Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
Catalog link: https://jainqq.org/explore/020087/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0-0-0-0-000 -00 University d mysore Oriental Library Publications SANSKRIT SERIES No. 61 AyurvedasUtram yogAnanda nAthabhASya sameta ma. -0-0-0-0-0-0--0- THE D-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0 AYURVEDASUKRAM WITH THE COMMENTARY OF YOGANANDANATHA EDUED BY TR. R. SHAMA SASTRY, PH.D., M.R.A.S., Carator. Garciment Oriental Library, Mysore, Toirector of Archeological Researches in My8016, Periodicut Desturer to 17: Pu coaduates classes oj dhe Oo tutta 'University, and B. BR. 4. S. Caspbell Memorial Medaliet. 0-0-0-0-0-0-0-0-0-0-0 00- C OM MYSORE PROD AT THE GOVERNMENT BRANH PRESS 19% Pro oco-o- oc-0-0-0-0-0Price Rs. 2-0-0 For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir University of Musore Oriental Library Publications SANSKRIT SERIES No. 61 AyurvedasUtram yogAnanda nAthabhASya sa me tam . THE AYURVEDASUTRAM WITH THE COMMENTARY OF YOGANANDANATHA EDITED BY DR. R. SHAMA SASTRY, 1.A., PH.D., M.R.A.S., Curator, Governmeu Oriental Library, Mysore, Director of Archeological Researches in Mysore, Periodical Lecturer to the l'osl-Graduates' classes of the Calcuttu University, and B, B. R. A. S. Campbell Memurial Medalist, MYSORE PRINTED X TitlOVERNMENT BRANCH PRESS 1922 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTION. There is scarcely it word held to be more authoritative and sacred in Indian literature than the word "Veda." There is a proverbial saying with the Hindus that the Vedas are authoritative and infallible. la conformity with the high place assigned to the Vedas in the Indian literature, it has been usual to appeal to the four Vedas as the ultimate authority for solution of all difficult questions bearing on social, reli gious, moral and philosophical probleins. Tie same authoritative sanctity is also claimed for the Brahmanas and the Sutras attached to each of the Vedas on the ground that they expound either briefly or in detais the same ideas that have been taught eitlier in detail or in briel in the Vedas. With a view to command similar authoritative sanctity for ancient works of unknown authors on even secular branches of learning, it has been usual to append the word Veda' to such treatises. Thus early works on warfare and medicine are called Dhanurveda and Ayurveda respectively. Except occasional references here and there 10 Dhanurveda and Ayurveda, no genuine ancient works as such are found extant. The Nitiprakasika on weapons and arms, thougin styled Dhanurveda, is evidently a modern metrical work. The Asiatic Society of Bengal, Calcutta, is said to contain a prose manuscript called Dhanuive!a, the authoi and date of which are unknown. As to ibe Ayurvedic work in a hundred thousand slokas referred to by Charaka, Susruta, Vaybhata and a host of other medical writers, not even a fragment of it is found Wywhere, For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir The discovery of an Ayurvedasutra among the palm-leaf manuscripts with a Jaina physician in Mysore and che acquisition of a copy of it at first and of the pulan-leaf manuscript itself later for this Library may not in these circumstances be considered as a pain of no value. On examination the work is found to coniain Ayurveda Sutras in live Prasnas and a commentary on the sanie by some scholar called Yoganandanatha, who, judged by the name, seems to have been a follower of Tantric cult and a logician as indicated by the style of his commentary. The Oriental manuscript Libraries in Tanjore and Madras have on inquiry been found to contain nianuscripts of the Sutra text having sixteen Prasnas. Copies of these two manuscripts together with a copy of the Sutra text in the Library of the late native physician, D. V. Gopalachar in Madras were obtained for purposes of collation and edition. Clerical errors were however so numerous both in the text and the incomplete commentary that for sometime the edition of the work seemed to be an almost hopeless task. Constant perseverance in the restoration of the text and commentary resulted in bringing the work to the form in which it is now presented in priut. There i: however cvilence in the text itself to prove that the present edition is far from Satisfactory and that until the discovery of some niore manuscripts there can be no complete and satisfactory restoration of the text. At the close of both the first and the second Prasnas there is recited as an aid to memorising the sutras a sort of mnemonic called Chittha string of words consisting of the words of cach of the decades of divisions into which ihe sutras of the Prasna are divided. The present order of the reading of the sutras liowever, is not in accorlance with the Chittha. The first two words of the third decade of the sutras in the first Prisgal appear in line twenty ninth install of the thirticti Sutra, indicating thereby the omissioni For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir of i sutra in the thiri decacle. The sutras of the econd I'rasna appear to liave been divided into livisions of lilleen sutras cach. Here too, the present order of the reading of the sutras differs from the reading indicated lay the string of words. Neithor does the first Prasna consist of one hundred sutras corresponding to the ten decades, als indlicated by the word 'dasa,' ten, in the Chittha. Vor docs the second Prasna contain 135 sutrils corresponding to mine divisions of fifteen sutras each. No such Chittha is found in the other Prasnas. From this it follows that the text in its present form has undergone il vast change from its original and is full of omissions and commissions. What however led this Library to undertake the edition of this work in spite of the manifest mutilation which it has undergone, is an attempted restoration of the text coupled with the prominence which it gives to fasting * and deep-breathingl as a sure means both curative and preventive of all those discascs, which are found to defy the power of drugs in the forin of churna, tajla, lehiya, or rasayana. In no other Indian medical work, ancient and modern, is so much elficacy attached to the theory of fasting and deep-breathing coupled with natural Rasa diet. Of late some celebrated physicians of America liave been enthusiastically preaching and expounding, botli from the platform and the press the theory of fasting and deep-breathing "Of the two principal matters recomended as the practical outcome of the tireory of health development in this book," says E. H. Dewey in his Introduction, P. 5, to his Science of Living, "is that o! fasting or the abstinance from food untii natural hunger calls for it, is the best way to bring about recovery from disease ... The second is that digestion is best promoted and food so assimilated as to allord the largest ainouut of nourishment * P. 160. + 147 and 182. For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir and the greatest quantity of rich blood, by giving the stomach a long rest from all work during cach twentyfour hours." Again in page 221, he says "you cannot possibly crr as to eating too little, or in getting those ineals too widely separated. You cannot fail to get immediate results for good, if the means are duly applied. You will find the self-denial less a tax than you imagine.' As a means both curative and preventive of discases, the efficacy of Pranayama or sleep-breathing lias of late becn perceived by a number of celebrated physicians in America and elsewhere and a large number of books and pamphlets have been published and given wide circulation. Anotlier inportant theory which is expounded in this reniarkable treatise and which tends to establish the unity of the curative means of diseases is the unity of the cause of various forms of diseases, the names of which are a legion and the remedies of which are according to both ancient and modern medical works infinite. According to both the text of the Sutras and the Commentary (pp. 172, 170, etc.), all diseases are due to Ajirna, indigestion, which in its turn is brought about by the accumulation of inucus (Ama) in the alimentary canal. A large portion of the treatise is taken up with treating of hygienic dietary and the dictetics laid down in this work seem to be quite in harmony with modern views on the subject. No less emphasis is laid on Samadhi, Yogic concentration of mind with regulation of breathing in and out in view oi getting rid of bodily ailments. In connertion with this topic the first two Padas of Patanjali's Yogasutra are intermingled with the Sutras and a few Sutras of the first Pada of the Yogasutra are scattered here and there in the first five Prasnas of the text. The Yoga-Tantric cult of Chakras witli alphabetical letter-sounds severally distributed among them is (lescribed in detail. While diseases in general are all traced to indigestion caused by the accumulation of For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muus (1:1) in the alimentary canal, location o particular diseases in particular limbs or parts oi tlu body is decided by the indistinct utterance on the par of the cliseased of such alphabetical letter-sounds a: are assigned to thosc limbs. The letting of blood from such diseised parts is also taught as a means to get ric of those diseases. Massage (Tailodvartana) and application of Enema (Urdhvachovastikarma) are other devices which are taught as in other works to be availed of as remecial or preventive means of diseases. In dietary, foodstuffs are divided into three classes; Tamasi, that which