस्तयोः। शुभभावस्थयोः कामं कामभोगविरक्तयोः // 74 // व्योम्नो विद्युन्निपातोऽभूत कुर्वाणो भस्मसाद्वपुः / मन्ये तादृगकृत्यस्य प्रायश्चित्तमिव स्फुटम् | // 75 // पं० कु० // शुभध्यानान्मिथः स्नेहपरिणामाच्च तो मृतौ / अजायेतां हरिवर्षे वर्षे मिथुनरूपिणौ // 76 // प्रकृत्याऽल्पकपायो यच्छीलसंयमवर्जितः / दाता मध्यगुणो जीवो मनुष्यायुनियच्छति // 77 // पल्योपमद्वयायुष्कौ द्विगव्यूतोन्नतौ च तौ।। हरिश्च हरिणी चेति पितृभ्यां कल्पिताभिधौ // 78 / / तत्र प्राग्वदऽवियुक्तौ दशकल्पद्रुढौकितान् / भुञ्जानौ तस्थतु गान् सुख स्वर्गे | सुराविव / / 79 // वीरकोऽपि परं दुःखी कृत्वा बालतपश्चिरम् / सौधर्मे किल्बिपिकेषु त्रिपल्यायुः सुरोऽभवत् // 80 // प्राग्भवं स्वस्य // 110 // | तस्याश्च नृपस्य च विदन्नथ / स विभंगेन चुक्रोध ताभ्यामभ्यधिकं हृदि // 81 // इदं च चिन्तयामास मवैरिमिथुनं कथम् ? / भुवि