________________ // 79 // तन्मूल्यं भवतो मया // 74 // शिष्देत्येनं विसृज्यैषा गत्वा राजकुले स्वयम् / व्यजिज्ञपत् नृपं सर्वसमक्षमिति पण्डिता // 7 // | वेश्यात्वं प्रथमे प्राणाः पाप्मनः प्रथिताः परम् / तीर्थयात्रां चिकीर्षामि स्वामिस्तेनात्मशुद्धये // 76 // अज्ञानतामयो बाल्ये यौवने ale विमलदर्शिविषयातुरः प्राणी धर्मलवास्वादं वार्धके यदि बुद्ध्यते // 77|| आजन्म पातकैस्तैस्तैरुपात्तां निखिलामपि / व्यापार्य धर्मकार्येऽस्मिन् तोपायेन मुञ्जस्य करिष्ये सफलां श्रियम् // 78 // कल्याणेषु विरोधः कः स्वरुचिः पूर्यतामिति / उक्त्वा राज्ञा वसन्तश्रीविसृष्टा गृहमागमत् // 79 // | वसन्तश्री सहाययानपाथेयपटकुट्यादिसूत्रणैः / तस्थौ तत्तजनाह्वानैश्चाकुला विटधाम्मिकी / / 8 / / तस्यास्तत्र तदोत्तालस्तैलबिन्दरिवाऽम्भसि / सेवाकरणम् | अत्यर्थ तीर्थयात्रार्थः प्रघोषः प्रसृतः पुरे // 81 // पेटाश्चर्ममयी पञ्च किश्च निर्मथ्य सुन्दराः। कृत्वा गुप्तं दृषत्खण्डैनिर्भरा दत्तता-* लकाः // 82 // आदायोत्पाटिताः प्रेष्यनिर्दिष्टेऽति क्षणे च सा / छद्मप्रयाणप्रारम्भे सर्वगिलगृहेऽगमत् / / 83 // सम्भ्रान्तेनच तेनोचैः प्रत्युद्गम्य कृतार्हणा। दर्शितव्याजविश्रम्भा व्याजहार कलस्वना / / 84 // सौम्याऽस्मि धर्मश्रद्धालुस्तीर्थयात्राचिकीरहम् / तद् धम्मिन् धर्मकार्येषु साहाय्यं कर्तुमर्हसि / / 85 // प्रतीच्छ वत्स! तत्पश्च पेटा न्यासममुं मम / पञ्चलक्षाणि रत्नानाममूल्यानामिहासते // 86 // आजीविका ममाऽमीभिरागताया भविष्यति / शेषं धर्मविधौ सर्व व्ययिष्यामि पुनर्द्धनम् // 87 // तीर्थ| यात्रा विधास्यामि सकुटुम्बपरिवृता / न विश्वसिमि चान्यस्मै वं चास्यतृणहिंसकः / / 88 // युक्ता भक्तुमियं नापि प्रथमा | प्रार्थना मम / अर्थापत्या तदायातन्यासादानमिदं तव // 89 // अत्रान्तरे द्रुतं मुञ्जोऽप्येत्य न्यासमयाचत / द्विजः क्षुब्धस्ततो | दध्यौ धिक् वैशसमुपस्थितम् // 90 // यद्वा पुण्यात्पञ्चरत्नलक्षलक्ष्मी पर्तिवराम् / पादाभ्यां कः क्षिपेत्तुच्छपञ्चरत्न कृते कृती // 11 // // 79 // विमृश्येति कृताकारसंवृत्तिः सस्मितं द्विजः / उदथुरब्रवीदेहि देहि मे परिरम्भणम् // 92 // स्वागतं ते सखे ! मुञ्ज ! दिष्ट्याऽद्या