causes drowsiness, lethargy and indolence; Rajasa, that which causes hot temper, incessant activity and indiscreet proceedings, and Satvika, thai which causes calm and serene teniper, tranquillity of mind, balanced judgment anci discretion. The combination of Havours are said to result in rasa, agreeable flavour, virasa disagreeable, or viruddha rasa, hostile flavour. Svabhavika Madhura, naturally sweet foodstuffs as contrasted with artificial sweet meats is commended as the only saia diet conducive to long life and emancipation. Pathology, therapeutics, and materia inedica arc also noticed at some length. What however forms the main theme of the treatise is, as noticed in detail in the table of contents, Patanjali's theistic Yoga. The commentator goes to the length of saving that "the only means to eradicate diseases defying clrugs and to attain long life and final emancipation is Pranayama, <Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viii Little is known regarding the author and date of the work. As a number of works in Sutra style are found written even in the 20th century, the aphoristic style cannot be taken as a criterion of antiquity. Judging by the lucidity of the sutras and the lack of inseparable connection between the sutras in respect of words and technical terus as in the Sutras of Panini, one may be led to the conclusion that the Sutras are very old: Unlike the Vyakarana Sutras of Panini and Sariraka Sutras of Badarayana which cannot be explained without the aid of traditional commentaries, the Ayurveda Sutras are very lucid and susceptible of interpretation. Nor are the Sutras so inseparably linked together as to render the interpretation of a succeeding Sutra dependent upon the borrowing of some suitable words from the preceding sutras. Except a few technical terms such as "Vata, Pitta, Sleshma, and Dosha' which are peculiar to Hindu Medical Science, there are no medical technical terms with which Charaka, Susruta, and other medical works are bristling. Nowhere are such technical terms as Triphala, Trikatuka, Panchalavana and the like are met in this work. If the author of this work had been acquainted with such technical terms, brevity would have compelled him to use those words in the list of drugs enumerated in the last three Prasnas. Another evidence likely to give the appearance of antiquity to this treatise is the absence of later astronomical facts, especially those of the times of Aryabhatta and Varahamihira. Unlike Aryabhatta and Varahamihira, the author speaks of a year of 360 days instead of 365 days. In naming the months, he uses the words Madhu, Madhava, Sukra, Suchi, and other Vedic names, but not Chaitra, Vaisakha, and other later words which were current as early as the period of the Kautiliya Arthasastra. In the list of Nakshatras cnumerated in the 14th and 15th Prasnas in connection with their worship of getting rid of diseases caused by For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ix the displeasure of the deities presiding over the constellations, he borrows the Vedic !ist of 28 Nakshatras, the Vedic Vichriti (Jyeshta) among them. Not a word is said of the Planets. Had the planets been known to him and had he been acquainted with the Zodiac and the planetary influence on man's weal and woe, he would have scarcely withstood the temptation of preferring planetary astrology to stellar astrology. It is very well known to liistorians of India that long before the Hindus borrowed through the Indo-Greek and Indo-Parthians on the North-Western frontier of India the Roman zodiacal terms together with astrological ideas, it was stellar astrology that prevailed in India. In the medico-astrological works that were written after the Indo-Greek contact with India no place is given to stellar astrology (lunar asterism) as described in this Sutra. Nor is this all. The author attempts to imitate the style of the Taittiriyopanishad and in the 5th Prasna (sutras 44-49 and 85-88) uses the very words of the Upanishad. Apart from the internal evidences there is also some external evidence which gives some antiquity to this Sutra. It is the reference made by Vagbhata in the last chapter of his Ashtangaliridaya to a medical work which le attributes to Brahma or Brahina's son Sanatkumara. He says that Brahma prescribed oil, clarified butter, and honey to cure Vata, Pitta, and Sleshmia respectively. Though the very words are not found in this text, words giving the same purport are found here and there. In I. 70 sweets and acids are said to be the cause of Kapla. In his commentary on IV. 57 the writer says that clarified butter, inilk, and oil are the prescribed remedies against wind. In V. 9, 10 and 11 similar general remedies against Kapha, and wind are prescribed. While these facts tend to give the work an For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antiquated appearance, there is some other interna evidence which, as jointed out by Dr. Brajendranath Scal, M.A., Pu.D., D.Sc., Vice-Chancellor of the University goes to show that the work is quite modern. They are the distribution of alphabetical letter-sounds among the various chakras of the body in the manner in which the sutras are distributed and located by recent writers on the medical science of the Hindus. Another evidence is the definition of Isvara in his three-fold aspects in a form which is evidently an improvement upon the Yoga definition. While the Yogasutra defines isvara to be one who is not affected or touched by ignorance, egotism, love, hatred, and good and bad, the Ayurveda Sutra (IV. 141 defines him to be one who is not merely devoid of the above qualities, but also different from both Tamasesvara and Aja. The commentator on this sutra says that Tainasesvara, i.e., lethargic Jiva is always drowsy and deluded under the influence of salty diet; that Aja, the Unborn, is Satvika, pure, discreet, and active under the influence of pure and naturally sweet dict; that these two reside in the body. While He who is devoid of all qualities is Paramatma and it is under his guidance that the world moves. Though the nervous system seems to be the imuiecliate cause of ail inovement in the world, siill in reality it is Parainatma that guides the Jiva to attempt ai securing for himself what is good and to avoid what is hurtful. These developed philosophic ideas coupled with modern notions of pathology and therapeutics point to the conclusion that the treatise cannot but be incdern. Another conclusive proof of the modernness of the work is the therapeutical interpretation of the Yoga system and the compilation of new Sutras by making use of the very words found in Bhojaraja's Rajamar For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org xi " tanda and Ramananda Sarasvati's Maniprabha on Patanjali's Yogasutras. In the third Prasua the author of the Ayurveda Sutra begins with the first sutra of Patanjali's Yoga. "Then follows the instruction of Yoga.' Then instead of quoting Patanjali's second sutra defining what is meant by Yoga, he goes on to explain the meaning of Yoga using the words of Maniprabha and Rajamartanda, and more of the latter. While Maniprabha says that Yoga secures the fruit named Emancipation, the author says in his second sutra that it is fruitful. In his third sutra he defines Yoga not as restraint of the external activity of mind" in Patanjali's words, but in the words of the Maniprabha and the Rajamartanda bringing in Prakriti and her three gunas, as shown in the footnote below.* The author's new definition is the absorption of the mind into its source, the Prakriti, the spirit being perceived along with the Prakriti with no contamination with the objective world. Then the author goes on to differentiate this internal absorption of mind into three forms, Rajasa, active, Tamasa, lethargic, and Satvika, serene, as done both by Rama (* (4 * prakRtipuruSAntarmukhajJAnagocarapratnya prakRtipariNAmo yogaH // 3 // raja udrekAdasthiraM bhirmukhaatsukhduH||4|| tama udekAtkRtyAkRtyAjJAnaH krodhAdi - miniyamito mUDhaH // 5 // sAtvikodayAtsukham // 6 // Acharya Shri Kailassagarsuri Gyanmandir tridhAbhedana vAyornavayogino bhavanti // IV. 4 // " rAja - bahirmukhapariNativicchedAntarmukhatayA pratilomapariNAmena svakAraNe laya: yogaH / rajasa udrekAdasthiraM bahirmukhatayA sukhaduHkhAdiviSayeSu kalpiteSu vyavahiteSu sannihiteSu vA rajasA preritam / mUDhaM tamasa udrekAtkRtyAkRtya vibhAgamantareNa krodhAdibhirviruddhakRtyeSveva niyamitam / satvodrekAdvaiziSTayena parihRtaduHkhasAdhanasukhasAdhaneSveva zabdAdiSu pravRttam / tadbhedena ca navayogino bhavanti / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xji nandasarasvati and Bhujaraji in their commentaries. While Patanjali contined his attention only to the analysis oi inental states and did not concern hjaiself with the therapeutic side of the problem, the author of the Ayurveda lays emphasis on dietetics without which the attainmeui oi Yoga is in his view quite impossible. Accordingly nie says in three sutras 7-10 that "naturally sweet diet promotes serene temper of miud; acid food, active temper and salty and spicy diet, lethargic temper" and that one who is desirous of long life and emancipation should confine himself to sweet food. Thus he combines Yoga with therapeutics and inserts i few sutras of his own between the sutras of Patanjali, construing dietary as the chief promotive cause of different inental conditions. In short his theory of knowledge is founded upon dici. He says (III. 18-20, etc.) that Satvika food promotes correct and valid perception and that Tamasa diet results in various forms of incorrect perceptions. This is a field quite new and not investigated. Modern medical world can have something to say on this neglected problein. In his introductory verses to his Rajamartanda Bhoja calls himself king Ranaringamalla * and says that in addition to his Sabdanusasana on grammar and Rajamriganka on medicine, he has also written a commentary on Patanjali's Yoga, thus purifying man in his three elements, speech, body, and mind. If lie had seen the author's therapeutic interpretation of the Yogasutras, he would not have omitted to notice its therapeutic application in his Rajamartanda. As he has not done so, it is coriaia that he was not aware of the Ayurveda Sutra. From this it follows thai che author oi (he Ayurveda Sutra is indebted to Riljamar * Chamundaraya, minister to Rajamalla 974-988 hai the title of Ranacan amalla. See P. 4 Introduction to Gomaathasarit, Nirnaya Sagara Press, 1916. For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xiii tanda of Ranarangamalla,. i.e, Bhoja. It is not possible to say whether the Ayurveda Sutra is the compilation of a single author from various sources or whether additions and alterations were now and then made by diiferent persons. It is however probable that some portions of the Sutra, especially the stellar astrology treated of in the 15th and 14th Prasnas, are extracts from works older than 5 century A. D. when it was replaced by Planetary astrology. The commentator, Yoganandanatha, is no less obscure than the author of the Ayurvedia Sutra. It is probable iliat ils le calls himself Ananda he belonged to the school of Ramanandasarasvati, the disciple of Govindanandi, the author of the Maniprabna on the Yogasutras. The great savant, Dr. Brajendranath Seal, has found additional data which help to determine the age of this work. They are in the portions of the materia medica treated of by the author in the tenth and other subsequent chapters of the Sutra. In enumerating the properties of drugs in this portion of the work the author clearly betrays his indebtedness not merely to thic Vighanius of Dhanvantari and Naralari, but also to Bhavaprakasa, a work written by Bhavamisra in the fifteenth century. In enumerating, for example, the properties of Valaka (not Valuka) in Sutra 24, Chap. 10, the author seems to have merely transposed the very terms used in the Dhanvantari Nigbantu. In giving the properties of Guvaka in sutra 30 he has used the words of Dhanvantari under the word Puga. With regard to the properties of Paundarika, he seems to have taken the idea of Bhramanasana from Dhanvantari oi Naraliari's Rajanighantu, Raktapitta from Charakit who has prescribed Padmakinjalka for Raktapittal. Tinduka in sutra 4+ is given the same properlic: that are attributed to it by Dhanvantari and For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xiv Narahari ; but it is said here to be of Kiaturasit instead of Kashaya, as stated in the Nighantus. Likewise Tintrika, rather Danti, as suggested by the ViceChancellor, has the same properties that are given to Danti in the Nighantus. In the case of Sringi in sutra 14, the autlior's indebtedness tu Narahari is quite Clear from the use of the word "atisara" which is found only in the Rajanighantu, but not in the Dhanvantari Nighantu. Again in ihe enumeration of the properties of Nili or Nilini in sutra 3!, he says that it cures the poison due to worms and is also an antidote to merital disorder (Moha) which is only found in Bhavaprakasa, but not in Dhanvantari or Rajanighantu. Accordingly the ascription of the work to Brahma in ihe tenth sutra of the first Prasna may be due either to the author's intention to give the work an authoritative origin or to its compilation from some older work ascribed to Brahma. From these considerations it follows that the Ayurvedasutra is a compilation from various medical and Yoga works, of which some are as early as the first century B. C. and a few as late as fifteenth century A. D. Tliere is however some doubt as to the extent of the work at the time of the compilation. At the end of his commentary on the fifty-first sutra of the fifth Prasna the commentator says that his commentary on each of the sutras of the fifth Prasna, fanious, acceptable to the learned, and made in the interests of the world is brougit to a close. Then there come two verses one in Sikharini metre and another in Sioka netre in praise of Siva and his spouse Parvati, followed by a phrase meaning that the work has been submitted at the feet of the Lord of all. No such verses appear at the close or other chapters. Vor are there any verses at the beginning of the third and fourth chapters. At the covimencement of the first chapter there is a verse in Sloka metre u praise ol Vinayaka, In the beginning For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org XV Acharya Shri Kailassagarsuri Gyanmandir of the commentary on the second chapter there appears a verse in Prithvi metre in praise of Tripurasundari and the same verse with slight variation is repeated at the commencement of the commentary on the fifth chapter. From this it may be presumed that the commentator regarded the text as having ended with the 51st sutra in the fifth Prasna. The Sutra texts, on the other hand, do not end the work with the 51st sutra of the fifth Prasna, and close the work at the sixteenth Prasna, thus adding sutras divided into eleven additional chapters. Of these additional sutras, some are repetitions, and some making the 11th and 12th Prasnas are the second and third padas of Patanjali's Yoga sutra, while a good many are compiled from medical works treating of meteria medica and remedial rites to avert evil spirits causing diseases. Accordingly two alterations suggest themselves in explanation of this anomaly: Whether the original text ended with the 51st sutra and the remaining sutras are later additions or whether the commentator looked upon the annotated portion only as important and deserving of commentary, the rest being explained in the light of the other works. The first alternative seems to be more plausible inasmuch as the commentator would not have abruptly closed the work with benedictory verses and a clear statement submitting the work at the feet of the Lord of the world. In support of this view there is this reason that in a medical work emphasising the Yoga method to cure diseases defying drugs there is no necessity for a knowledge either of the properties of drugs or of spells and charms. I am therefore inclined to think that both the compiler of the Ayurveda Sutra and the Commentator are not older than the 16th century A.D. I cannot close this introduction without acknowledging my great indebtedness to Dr. B. N. Seal, the For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xvi Vice-Chancellor to whom I have already made reference. But for the invaluable suggestions made by him, I should not have been able to edit this work. The edition of this work is based upon the following manuscripts:A.-Palm leaf manuscript containing the Sutrat text and its commentary. B.-A copy of paper manuscript containing only the Sutra text, obtained from late D. Gopalachar, Madras. C i copy of the Sutra text obtained from the Tanjore Palace Library. R. SHAMASASTRY. For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedamUtra viSayAnukramaNI. 1 1 .... .... 2 2 prathamaH praznaH. viSayAH. sUtram. puTam. vArSikadravyAdananiyamaH cirAyuSTecchAvA Ayurveda jijJAsAhetutvam ..... cirAyuSTakAraNasya rakSaNAvazyakatA indriyAtilAlanAtipIDanayotsyAgAvazyakatA indriyAtilAlanaHtipADanayordoSaddhikSayarUpAnArogya janakatvam / doSavaiSamyanivartanAvazyakatA anAmapAlanAvazyakatA .. .... 8 5 Amasya sarvarogakAraNatvam laGghanasyAmanivartakatve brahmaNa uktiH 106 anAmayalakSaNamAmanivRttireva anAmayasyAtmajJAnasAdhakatvam ahaGkAriNa eva karmakartRtvam 13-14 bhogAdhikArilakSaNama 15-18 kartabhokoraikyam zarIriNa. kartRtvam 219 nAzagIraNo bhoktRtvama.... 22 10 zarIrasya bhogayogyatve kAraNam 23 10 zarIrAdhiSThAtRdvayam ... 24 10 jIvAtmano bhoktRtvam .. . 25 11 paramAtmano bhoktvAbhAva, 26 11 YURVEDA 126 19-20 For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xviii satam. pRTam. viSayAH. satyeva zarIre bhoga rhatA ... zarIriNo'Azivam ... 12 kAyanakSaNam .... ..... ) 11 ...... ! .... 1018 Ti---1(j 18 grahalakSa gam aGgirogA: tannivartakA yogasya cirAyuSTa mAnatA rasavAvyairvAjIkaraNavidhiH nivartyanivartakajJAnaphalA tattadravyAvalokanam SaDsAtmakadravyANi .... dravyaya vipAka vidhA .... vyutkramarasAnAM vikArakArakaHvam pittoSmaNorAhAra pacanAhatA pittakalAyA: poSakatvam atibhojanAdinA pittakalAyA daurbalyam .... pittakalAdAbalyAdAnalaprakopaH ajIrNasya jvarotpAdakatvam ekasyaiva jvarastha kAryabhedena nAnArUpatvam . anilajvaralakSaNam .... pavanapittAko pajvararakSaNam pavanakapharvikAra jAtajvaralakSaNA kaphapittavikArajAta varalakSaNam Agantuka varalakSaNam .... .... 18-1) 220 50 21 AN For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xix sUtram. puTam. 6030 61 30 ..... 2 31 .... 63 32 ... 61 32 66-67 68 viSayAH. . doSaprakopakAryAbhAvAdagniprajvalanam pathyAnAdanAddhAtupuSTi: .... AhArasya sarvadhAtubalakArakatvam analaprajvalana sati rittakalAyAH pAcakatvam duSTa grahaNIkalAyA rogajanakatvam analasahakRtAyA: kalAyAH pananaprakAra: .... AmAzaye rikta vAgvAdiprakopaH madhurIbhUtasyAnnamya pavanaprakopahArakatvam .... aglIbhUtasya pitta kopanAzakatvam madhuramlarasayo: kaphakArakatvam / jaTharAnalaza pitasya hArasya kaphanivartakatvam svAdumla kaTurasAnAM tattatphaladAyakatvam .... analapAcitarasAnAM tatrAddha tupoSakatvam .... rasasya raktadhAtu janakatvama zarIras! paJcabhUtAtmakalam tasyaiva pAtrabhautikatvasya vizadIkaraNam .... zarIrasya saptadhAtvAtmakatvaM, guNatrayAtmakatvaM ca sattvaguNAdAyurArogyAdAnAmutpattikathanam .... rasAnAM dhAtupoSakatvam .... 71) ___ ......71 38 .... 7339 .... 73 10 76-85 42 ...... 8850 dvitIyaH praznaH. adhikarasadravyasya pavananivArakatvam zarIrasthitAsagadivibhajanam svAdurasada myasya anilaprakopanivArakatvam.... 12 22 3 For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 73 viSayAH. sUtram. puTam. garbhAzayanirUpaNam mAturgarbhAzayagatoSmaNA garbhasthapiNDasyAvayavendriyAdyatpattinirUpaNam 5- 754 tattadvotpAdakasirAvRtapAdajAnupadmAdyutpattivizadIkaraNam .... 8-4456 zabdazravaNazaktayAviSkaraNam avedhyAssirAH .... marmAzayagAssirAH .... sirAgatAsuggataroganivRttyarthe sirAmagvimocanaM kAryam pitroH puSTayoravikRtaprajotpAdakatvam .... 49-50 75 yomilakSaNam 5177 jIvAtmano janmagrahaNam rUpasyAhArAnuguNatvam .... 53 78 svAdumlAdirasAnAmArogyakArakatvam 54 80 rasadhAtavaH podhyAH ... 55 80 zuklAdhikye putrotpatti: ... 5881 zoNitAdhikye putrikotpatiH dvayostAmye SaNDasyotpattiH jIvasya nAnArUpeNa jananam 59 82 strINAM pratimAsaM rajaHpravRttiH ____60 82 rajasvalAyAzcaturthe'hi snAnam 61 84 zaddhAyA bhartRgamanam .... ___62 84 prajAkAmasya puMsazcaturdazadinaparyantaM nirIkSaNe hetukathanam 63 85 same'hAna putasyotpattirviSame'hani puttikAyAH ___6486 prathamAvRtI poSakazoSakadravyAdanam .... ..... 65-66 86 bhantarvamayAH prathamAdimAseSu poSakAvyAdanam ...... 67-69 87 For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSayA:. rasa dInAM vikAra nivartakatvam AmavRddhivikArasya sarvarogabhUtatvama dravyANAM roganivartakatvam dravyANAM doSatrayahetutvam anAma pAlanamya roganivartakatvam annasya bhUtotpAdakatvam...... annasya bhUtAmivardhakatvam annazabdaniruktiH **** snehavaddravyasyAnalapravardhakatvam snehasya prayojanam garbhiNIkRta mRtaprAzanasya garbhasthApiNDagatajaTharAnalajanakatvam gAdInAmUrdhvamAgAmitvaM taijasadravyAdhikyAdhInam ghRtasyAyurabhivardhakatvam yogyadravyopayogAdabhivRddhiH rasasthAgAtmatA rasasyAtmasvarUpatvam .... garbhiNyA ghRtalatAnnAnAvazyakatA sati vikAre zoSakapoSakadravyaM bheSajam yogAnuzAsanam www.kobatirth.org **** .... xxi 4444 2.00 pratimAsaM garbhavRddhi: snehapAkaviziSTavArdhikadravyasya kAryakArakatvam poSakadravyopayogakAle zoSakadravyaM nopayuJjIta rasAnAM dhAtupoSakatvam .... / / / / .... *** .... .... Acharya Shri Kailassagarsuri Gyanmandir tRtIyaH praznaH. For Private And Personal Use Only .... .... **** **** .... sUtrama. puTam. 70 89 71 89 72-73 74 75 76-78 79 80 81-82 83 84-85 90 91 91 91 93 94 94 95 95 86 96 87 96 88-89 97 90-91 98 92 98 93 98 94-95 99 96 99 97 100 98 100 99 100 1 101 Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra BABY www.kobatirth.org viSayA:. yogasya phalopadhAyakatvabha yogazabdArthaH rajoguNasya bAhyaviSayaka sukha duHkhAnubhavahetutvam tamoguNasya krodhmoh| dihetutvam svaguNasya sukhahetutvam triguNA madhurAmlakaTurasAda nahetukA : madhurarasasya sAvika guNotpAdanadvArA mokSahetutvam AmlarasAdanAtsukhAnubhavaH USaNarasAddu khAnatra ta sukhAnubhavaH draSTussvarUpAvasthAnaM sukhaduHkhAnurUpam AtmanaHsssukhadukha dInAmupalambhaprakAra: amlarasavaddavyasya rajoguNahetutvam zoSaka poSakadravyANAM roganivartakatvam xxii yogyaHvyasaMyogajaM bheSajam saMyogaviparyayasya cittavibhramAdijanakalam ..... atasmiMstadbuddhiH pittadviktAhArajanyA atyanta nirIkSaNe pramANasyApi saMzayagrastatvama atyantA namiSadRSTayA cakSurindriyadoSaH pittAdvibhrama-ttiH anubhUtArthe bhramo nitrartakena nitrartyaH bhramAtmakaM jJAnaM rasavaddavyairnivartanIyam duSTe satyAzaye bhramasyAnivartyatvam sati roganimitta pathyaM bheSajam kezAnAmAddAra pariNAmajanyatvam www. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only .... **** ... .... sUtram. puTam. 2 101 3 102 4 102 5 103 6 103 7-9 104 10 104 11 105 12 105 13 105 14 106 15 106 16 107 17 107 18-19 108 20-21 108 22 109 23 110 24 111 25 111 26 111 27 112 28 112 29-30 113 Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxiii viSayA:. aharaharbheSajam zoSakadravyajAtarujAM po kadravyaM bheSajama .... pratyahamAmo nissArya: .... poSakA yayuktasnehAdInAM vyAdhinivartakatvam zizoravikRtamA stanyapAnAvazyakatA sukumAradravya yogakaraNaM bAlavyAdhinivartakam zrolendrimAcchabdajJAnam .. saMzayavibhramAtmakajJAnanirUpaNam ghrANendriyAdgandhapratItiH .... viparyayajJAnasya pramApratibandhakatvam sAIdravya bheSajam pramANanirUpaNam nirdoSacakSaSaH pratyakSapramAjanakatvam AgamaprAmANyam viparyayavikalpa nirvikalpakaM jJAnam nidrA smRtiH vyapadezaH abhyAsaH vairAgyam pratyakSAnumAnAbhyAM vittattinirodha: anilanirodhanasya bhramahetulam yogAbhyAsAcirASTrama .... sUtram. puTam. 31 113 32 113 33 115 .... 34 114 ..... 35-38 115 39 1166 .... 4) 117 41 117 ..... 12-43 117 14 118 45-46 118 47 119 48--19 120 50 120 ..... 51-52 121 .... 122 ..... 54-55 122 ..... 56 123 .... 57 123 ... 58 124 ..... 59-60 125 ....... 61 126 ....... 62 126 ...... 63 127 For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxiv viSayAH. prANAdipazcakasya rakSaNAvazyakatA AtmamanassaMyogaH dhAtUnAM sattvAdhInalam .... ArogyavazAtprajAprajananam strIpuMsAvAtmabhAgI prakRtipuruSo pitarauM yogAbhyAsazabdArthaH .... bhUyonirIkSaNAtsvarUpapratipattiH kanyAdAturahikAmudhmikaphalanirUpaNam vairAgyazabdArthaH .... dhAtUnAM rogakAryakArakatvamA zarIrasya bhogAyatanatvam paramapuruSakhyAterguNavaitRSNyam vitarkanirvikalpajJAnanirUpaNam savicAra jJAnam nirvicArajJAnam AnandanirUpaNam samAdhiH madhurarasasya samAdhihetutvam samAdhI pittakalApracalanam Izvarasya jagadAtmakatvam mUlAdhArasya sakalayAtupoSakatvam .... sirAgatAbhRtasya tattadadhiSThAna varNadevatApoSakakham sirAsaMdhAnamanusatyAmRtapravAhaH sUtrama. puTam. 61 128 65 119 .... 129 .... 67-68 130 ..... 69 130 ..... 70 131 .... 71 131 72 132 .... 73-75 132 .... 76-77 133 .... 18 13 .... 79 134 ..... 80 134 ..... 81-82_135 ..... 83 136 .... 84 137 .... 85 134 .... 86 138 ..... 87 139 .... 89 140 .... 89-90 141 91-93 141 .... 91 112 95 1.13 For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxv . ... viSayAH sUtram. puTam. sirAmArgagatapavanena kalApUraNamamRtasecanaM ca 96 143 iDAmArgagatazvAsapavanasya mAMsadhAtutarpaNadvArA zarIrapoSakatvam 97 143 pAdapadmAlavAlasya dvisahasrasirAGkurAdhArakatvam 98 144 zarIrasya saptadhAtvAtmakatvam 99 144 caturthaH praznaH. yogasya dhAtupoSakatvapratipAdanam 1 145 samAdhinirUpaNam .... 2 145 saMvegasya kriyAhetutvam .... 3 146 zvAsocchAsAbhyAM zarIradAnyopapattiH / 4-5 146 tatropAyabhedapradarzanam .... 6-8 147 javApradezagatapayasya calanopakArakatvam .... .... 9 149 samAdhilakSaNam 10 149 zarIralakSaNam 11 150 zarIrasya calanAtmakatvam 12-13 161 IzvarasiddhinirUpaNam 14 162 srotomArgagatASTAdazadalapanasya ceSTAzrayatvam 15 154 udarAmayA: 16-17 155 tatra bheSajam ..... 18-19 166 sarvodarAmayAnAM jaTharAmipravRddhikaraNaM kriyAkramaH 20 158 udarAmayanidAnam .... 21 160 sirApradezabhedAcchvayathatpattiH 22 161 aSTavidhodarAmayalakSaNAni .... 23-29 161 pANDazomavisAmayalakSaNam 30 169 kaphapittarogavivecanam .... 31 170 AYURVEDA .... . .. . .... For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxvi viSayAH sUtram. puTam. tvayAlityasya pANDurogahetutvam .... 32 171 tvakyAlityahetukathanam .... ___.... 38 172 pavanaprakopahetunirUpaNam ..... 34-35 172 pavanavikAre bheSajam .... 36 174 pavanavikAra dhAtusthUlatvasya dviguNatayA pratIti: ...... 37 177 madhurarasasya pavanaprakopanivartakatvAdinirUpaNam 38-40 178 Amlarasasya mAMsadhAtupradatvam ..... 11 180 lavaNarasasya medodhAtupradatvam ..... 12 180 madhurarasavavyAdInAM javApAdipoSakatvam .... 43-44 180 bahiHpavanarecanapUraNAbhyAM roganivRttizcirAyuSTaM ca .... 45-46 182 candrakalAgatapavanena padmasya mukulIbhAvaH, sUryakalAgatapavanenavikAsazca .... 47 183 iDApiGgalAbhyAM varNapravAhaH ...... 48 185 mUlAdhArapadmasya SaTkamalAnAmAdibhUtatvam .... 49 186 dazadalapadmasya iDApiGgalAgatAmRtasecakatvam 50-51 187 arthAnAM sukhasAdhakatvam 52 183 prakRtipuruSayoraikyam 63 189 tattadbhUtAvayavAdhikye tattadguNopalabdhiH 51-60 190 titoSaNakaSAyarasAnAM balapradatvama 61 197 reca kAdinA tattadvarNAdhiSThitapadmavikAsa: 62, 198 prajAprajananam 63 198 strIpuruSayossvarabhede kAraNanirUpaNam 64 199 koTapradezagatapasya kAyAdhArakatvam .... ___65200 nAbharadhazzatadaLapadmasyAvasthAnam ___66 200 For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSayAH AmayAnAM dvitridoSagatatvam roganivRttyarthaM doSavacanasyAvazyakatA doSapacanakAlaH **** www.kobatirth.org vAtapittakaphadoSANAmAmayotpAdakatvam tattadbhUtAdhikyajAtarasAdanasya dhAtupoSakatvam bar3asAnAM tattadguNanirUpaNam raseSvekaikasyApi doSanivartakatvama rasAdidravyasArasya sarvaroganivartakatvam ekasyApyanekarasavaddravyasya bahuguNapradatvam dhAraNare cakrAtmakadravyairAmayAbhivRddhiH tattadbhUtAneSTharogANAM tattadbhUtAvayavAdhikyajAtakAryahetutvam doSavikArANAmavasthA bhedena svasthyAdinirUpaNam deha dezakAladravyabhedena cikitsA kAryA ekadhAtukajvaralakSaNam AmajAtajvaralakSaNam doSapacanakAlasya dhAtuprasAdAdhInatvam sAdhyAsAdhya roga nirUpaNa 1. dhAtusaptakasya doSa hetubhUtatvam rasAsRggatajvaralakSaNam +*** asthimRdu kArakajvaralakSaNam doSANAmasthima nAmadevaSThitatva : paJcamaH praznaH. doSANAM caramadhAtupracArakatvam doSaviparyayaH xxvii .. **** 1000 : .... Acharya Shri Kailassagarsuri Gyanmandir / / / / / / For Private And Personal Use Only www. **** .... .... **** sUtram puTam 1 202 2 203 3-11 201 12 210 13 211 14 212 15 213 16 214 17-18 215 19 218 20-21 218 22 220 23 220 24 221 25 223 26 228 27-32 229 33 234 34 236 35 237 36 238 37 238 38 238 Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .... xxviii viSayA:. mUlAdhArapadmasya SaTkamalAnAmAdibhUtatvam mUlAdhArapadmasyAmRtaseca katvam tasyaivAbhivRddhiH dhAtupadmapoSaNArthaM zatadapadmasyAvirbhAvaH zatadaLapadmasya jaTharAmayAdhAratvam tasyaiva tattadrasapAcanadvArA tattaddhAtusthAne svatejasA bhAnam .... trikoNapadyasyAvasthAnam trikoNa padmasya prajAjana nahetubhUtatvaM, zarIrAntargatazAkhAvabhAsa katvaM ca trikoNajanyAmRtasya poSakatvam rajastamasorAtmajJAnapratibandhakatvam nAbhyAdiSu mayUkhavikAsa: abhaktakalA dinA kSityAdipoSaNam zarIratattvavadanasya phalanirUpaNAdi anAma pAlanasyAnAmayahetutvam apramAdena cikitsA kAryA prathivyAdibhUtapaJcakaguNasya tattatkArya janakatvam abhighAtajAmAyanAM dussAmyatvam lavaNAdirasAnAmasthidAyAdikaraNam SaSThaH praznaH. tattadrasajanyAnalasya tattadrasapAcakatvam madhurarasAdInAM sannipAtajvarApahArakatvam goghRtAdInAM tattadrogApahArakatvam tiktabIjasthAjIrNajvaranivartakatvam "00 Acharya Shri Kailassagarsuri Gyanmandir 18.4 .... For Private And Personal Use Only **** **** sUtram puTam 39 239 40 241 11 241 42 242 43 242 44-49 243 50 250 51 252 52 254 57 254 67 254 75 255 84 255 91 255 98 256 100 256 108 256 1 257 15 258 41 259 42 259 58 260 Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxix 21264 viSayAH. sUtram. puTam. jIrNAjIrNAdivivekaH .... ..... 69 260 vahessvasthAnajvalanakAle yuktAhAravihArayordhAtupoSakatvam .... 78. prAtarambupAnasyAmAzayAvazodhanadvArA sarvarogApahArakatvam gokSAraprabhRtInAM dhAtvAdipoSakatvam .... saptamaH praznaH. ekazarIravadravyamakakabheSajam 1262 amlarasAnugatasvAdurasasyAnilahArakatvam .... 10 263 dhAnyadinirUpaNam .... madhurarasasyAriSTarogahArakatvam 36 265 sAdhyAsAdhyajJAnapUrvikA cikitsA 266 AmasyAnalavikArakArakatvam 266 suSuptau mahiSAdidarzanasyAriSTasucakatvam .... analadhAtuvardhakasyAriSTanivartakatvama svAdumsavavyasyAriSTanivartakatvana asAdhyajvaranirUpaNam .... aSTamaH praznaH. pRthivyAyudbhavarasAnAM tattadroganivartakatvam .... 1268 zvetapuSpAdInAM mAMsarasadhAtusthAmayAdinivartakatvam / 269 zvatapuSpavatpAdapAdInAM pittAdihArakatvama ..., 269 AyuSkAmayamAnasya tattadvikArahetujJAnAvazyakatA dezabhedenAmayabhedastana bheSaja ca 42 271 bhiSaglakSaNam doSANAM kAlAnusAritvam kAlAnukUlabheSajakaraNAvazyakatA a0 271 172 272 For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXX viSayAH. bheSajakaraNaprakAraH parAzayamAlakSya tattadrita karaNam prAtaHkRtyanirUpaNam .. kAlacakramahimA evaMvedanaphalam sUtrama. puTam 59 272 70 272 90 273 96 273 102273 navamaH prazaH. kAlanirUpaNam 9-28 274 paDatunirUpaNapurassaraM SaDsotpattikathanam .... .... 31-70 275 jRmbhAntardhAnAdinA kaNDUpANDujvarAdyutpattiH 67 278 dazamaH praznaH. tattadoSadhinirUpaNapurassaraM tattadguNapAThaH .... 13-82 278 ekAdazaH praznaH. klezanikaraNadvArA yoga sAdhananirUpaNam .... .... 1-54 283 dvAdazaH praznaH dhAraNAdyaGgatrayanirNayAya antaraGgasayamasAdhyatattadvibhUtinirUpaNam 1-55286 kaivalyAnarUpaNam ___.... 56-76 288 trayodazaH prazna.. kSayarogalakSaNaM, tadbheSajaM ca 1289 ajIrNajanyAmajvare bheSajam tattadbhUtajAtarasAnAM tattaddhAtupoSakatvam .... 16290 jAritarasAnAmArogyAdipradAyakatvam 19 291 pAhyAgnivAyyAdInAmantavAkprANAdyAzrayaNam.... ..... 28 291 AyurvedajJAnasya nakSatrajJAnapUrvakatvam 46 293 10 290 For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSayAH. www.kobatirth.org saMkSepataH kAlanirUpaNam ..... tattannakSatreSu tattadrogAvirbhAvakathanam Xxxi caturdazaH praznaH. saptatriMzatsarAta pAda jAnupadmAdInAM tattanakSatrAtmakalaM, tattadva bodhakatvaM ca **** raktapittAmayaprakopahArakadravyAnarUNam zvAsakAsaraktaprakopahArakadravyANi Acharya Shri Kailassagarsuri Gyanmandir 4444 azvinyAdyArdrAntanakSatra viMgatiyogagrahayukta kAlasaMyogavazAjAtatatadrAMgapratipAdanaM, tannivartakadravyakathanaM tattannakSatra devatAprArthanAdirUpabheSaja nirUpaNaM ca paJcadazaH praznaH. punarvasvAdi nakSatravigatiyogaprahayukta kAlasaMyogavazAjJAtatattadrogAtapAdanaM, tannivartaka dravyakathanaM, tattaddevatA prArthanA dikaM ca raktapittavikArakArakAH tanivartakA: hidhmAroganivartakadravyANi dhAtukA kAra kAmayaghAtakadravyANi cUrNIkRta paTolAdidavyANAM raktapittAmayAdivinAzakatvam **** SoDazaH praznaH. sasadogavighAtakalehyAdirUpatattadravyaguNapratipAdana m **** .... For Private And Personal Use Only .... 0440 ... **** sUtram. puTam. 1-29 293 30-35 296 36-62 296 63-87 297 1-62 299 63 303 64 303 65 304 68 304 71 304 73 305 74-79 305 1-46 306 Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir azuddha zodhanam . puTe. pato. azuddham, seti pAyA kalA dI zuddham sa iti pAkA kalAdA 14 hetu 26 18 28 18 ajINA nopadya kArya kriyA kramaH bhAgo vyaJjAna kRtI hi jyeSyataMkapha gabhi vadharka janyAM tebhinna smanaiva ajIrNA nopapadya kAryA kriyAkramaH kSuttR bhAgo vyaJjana kRta harSe hRtkapha gAbhavardhaka janyA te bhinna tmanyeva sirA padma tathA 384 40 19 43 16 47 16 54 10 sira 567 pana 61 tatha 4 88 21 956 tejo tejA dvAyu tajU smikA AYURVEDA dAyu taj tmakA 102 1065 For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xxxiii 172 tattadbha azuddha. yuddham. puTe. pato. vandha vandha 11017 bhavAnta bhavanti 112 21 tyartha tyarthaH _117 19 paJcaka paJcakaM 1283 1.34 22 pravAhA pravAdo _13) 23 paNDurAga pANDuroga carama 171) hetu , 10 miva viva 188 20 syApa syapa 190 19 tattadadbhU 203 23 dRzyasa dRzyate 232 22 yadhA yathA 239 13 sAdhyA sAdhyAH 267 11 kAyaka kAyika 270 20 vRtUm vRtU 276 19 vraNanI vraNanI dIpanI sarA 279 11 dIpanIrasA bhUnimbA bhUnimbA tRSNApradaH tRSNApahaH vRSyAdi krimyAdi 2804 medrAzca medAca 2834 zasi zAsi 290 12 hovAyaM ddhAtu hRdaye 292 14 praviSThAH praviSTAH , 18 , ,, 12 19 haivAyaM ., 16 hRdayaM For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIH Ayurveda sUtram sabhASyam. vaprakrIDohaLadantaghAtaniryanmahAMzubhiH / merorAtmA''vRto bhAti taM vande sindhurAnanam // paramakAraNIbhUtaparabrahma sakalajIvanopakArakamAyurvedaM prajApatibrahmaNe'nujagrAha. oGkArazcAthazabdazca dvAvetau brahmaNaH purA / kaNThaM bhittvA viniryAtau tasmAnmAGgalikAvubhau // ityaktarItyA athazabdena paramamaGgalamAcaran prthmsuutrmnugRhnnaati-athot| athAto dhAtusthadoSagatyavikArahetubhUtArtha vArdhakadravyANyadyAt // 1 // ___asyArthaH-dhAMtuSu tiSThantIti dhAtusthAH, doSANAM gatiH. vikArAbhAvakAryahetupUrvikA gatiH. tAsAM hetubhUtArthAni aprakopakorakANi vArdhakadravyANi bhojyayogyAni adyAt iti suutraarthH| dhAtuSu- . rasAsRmAMsamedo'sthimajAzuklAni dhAtavaH' / / ityukteSu saMcArArtha tiSThantIti dhAtusthAH / te ca te doSAzceti samAnAdhikaraNasamAsaH / ___* vAdhika. aSTAGgasUtraM. I-13. AYURVEDA. For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre vAyuH pittaM kaphazceti trayo doSAssamAsataH * / dhAtuvRddhikArakadravyANAM tAvadvaddhimAtraphalamuhizya pravRttizcet alpaphalamiti AyurvaMdapravRtteH bahupuruSArthapradAyakatvAdityAzayaM manasi nidhAyAha -ciroti / cirAyuricchA+pravRttirAyurvedArthapuruSArthopapAdikA / cirazabdena kAryasiddhidravyAdane jAte AyuSkAmayamAnasya pravRttiH icchataH puruSasya cirAyurme bhUyAditi kAmanAviSaya. kapravRttiH zAstrasampradAyakathitaviSayakAnubhavahastakauzalyAdipANDityaM yasyAsti tasya IdRzapravRttiH puruSArtho'yamiti cirAyuricchApravRttiviSayaH / AyurvedArthapuruSArthopapAdikota prayojanam / atra sUtrasthAnavacanam - AyuSkAmayamAnena dharmArthasukhasAdhanam / AyurvedopadezeSu vidheyaH paramAdaraH // nanvasmin zAstre prayojanaM AyurvedArthapuruSArthopapAdiketi prayojanamityuktaM. tathA sati rogAbhAvakAryahetutAyAH kAraNatvaM na syAdityasvarasAdAha-taddhatviti // tahetubhUtArtha rakSet // 3 // taddhetubhUtArtho nAma arogakAryahetubhUtArthaH / tadeva prayojanam / tadrakSaNameva phalIbhUtArtha taddhetu karaNIyamityarthaH / atra sUtravacanaM vicArayitvA sarvANi nityaM dehaM nirIkSayan / avikAraM nirIkSyainaM pathyenaiva ca taM haret / jIrNAjIvavekatvaM jihvAyAM vidyate nRNAm / * aSTAGgasUtraM. I-6. ricchetpravRtti / aSTAGgasUtra. I-2. For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prathamapraznaH Acharya Shri Kailassagarsuri Gyanmandir evamAkAreNa vikAraM jJAtvA tannivartanaM pathyAdanameva bhAvyam / taddhetubhUtArthaM tvidameva saMrakSaNIyam / hInAtimAtrAnnAdanaM vikArahetukam / tanivartakahetubhUtArthaM rakSaNIyamiti tAtparyam / 3 indriyAtilAlanAtipIDanayoH vikArahetukatvaM na syAdityasvarasAdAha neti / nendriyAtilAlanAtipIDanau // 4 // indriyANi zrotratvakcakSurjihAmrANAni / teSAM zabdasparzakaparasagandhA viSayAH / vAkpANipAdapAyUpasthAH karmendriyANi / hitamitapravRttiviSayakaM kuryAdityarthaH / nanu hInabhojanAtibhojanayoH rogahetukatvaM pratipAditam / tatra vacanaM * bhojanaM hInamAtraM tu na balopacayaujase / atimAtraM punassarvAnAzu doSAnprakopayet // etadvacanAnusAreNa anayoreva hetutvaM pratipAditaM nendri yAtilAlanAtipIDanayoH / tasmAdetatsUtraM vyarthaM syAdityasvarasAdAha - doSeti / doSavRddhikSayopapAdakau // 5 // doSANAM vRddhirapi doSarogaheturbhavati / doSANAM kSayo'pi doSaprakopaheturbhavati / doSahetukatvaM nAma doSaprakopa hetukatvam / doSavikArasya vRddhikSayayozca kAryakAraNabhAva uddiSTaH nendriyAtilAlanAtipIDanayoriti / atra vacanaM - na pIDayedindriyANi na ca tAnyatilAyet / + aSTAGgasUtraM. VIII--3-4. + aSTAGgasUtraM. I -- 29, For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti / reva vRddhipratipAdakatvAt Ayurveda doSANAM vRddhikSayayorupapAdakatvamanayo vRddhissamAnaissarveSAM viparItairviparyayaH / etayoreva kAryakAraNabhAvaH / paramparayA kAraNatvaM vaktuM zakyata ityarthaH // nanu doSavRddhikSayoM svata eva prAptI, nendriyAtilAlanAtipIDanayoH / tayoH kAryakAraNabhAvastu kAlavazAdeva prAptaH / tatra sUtrasthAnavacanaM- cayaprakopaprazamAM vAyograSmAdiSu triSu / varSAdiSu tu pittasya zleSmaNazizirAdiSu // * etadvacanAnusAreNa anayoH kAryakAraNabhAvaH kathaM vaktuM zakyata ityasvarasa dAha - lakSaNeti / lakSaNAnyapi tathA // 6 // aprAptakAle prAptalakSaNAni yatra bhAsante prAptakAle tallakSaNAbhAvo yatra bhAsate tatra niyamaH / lakSaNapramANAbhyAM hi vastusiddhi / tatra sUtravacanaM padizati -- yogyairiti / kAlArthakarmaNAM yogA hInamithyAtimAtrakAH / samyagyogazca vijJeyo rogArogyaikakAraNam / rogastu doSavaiSamya doSasAmyamarogatA // asAdhAraNadharmavacanahetujJAnajanyAmayanivartakayogyakArya vya * aSTAGgasUtraM XII--24. | aSTAGgasUtraM I ---19-20. For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: * yogyaistacca nivartayet // 7 // abhighAtAmayajanyaruvirtakarecakopayogidravyarasaiH bhAvyaM yat tadyogyamityarthaH / yAvadabhighAtAmayastacchandArthaH / taM nivatakadravyeNa recayediti / atra sUtravacanaM AmadoSaM mahAghoraM varjayedviSasaMzitam / viSarUpAzukAritvAdviruddhopakramatvataH / // nanu indriyANAM rogahetukatvaM pratipAdayituM indriyAtilAlanAtipIDanAdbhavatIti yaduktaM tanna rocte| atimAtrabhojanamAmahetukaM bhavati / AmasaMgraha eva sarvarogakAraNam / AmAnavartakatvaM yuktamityasvarasAdAha-anAmeti / anAmapAlanaM kuryAt // 8 // yasmAdAmasaMgrahAbhAvasyaiva rogAbhAvahetukasAmagrItvaM tasmAdanAmapAlanaM pratyahaM vidhiriti / Ama pAlayatItyAmapAlanaM, AmapAlanaM na bhavatItyanAmapAlanaM kAryamityarthaH / atraanAmapAlanakarmakaraNasya hetuvacanaM sUtre pratibhAtam / mAtrAzI sarvakAlaM syAnmAtrA hyagneH pravartikA / mAzaM dravyANyapekSante guruNyapi laghUnyapi // nanu jvarAdInAmapravartakasAmagrI jaTharAgnipravartakasAmagrI / tasmAdanAmapAlanamaprayojakaM syAdityata Aha-Amamiti / AmaM hi sarvarogANAm // 9 // Amameva kAraNamiti, hizabdaH prasiddhivAcakaH / atra sUtravacanam* yoge. + aSTAGgasUtram. VHII-14. aSTAGgasUtram. VIII-1.. For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre AmAzayastho hatvA'gni * sAmo mArgAnvidhAya ca / vidadhAti jvaraM doSaH tasmAtkurvIta laGghanam / jaTharAgnipravartaka sAmagrI yasyAsti tasya sarvabhoktRtvaM vaktuM zakyate / cirAyurapi labhyate / nanu sarveSAM rogANAmAmanivRttireva tatra bheSajamiti vakta ye sati jvarAdAvAmanivRttyakaraNa doSahetukaM bhavati / AmanivRttirapi laGghanAdeva bhAvyeti laGghanakaraNamapyAvazyakamiti brahmaNA pratipAditamityAha AdIti / AdibhUtamAha brahmA // 10 // ubhayamapi roganivartakapratipAdanAdAmazoSaNArthe laGkanakaraNamapi paramparA hetubhUtAmeti brahmA AhetyarthaH / atra sUtravacanaM+ laGghanaM kAryamAme tu viSTambhe svedanaM bhRzam / iti vacanAlaGghanena AmanivRttau satyAM tena phalIbhUtaM kimAsIdityata Aha--taditi / | tannivRttiranAmayam // 11 // AmanivRttereva puruSArtho bhUtvA arogavAn bhavati / doSAH kadAcitkupyanti jitA laGghanapAcanaiH / ye tu saMzodhanaizzuddhA na teSAM punarudbhavaH // iti laGghanapAcanairjitadehasya vyAdhayo na punarbhavantItyuktam / tathA sati sarvaviSayAtmakAni paJcendriyANi / manala atmagocaratvaM kenopAyena hetunA bhAvyAmityata Aha- anAmayIti / anAmayI atmAnaM sammanyate // 12 // -1 aSTAGgasUtra VIII - 27. / tanivRtteranAmayI. $ anAmayAdAtmAnaM. For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prathamaprazna: Acharya Shri Kailassagarsuri Gyanmandir pUrvoktarItyA dehasya anAmayatvaM sampAdya AtmamanananididhyAsanayogena paramasukhaM jIvo'nubhavati / tatra vacanaM krameNopacitA doSAH krameNopacitA guNAH / gatA ye ca punarbhAva aprakampayA bhavanti ca // anAmaya kAryakaraNena arogo bhavan svargasukhamevAnubhavatItyatheH / evamuktarItyA dehasya anAmayatvaM sAdhitam / tAvatA AtmamananasAmagrI na prativAditA / kiM arogavAnbhavatIti dRDhatarajaTharAnalavazatvena sarvendriyANAM sarvaviSayabhoktRtvaM sAdhitam ? anAmayatvamAtmamananasAmagrI mAtrajanyatvaM na bhavatItyasvarasAdAhaahamiti / ahampratyayaH karmakartA // 13 // ahaMkArAdhiSThitamAtraM rakto'haM zyAvo'haM iti pratyayaviSayaka - mahAmati jJAnam / tathA jJAnavAnahamiti anuvyavasAyena jJAtuM zaktaH satkarmAdhikArI bhavet / sukarmaNA AtmamananaM kartuM zakyata iti / karmaNaiva hi saMsiddhimAsthitA janakAdayaH / iti dharmaviSaya kajJAnagocaratvena parabrahmaNaH manoviSayakajJAnagocaratvaM sidhyati / adhiSThAnabhUto'yamAtmA, yassidhyati sa eva jIvAtmA / tAvubhau zarIrAdhiSTitAveva / tayoranyasya sarvabhoktRtvaM vyapadeSTumAha-sthAneti / sthAnavAnahaMkArI // 14 // paramAtmanAmadhiSThAnarUpatvaM nopapadyate / tajjovAtmanAM sambhavartAtyAzayavAnAhatyarthaH / yasya yAvatkAlo yogazcarAte tasya arogitvasya svatassiddhatvAdityata Aha-yAvaditi // For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre yAvadarogI abhimanyate // 15 // zoSakapoSakadravyavijJAnAnantaraM arogakAryahetukasAmagrIbhajanAt 'mahamarogavAn' iti vyavasAyajJAnena abhimantuM zakyata ityarthaH / yaH arogI AtmamanananididhyAsanayogayogyo bhavet tena tattAdviSayagocarANi pazcendriyANi zarIre saMsRjya atmAnugocarAntarindriyeNa manasA paramAtmA mantavya ityuktam / bAhye. ndriyANAM bAhyaviSayagocaratvamaprayojaka sthAdityata Aha-sa iti / sa eva bhute // 16 // * ajo hyadhiSThAtA // 17 // saviSayAnubhavo jIvassarvamaznute / atra zrutiH-- dvA suparNA sayujA sakhAyA samAna vRkSaM prisssvjaate| tayoranyaH pippalaM svAdvatti anaznannanyo abhicAkazIti // iti zrutireva atra pramANam / icchati, jAnAti, prayatate iti sarvakAryasya AtmanaH Atmamanasmayogasya kAraNatvaM pratItam / atassarvaviSayabhoktRtvaM jIvAtmana upalabdheH / tasmAtparamAtmanA'nubhUyata ityAha-bhuGkte iti / bhur3e viSayabhogAn // 1 // svaprakAzarUpaH paramAtmA saccidAnaMdAnubhavaviSayavAniti tAtparyam / satyaM jJAnamanantaM brahmeti satyAnantazAnaM svaviSayAnandAtmanaH prmaatmaa| * ajI tyadhiSThito. For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 prathamapraznaH. Acharya Shri Kailassagarsuri Gyanmandir nanu ekassakalaviSayabhogAnbhuGkte / bhogAH karmAdhInAH / jIvasya karmabhoktRtvaM vidhiriti vyaktavye sati upasthitAviSayabhoktRtvaM jIvasya paramAtmanassarvaviSaya bhoktRtvaM bhAsate, sarvazatvAt / ubhayoH karmabhoktRtvaM prasaktamityasvarasAdAha - anya iti / 9 anyaH karma bhuGkte // 19 // anyo jIvAtmA karmAdhikArI san svakarmAdhInaviSayabho gAna bhuGa ityarthaH / sukarmaNA sukhapradAnaviSayaphalaM bhuGkte / duSTakarmaNA duHkhaviSayakaphalaM bhuGkte / bhogasya sukhaduHkhAtmakatvAt / sukhaduHkhAnubhaSo bhogaH jIvasya lakSaNaM prtibhaasitm| jIvasya sakalayinubhavatvaM prasajyata ityarthaH / duSTakarmajaM zarIre sati satkarmaiva sadA kuryAdityarthaH / , paramAtmanaH satkarmaviSayakakarmakaraNatvaM vidhiH / IzvarasyApi yatkicitkarmajanaka karmAdhikAritvaM prasaktamityasvarasAdAha-ya iti / yaH kartA karmabhogI // 20 // rAjasatAma saphalapradahetukadravyAdanajAta sukha duHkha phalaM / ahaMkAravaziSTa karmAdhikAriNaH prayacchata iti / sAkSAtkarmaNaH phalAvazyaMbhAvaniyamAdityata Aha-karteti / kartA zarIrI // 21 // yAvatkarmakartA zarIrI atra kartA bhavatItyarthaH / yatkicitphalamuddizya yaH karma karoti sa zarIrItyuktam / zarIrAbhAvA-dAtmana anna danatvaM na yogyamityasvarasAdAha- azarIrIti / AYURVEDA. 2 For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 AyurvedasUtra azarIrI nAnnamatti // 22 // karmaphalayoH kAryakAraNatvaM niyamena annAdanasvam / svaka. rmAnukUlaphalaM labhyate / taccharIriNaH sa phalaM prayacchatIti bhAvaH / aharaharmanupyA azanamicchanti / pratyahamazanArthaM loke tatphalopayogi karma cetkRtaM tatra phalAbhAvo na dRzyate / tatrApi zarIramasti / tasmAt karmaphalayoH kAryakAraNabhAvo nAstItyAha neti| *na kevalaM zarIraM bhogayogyamAtmano yogAt // 23 // prathamataH zarIrotpattikAlaH tajjanmAntarasaMskArAdeva bAlakAdInAM stanyapAnAdiphalaM prayacchatItyarthaH / nanu bAlakAdInAmapi zarIramasti, tatra karma na kRtaM, teSA. mayogyatvAt / stanyapAnAdiphalaM mAtrA dIyate / tasmAtkarmaphalayoH kAryakAraNabhAvo vaktuM na zakyata ityata Aha-bhogayogyamiti / tadAnIM dRSTakarmAbhAve'pi janmAntarakarmakaraNaM kalpyate, zarIravattvAdAtmanaH / zarIradhAraNasyocitatvAdeva bAlakAdInAM stanyapAnAdikaM mAtrA dIyate iti cenna / zarIradhAraNAdInAM janmAntarakarmahetuphalatvaM kalpyate / AtmanazzarIravattvAt AtmanazzarIradhAraNasyotritatvAt / AtmasaMyogakAraNabhUtasya zarIriNo bhogAyatanatvaM jIvasya pratItam / tasmAccharIrAdhiSThAnayogyatvaM nAnyasyetyata Aha--ajAviti / ajau ghadhiSThitau // 24 // - * aharaharmanuSyA azanamicchamti ityadhikapATa:. For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprabhaH. 11 na jAyata ityajaH / tI jIvAtmaparamAtmAnau zarIrAdhiSThitAvityarthaH / ghaTajJAnavAnahamiti yasya pratItistasyaiva viSayAnubhavatvaM anayoranyatarasya sambhavatItyarthaH / ata Aha-anya iti / anyo'nnamati // 25 // zarIrAGgAni indriyANi, aGgI shriirii| jIvAtmana indriyagocaraviSayAnubhavArtha tadaGgabhUtendriyANi saMsRjya jAnAti, icchati, prayatate, ityetatpratyayAnyathAnupapattyA jIvAtmA anamaznute / tadvayatiriktAtmanA kiM tadanubhUyata ityAzaGkAyAmAha-- anttiiti| anattyevamanyaH // 26 // anyasya paramAtmanaH sarvaviSayAnubhavatvaM prasiddhAmati anyasya phalenAviziSTatvAt etAdRzArthaphalaM anatti svayaM svaprakAzAtmakatvAt svymevaanubhvtiityrthH| vikArakAryahetukasAmagrIviSayakakAryAnubhavazarIramasthAtmano bhogayogyaM syAdityata Aha --satIti / sati zarIre bhogAya // 27 // zarIre sati sarvaviSayabhogArhatvamAtmanA sampAditamityAhe. tyarthaH / zarIriNaH kAnyaGgAni? paJcendriyANAmapyaGgatvaM pratipAditam / manasa agocaratvena manaso'ntarindriyatvena SaDityupadiSTam / SaNNAmAtmano bhogaviSayaprApakahetubhUtArthatvAt / tasmAccharorasya bhogayogyatvamiti svata eva siddhatvAt / viSayavijJAnamindriyAdhInaM, indriyANi ca zarIrAdhiSThitAni / sarvaviSayAH zarIrAdhInA ityarthaH / For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 bhAyurvedasUtre nanu pravRttiddhividhA iSTaprAptyarthamaniSThaparihArArtha ceti ! svAdhiSThAnAnubhUtazarIraM saMrakSaNIyamityakA pravRttiH / sA dvividhA pravRttirAtmana upapadyate / tatkathaM zarIgaGgabhUtAni paJcendriyANi ? tadvArA iSTaprAptirUpaphalaM kathaM labhyate? aniSTaparihAradvArA iSTaprAptirUpaphalamapi labhyate? aniSTaparihAradvArA ubhayaphalaM zarIriNo bhAvyamityata Aha-aSTeti / aSTAGgI zarIrI // 28 // aSTAnAmaGgAnAM samAhA: assttaanggm| zarIrama yAstIti zarI. rI / atra sUtradhAcanama kAyabAlagraha vAGgA zalyadaMSTrAjarAvRSAn / aSTAvaGgAni tasyAhuzcikitsA yeSu saMzritA * // zarIropadraya kArya raNIbhUtavyAdhaya' aupAdhikabhUtAH vAtapittakaphaprakupitahetukAtavo'pi na pravardhanta iti aSTarogANAM a tvaM pratipAditam / zarIrANAmetAhazA vya dhyH| teSAM dhAtUnAmanatvaM pratipAditam / saptadhAtumayaM zarI miti anggopdrvkaarkgaadhiin| paramparayA aGgatvaM prtipaaditmityrthH| - manu dhAtupravardhakadravyANAmahatvaM vaktavyaM cet tathA sukaramiti dhAtuvinAzakArakANAM zarIrAzakAnAM aGgatvaM kathaM syAditi cena, zarIrAbhAvakAryasya vyAdhInAM kAryakAraNabhAvasya vaktuM zakyatvAdi prdhH| zarIravinAza hetubhUtAnAmaTarogANAM lakSaNapramANe vyapadizati --yAvaditi / * bhaSTAmasUtram ! -5. For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamapraznaH 13 yAvatkRtividheH kAyaH // 29 // yAvannidAnajJAnAviSayakazAnajanyasAdhakIbhUtanivartakAnAM kR. tiH kAryoM nivartyaH / tatraitayoH yAvadvidhiH yAvacchAstroktakamaptahiSNutvaM yasya nivartakaM bhavati sa eva kAya iti upadezaH / atra sUtravacanam-- zodhanaM zamanaM ceti samAsAdauSadhaM vidhaa| zarIrajAnAM doSANAM krameNa paramauSadham // * zarIratvAvacchedena kAyabAlazarIrasyApyekatvena krameNa paramauSadhamiti kAyabAlacikitsAbhedena vivakSitatvAtkramaza. bdArtho vivakSitaH / nanu kAyabAlAmayau AmahetujanyAmaroganiva. takasAmagrayAM satyAM tajanyaroganivRtteI pratvAt tajAtAmayo kAyabAleti prtipaaditau| tadanyajAtarogA prahA grhjaatrogaaH| teSAM kA gAtirityAzayavAnA ha-Ameti / AmajAmayakAryahetukacinakSobhabhayanigrahavigraho grhH||30|| __atra kecit-AmajanyA vyAdhayaH / teSAM kiMcitsAmagrIprayuktakarma tatra bheSajam / grahAbhibhUtAmayAnAM AmanivRttikarma karaNasyAyogyatvAt. atra tanivartakasAmagrathA ananubhUtatvAt, zAstrataH adRSTatvAca / tasmAdetatsUtramayuktamiti vadantaM prati parihartukAmassUtraM vyAcaSTe-Ameti / / ___ tadroganivartakatan hanipraharUpaM tatra bheSajam / mantratantraba. lipradAnAdayo nivartakAH / graheSvanuguNeSvekadoSamArgA grahajanyAdirujo'pi balidAnamantratantrAdyaiH nivartanaH nivartayituM sukhena * aSTAGgasatrama [--24-25. For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org Ayurveda sUtre zakyA bhavantItyarthaH / tatra sAmagrIgraharUpamantratantraiH bhayanigraho bhavati / Amahetuka sAmagrIjanyarogAbhAvAdityarthaH / UrdhvA jAtA anaMkarogAH pUrvoktaprakAranirvatakA nivartyaH te UrdhvAGga jAtarogA bahavo dRSTAH / tannidAnametadbhiznAviSayakam etanidAnasyApi tadbhinnaviSayakatvAt / karNanetrazironAsikAjihvAsthitapavanapittaprakopakArakAH taddhetukAryAhetukAryahetubhUtAmayAH kAraNajanyA. ityUrdhvAGgarogAnvizinaSTi - Ameti / AmajAmaya kAryahetukAnyahetukAmayanivartakA apUrvAGgahetukAH / / 31 / / Acharya Shri Kailassagarsuri Gyanmandir pUrva kAya hetukajAta rogakArya he tukrasAmagrIjanya hetu pratipAdanAt uttarakAyAdhiSThitarogapratipAdakAmajAtarogakArthahetusthitAH nivartakaiH nivartayituM yogyA bhavantItyarthaH / recakalanAbhyAM nivartayitumayogyA ityAzaGkaya tadAmayAnAM nivartakAH prakAzyante doSeti / doSa saJcArAbhAvajAsthikarNanAsAdisandhijaru vacana jazzastreNaike nivartakAH // 32 // doSAH vAtapittakaphAH prakupitAH / vikArahetubhUtasaJcAra janyakarNanAsAdisandhijAtaduSTa raktazalyarUparujAM nivartakAni zastrakSArAgnikarmANi ziro'sthiraktaM vimocayantItyarthaH / taMtra zastrAdisAdhakaH kRcchraGkare ca tato gadaH / ekazabdena ekeSAM mukhyatvaM pratipAditam // For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamapraznaH 15 tannivartakA iti bahujAtaruGnitikA na bhavantotyarthaH / doSahetu. kAste ca rujo. dhAtuvinAzakAH / tannivartakaprakArakAH auSadhAdayaH / atra vacanaM.--- nAvanAJjanapAneSu yojayadviSazAntaye / viSabhuktAya dadyAzca zuddhAyordhvamadhastathA // sUkSma tAmrarajaHkAle sakSaudraM hRdvizodhanam / zuddha hRdi tatazzANaM hemacUrNasya dApayet / na sajate hemapAGge panapatre'mbuvadviSam // * iti vacanAt / annapAnaM viSAdrakSedvizeSeNa mhiipteH|| yogakSemA tadAyattau dharmAdyA yannibandhanAH // iti vacanAntareNApi sUtrArtho jJApyata iti byAdhihetukadravyAdanAjAtarogANAM tanivartakauSadhayogavazAdvathAdhinivRttireva phalamiti aniSTaparihArArthamapi phalapravRttedR STatvAt svasthAnAbhivardhakasarvabhoktRtva kathaM syAdityata Aha -prakAzamAneti / prakAzamAnaprathamaprayANAdhigatanissRtAmRtapratiprayANAhRtayogavibhAgadhAtupoSakasurasAdanAdarogavAnajaraH // 33 // agnijasvarUpakuNDalyudbhavazvAsAnilajAtenomaNA prakAzamAnassan prathamaprayANAdutthitasahasrakamalAdAgatAmRtamAhatya yathAyoga saptadhAtUnsantarpya yo yogaM karoti sa cirAyurbhavati / zuddharasAdanAca phalaM bhavatIti ajaratvaM suprasiddhamityarthaH / atra kavivAkyaM * aSThAGgasUtram VI[--26-28 + aSTAGgasUtram VII-2. For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre pADguNyamupayuzcati zaktayapekSA rasAyanam / bhavantyasyaivamaGgAni sthAsnUni balavamti ca // * itaH paraM zArIraviSayakayogakramavidhi pratipAdayiSyAma ityuktam / idAnImiSTaprAptirUpaphalaM vaktaM "AyuSkAmayamAno yo. gaM kuryAt" iti yatpratipAditaM, 'sarvajane duSkRtamiti' tattaha. ritabAhuLyAhuHkhado'yamiti AzayavAn sUtrAntaramAha-kAyeti / __kAyakAlAdhikAle caramadhAtupravardhakarasavavyai jIkaraNaM kuryAt // 34 // ___ rasAyanaM ca seveta dhAtupuSTIndriyapradam / iti vacanAt / + yAvadvargottamadravyairyatpradhAnapramAtitAH / tAvadasA viruddhApUH tadrasAyanamIritam ? // iti rasAyanalakSaNam / rasAyanavidhI karmavidhI kramaH ranavargoktadravyeSu vajrasya rasadravyatvAt sa zreSTho bhavati / maNivargoktadravyeSu kAntamaNiH rasadravyatvAt zreSTho bhavati / pASANavargeSu rasavahavyatvAdabhrakasya zreSThatvam / satvavaddavyavargeSu bhUnAgasatvasya rasavadavyatvAt zreSThatvaM bhavati / rasabaddavyopAdhikabhedadravyeSu rase. ndrasya rasavavyatvAt zreSThatvaM bhvti| saMskArAdikarmasu bIjakarmakaraNasya rasavadavyatvAt / zreSThatvaM bhavati / atra 'cirAyuricchApravRttiviSaya AyuvedArthapuruSArthopapAdikA' iti prayojana tathA kikasya kAryakAraNabhAvakSAnaM tattadviSayakajJAnagocarajJAnaM * mAghakAvyam ||-93. + duSparikaro'yaM zlokaH. For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 17 prayojakamiti tatsarva saGgahItam / evaM puruSArthopapAdito veditavya ityAha-ya iti| ya evaM veda // 35 // evamuktaprakAreNa jJAtavya ityarthaH / etAvatA niva-nivartakajJAnaM jAtam / tAvatA uttamapuruSAtharUpaphalaM kathaM labhyate ityata Aha-seti / sa cirAyurbhavati // 36 // nanu nivartakA loke bahavassanti / ekadA sarvaviSayakapadArthazAnaM sampAdanIya, sarvazarIrANAM nivartakazAnaM paramapuruSArtha ityarthaH / etatpadArthajJAnAnantaraM jJAnaviSayakakAryakAraNacirakAlajIvitasya puruSArtha upalabhyate / patajjJAnaviSayakazAnameva bheSajaM bhavatItyAha-taditi / tadeva bheSajam // 37 // bheSajazAnAnantaraM cikitsAkarma vyAcale-seti / saiva cikitsA // 30 // narAzvagajAdizarIrANAM nAnAvidharogAssambhavanti / tAnavartakAni vRkSalatAdiyogyadravyANa SaDrasAtmakapadArthopakArakANi / AyurvedapratipAditArthamAlokanaM kuryAdityAha -tAvaditi / tAvaddavyAvalokanaM kuryAt // 39 // doSaprakopAbhAvakAryahetubhUtadhAtudUSakayAvAviSayagocarendriyAbhivardhakadravyAvalokanaM kuryAt / SaDrasAtmakadravyANi vyAcaSTe-rasA iti / AYURVEDA. For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 AyurvedasUtra . rasAH svAdamlalavaNatiktoSaNakaSAyakAH tatparitrANakAH // 40 // dehasya saptadhAtumayatvAt te rasAssaptadhAtUnyathAkramaM paripAlayanti / tena sapta dhAtavaH pratyahaM trAyanta iti tatparitrANakAH / tatra vacanaM te rasA nu rasato rasabhedAH tAratamyaparikalpanayA ca / sambhavanti gaNanAM samatItAH .. doSabheSajavazAdupayojyAH * // tatparitrANakAH zarIrAsthatadoSAnsamAsantaH zarIrasaMrakSakA rasAH / rasAdInAM prakoparUpakAryakAraNatvaM vaktumayogyatvAt tadartha doSA eva suprasiddhAH / atastrayANAM SaDbhissAkaM kAryakAraNabhAvaH prasiddha ityata Aha-svAdviti // svAdamlakaTukAH pAyA rasAH // 41 // yathA samadoSA yathAgnipravartakAH // 42 // te rasAH pAke svAdvamlakaTukA bhavanti / rasAssamAzvehoSA api samA eva / te doSA rasAnvayAdinA prakoparahitAssantaH jaTharAgnipravartakA ityarthaH / atra sUtravacanaM.- . tridhA vipAko dravyasya svaadvmlkttukaatmkH| SaDrasAnAM pAke tridhA vibhAbitvaM pratipAditam / nanu SaNNAM madhye tridhA vibhAvitvaM doSatrayANAmeva SabhissAkaM kAryakAra. NatvaM bhaaste| tadanyatrayANAM kA gatirityata Aha-siddhA iti / * aSTAGgasUtra. XI. 44. For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 19 siddhASaTpAke trayaH // 43 // paDasAstridhA bhUtvA doSANAmaprakopakArakA iti pratipAditam / tadeva vishinsstti-tikteti.| tiktassvAdu pAke // 44 // tiktarasadvyaM pAcakapittena pAke kRte sati svAdutvaM bhajati / kaSAyaraso'pi tadrasavadamlIbhUto bhavan kaphapittaprakopaM hrtiityaah--kssaayeti| kaSAyo'mlarasaH // 15 // kaSAya amlo bhUtvA pAke anyonyadravyasaMyogaguNAn prayacchati / kaphapittaprakopasya kaSAyayuktAmlarasena sAkaM kAryakAraNabhAvo bhvtiityrthH|| . USaNaraso'pi pAke lavaNaraso bhUtvA kaphapavanaprakopakAryasya lavaNoSaNarasI kAraNIbhUtau / tannivartakatvena kAryakAraNabhAvo bhavedityAha-USaNamiti / USaNaM lavaNaH pAke // 46 // USaNaraso lavaNadravyaM bhUtvA pavanakaphahArItyarthaH / nanu madhurarasAdiSaDrasAH saptadhAtupoSakAH / kaSAyaraso rasAmugdhAtupravardhakaH / asRgdhAtoreva rasAsagiti vyapadezaH / kaSAyarasapoSya ekadhAturbhavati / tasmAdekarasapravartakatvena poSakatve karmaNi ekadhAturiti vyapadezaH, / mAMsadhAtUnAM SaDUsA eva poSakA iti vyavahriyamANatvAt, loke SaDrasavadavyanyatirekeNa rasavansya adRSTatvAt SaDUsavavyAbhAvasya dRSTAnubhavatvAcA .. For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 AyurvedasUtre atrarogotpAdakapadArthAnAmahaSTatvena tu utpAdakadravyANAmasadbhAvitatvena tadroganivRttyartha zAstrapravRttiH kathaM bhavedityakharasAdAha-vyutkrama iti / vyutkramaralA vikArakArakAH // 47 // svAdutiktayomitratvam / kaSAyAmlarasayormitratvam / lavaNoSaNarasayormitratvam / etavyatiriktAnAM etadvayatiriktapadArtheranyonyayoge vyutkramarasayossattvam / tasmAtyutkramarasAveva kaarkaavityrthH| tasmAtkarmAdhInavazAtpAke sambhavati tatra ahaSTameva niyAmakam / IzvarassarvakSassa eva svakarmAnukUlaphalaM prayacchati / pratyahaM sarvarasAdanatvasya sarvazarIrANAM sambhAvitatvAt / ataH paramAptaM paNDitaM svanikaTe saMsthApya bhakSyAbhakSyapadArthoM vibhajya tatsarva paNDitAya vijJApayan tena arogakAryakAraNabhAvaM jAnan pravarteta / tatra vacanaM- rAjA rAjagRhAsanne prANAcArya nivezayet / . sarvadA sa bhavatyevaM sarvatra pratijAgRviH * // vyutkramarasabaddavyAdanameva viSamAnnam / tasmAdarakSaNIyaM na kiMcit / nanu aharahakSitAnnaM jaTharAgninA pacyate / tatkRtapacanena bhakSitAnaM bhasmIbhavati / sarva sArakiTTatayA vibhajya tena dhAtupoSaNaM kathaM kriyata ityata Aha-pAcaketi / pAcakapittaM pacatyAhAram // 48 // jaTharAgninA bhakSitAnaM na pacyate / tat pAcakapittena bhAvyam / tena sArakiTTatayA vibhajya kiTTakarma kartuM yogyamityarthaH / tatra vacana * aSTAGgasUtraM VII-1. - For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 21 RAVANA . pittaM pazcAtmakaM tatra pakkAmAzayamadhyagam / pacabhUtAtmakatve'pi yattaijasaguNodayAt // nanu pAcakapittaM na sArakiTTatayA pRthagvibhajya annamAtraM pacati / doSA duSTAnsantaH dhAtUndUSayanti / tenAvazyaM doSapacanamapi kartavyam / tatra vacanaM-- AhAraM pacati zikhI dobAnAharavarjitAnpacati / doSakSaye ca dhAtUnpacati hi dhAtukSaye'pi ca prANAn // . etadvacanAnusAreNa pAcakopakArakatvena jaTharAnala eva prati. bhAti na tatpittamityasvarasAdAha-doSeti / doSadhAtumaloSmajaM tathA // 49 // dhAtudoSAnmaloSmajAn pittatadvikAra vibhajya pacatItyarthaH / nanu doSapacanaM roganivRttikAraNam / pAcakapisena AmAntalakanena saMzodhya doSasthitavikArAnpacati / tatra anilAnalAtmakakuNDAlatAbhyAM jAtoSmaiva pAcakapisamiti vyapadezaH / anyathA zuddhAnalasyaiveti nAzakanIyam / tadadvaM doSe hate taviparItagu. NAnprayacchatItyAzayavAnAha-grahaNIti / grahaNIkalA''yustejAMsi dadhAti // 50 // bAhyasthitapadArthAnAM guNAnsahya doSadhAtusthitadurguNAbhigRhya nigrahaM kRtvA svArjitaguNAnugrahaM kartuM samartha sat pAcakapittam / nigrahAnugrahayoH pAcakapittasyaiva samarthatvAt / pittakalAyAH grahaNIpadaM vizeSitam / sA kalA AyustejAMsi dadhAti / atra zArIravacanaM annabhautikadhAtvagnikarmati paribhASitam / annasya paktA sarveSAM paktaNAmadhiko mataH // aSTAGgasUtraM XII-10 For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre tanmUlAste hi taddhikSayavRddhikSayAtmakAH / . tasmAttaM vidhivdyuktairnpaanaudnaihitaiH| pAlayetprayatastasya sthitI hyAyurbalasthitiH * // ityAdivacanAni bahUni santi / kuNDalyutthitazvAsAnilAnalacakrajAtapittodbhavatvAdeva kalAjvalane zikhipadaM prasiddham / kuNDalinI analAnilAtmikA / tasyAH pittamastIti saphalamatasiddham / sA kalA jvalanakalA / sA dehaM dahatIti yattadayuktam / yAvadbhuktAnaM sArakiTTatayA vibhajya dandahyate / annapacanakAryamAtraparvatvena kuNDalinyudbhavazvAsAnilasyaiva dahanarUpakarmapratipAdakatvam / tatsarvazarIrAntassthitaM sat jIvanopakAraM karotItyarthaH / . . nanu grahaNIkalA Ayustejo dadhAtIti yaduktaM tanna yuktam / hitamitAnAdanameva zarIradAyarUpadhAraNaM ca karoti / tadyathA pathyAthyavidhi vijJAya annapAnAdane sati tuSTiH puSTizca bhavati / tadabhAva kArya pratIyate / tasmAdetayoreva anvayavyatirekAbhyAM kAryakAraNabhAvaH / annAdanasya nigrAhake roge sati sa eva taditi cet tailAdinA dehalepanadvArA dhAtupuSTimindriyapradA kuryAdityasvarasAdAha-bhaktamiti. / bhaktAdanenAmAzayAtirodhanAt kalA'balA bhavati // 51 // bhaktamannam / annAdanenAmAzaye'tipUrNe sati kuNDalinIsthitapittakalA abalA bhavantI satI annAdanAjAtapAkakRta * aSTAGgasUtraM III-70-72 For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaMpraznaH 23 janyarasena dhAtuM vyApakaM kartuM asamarthA bhavatIti kRtvA tasmAkalA abalA bhavatItyarthaH / tatra sUtravacanaM miznaM pathyamapathyaM ca bhuktaM samazanaM matam / . vidyAdadhyazanaM bhUyo bhuktasyopari bhojanam // akAle bahu cAlpaM vA bhuktaM tu viSamAzanam / trINyapyetAni mRtyu vA ghorAnvayAdhInsRjanti vA* // evamAdikAraNena kalA abalA bhavatItyarthaH / tadeva viruddhAhAra ityucyate / kalA abalA satI annaM na pacati / se rogo'STaprakAro bhavati / nAnAvidhakAryotpAdakasAmagrIbhedena ajIrNapradhAnAGgatvena jvaropadvAH tadbhedA bhvntiityaah-aameti| AmAzayAtipUrNAt kalA'balAdAmAzayasthitapavanagatitirodhAnAdanilaprakopohi bhavati // .. kalA daurbalyAt "ajIrNena vinA na jvaraH" iti jvarAH AvirbhavantItyarthaH / atra nidAnavacana sa jAyate'STadhA doSaiH pRthmitraissmaagtaiH| . Agantuca malAstatra svaissvairduSTAH pradUSaNaiH // , AmAzayaM pravizyAmamanugamya pidhAya c|| srotrAMsi paGkisthAnAca nirasya jvalanaM bahiH // saha tenAbhisarpantastapantassakalaM vapuH / kurvanto gAtramatyuSNaM jvaraM nivartayanti te // sa. jvara eko'pi jvaropadravakArakahetavo nAnArUpA bhavanti / tasmAt narAzvapazugajAdiSu bahurUpA bhavantItyarthaH / tattajAtividhivihitAnAdanAdajIrNAjAtajvarAH tadupadravabhedena aSTadhA * aSTAGga sUtraM VIII--33-34. / aSTAGganidAnam. II. 3-5. For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 24 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre bhavantItyarthaH / ajIrNAjAtajvarastu aSTadhA, upahUyata iti yatavayuktam, bhedajanakasAmagrayabhAvAdityasvarasAdAha-yAhazA iti / yAdRzA doSAstAdRzAnilaprakopajAtAnalAstAdRzA jvarAH // 53 // ye doSaprakopahetukAstAdvaruddha ra sajAtAstajjanyadoSAH pAcakapittAdipaJcaprakArAH te svasthAnacyutA bahuvidharUpA bhavantItyarthaH / tatra vacanaM vividhairnAmabhiH krUro nAnAyoniSu vartate // * tadviruddhalakSaNajJApaka hetubhedapradarzanena satyavaccheda ke jJAte sati eka eva jvaraH kAryabhedena nAnArUpo bhavatIti vaktuM zakyate / talakSaNaM jJAtaM sat tattadbhedo'pi jJAtuM zakyata ityasvarasAdAhaakSati / akSikarNanAsAzirorugvidAhajihvAsyazoSaku kSyo jvalayan jvalati // 54 // akSikarNAnAsAdiSu tathA zirovyathA, jihvAyA vidAhaH, AsyazoSaH / kukSya iti antastApaH / ApAdamaskaM jvalanAt jvalati sa jvara ityarthaH / tatra nidAnavacanaM tasya prApamAlasyamaratirgAtragauravam / Asyavairasya marucirjumbhA sAkhAkulAkSatA // aGgAmardo'vipAko'lpaprANatA bahunidratA / romaharSo vinamanaM piNDikodveSTanaM klamaH || hitopadezeSvakSAntiH prItiramlapaTUSaNe / * aSTAGganidAnam II; 2. " For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 125 dveSasvAduSu bhakSyeSu tathA bAleSu tRDbhRzam / zabdAgnizItavAtAmbucchAyoSNeSvanimittataH / icchA dveSazca tadanu jvarasya vyaktatA bhavet // * virukharasAdanAjAtavarasyaitAha zalakSaNalakSitve jJAtavya ityarthaH / ekahetukRtakAryasyaikatve'pi tattadoSaprakopakArakarasavirasajanyAmavRddhibhedajanyaupAdhikajvaraM vyapadizAti-aGgeti / / aGgapIDanamalamArgAtirodhanAtipIDanadhAtumArgavigamanAnilAdanalasthalacalanAdinA'nilajvaraH / / sarvAGgAnAmatipIDanaM karoti / sarvamalamArgAnatirudhya pI. unaM kroti| dhAtumArgagamananirodhanAbhyAM cAratijAmAdivikAraM karotItyarthaH / atra nidAnavacanaM AgamApagamakSobhamRdutAvedanoSmaNAm / vaiSamya tatra tatrA tAstAssyurvedanAzcalAH // pAdayossuptatA stambhaH pINDikodveSTanaM zramaH / vizeSa iva sandhInAM sAda UrvoH kaTograhaH // pRSThaM kSodAmavApnota niSpIDyata ivodaram / chindyanta iva cAsthIni pAGgiAni vizeSataH // . hRdayasya grahastodaH prAjanenaiva vakSasaH / skandhayormathanaM bAhvoH bhedaH pIDanamaMsayoH // azaktirbhakSaNe hanvoH jummaNaM kaNayossvanaH / nistodazzaNayormUni vedanA virasAsyatA // kaSAyAsyatvamathavA mulAnAmapravartanam / * aSTAMganidAnaM I[-6-10. AYURVEDA. For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 26 www.kobatirth.org Ayurveda Acharya Shri Kailassagarsuri Gyanmandir rUkSAruNatvagAsyAkSinakhamUtrapurISatA // prasekArocakAzraddhA vipAkAH svedajAgarAH / kaNThoSThazoSastuzuSka chardikAsau viSAditA // harSo romAGgadanteSu vepathuH kSavathoH grahaH / bhramaH pralApo gharmecchA vinAmazvAnilajvare // * pavanapitte aGgapoDanaM sarvAGgeSu prapIDanam / malamArgatiro dhanaM sarvamaladvArANAM vAyupUritatvAnmalamUtrAdikAryakAraNaM tujhzakaM ca bhavatItyarthaH / dhAtucaramArgavigamanaM viruddhagamanaM rogahetukam | anilAdanilasthalacalanaM jaTharAnalasthalacalanaM bhavati / lagnasthalacalanatvAt AhArapacanaM kartumazakyatvAdityarthaH / tatra doprakopahetukarasavirasAdanAdajIrNe jAte doSabhedena jvarAstrividhA bhavantIti vaktuM zakyate / sarvasAmAnyajvara ekaH tadantaradoSa - bhedena tridhA bhUtvA jvarazcaturvidho jAtaH / itaH paramaSTajvarasa yApUraNArtha paJcamo vAtapittajvara iti vaktuM na zakyate / etatpratipAditajvarAjyatirekeNa tadutpAdaka sAmagrayabhAvAdeva tatkArya nopapadyate, kAraNena vinA kAryAbhAvasyoktatvAdityasvarasAdAhapavaneti / pavanapittahetakarasavirasajAtA jIrNajanyAmarasAsRgdhAtucarAdyadoSa ubhayalakSaNayuktarogaH pavanapittaprakopajvaraH // 56 // nanu pavanapittajvaro'stIti sUtre astItyasya vyAkhyAnaM sUtravyAkhyAnamanyathA kArya nidAnazAstre'dRSTatvAditi gamyate * aSTAGgAnidAnaM II--10-18 For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: sUtrArthe'rucirna pratipAditavyA / pavanapittajvaraH, pavana zleSmajvaraH, pittazleSmajara iti dvandvajAni trINi bhAsante / tathA sati AgantukAbhighAtajvara iti jvarasyASTarUpatvaM caivamAkareNa subodhitamityarthaH / nidAne vAtapittapradhAnadvandvajvarasya tallakSaNapratIteH abhAvAt / kintu pavanakaphajvara ekaH, zleSmapittajvaraH, AgantukAbhighAtajvara ityaSTadhA jvarabhedaH pratipAditaH / Ayuvaide pavanapittajvaro dvandva iti pratipAditaH / parabrahmaNA prati'pAditArthassAmAnyajvaraH, tridoSotthitA jvarAstrayaH, tridoSadvandvajAstrayaH, ityaSTarUpo bhavati jvara ityAyurvedavacanatAtparyam / pavanabhUtadravyasya itaradhAtubhyAM sAkaM yogagrahaNasya aupayogikatvAt / .......... pavanastaditarayoH prabhuH / vibhutvAdAzukAritvAdalitvAdanyakopanAt / "svAtantrayapAratantrayAbhyAM vyAdheH prAdhAnyamAdizet / " * tasmAt dvandvajAni trirUpANi bhavantItyarthaH / tatrApi pavaM nasya dvAbhyAM sAkaM dvirupadAnaM yuktamityarthaH / kaphapittayoH laghusvAttAzabalaM nAstItyarthaH / tatra vacanaM sarvAkAraM rasAdInAM zuddhayA'zuddhayA'pi vA kramAt / vAtapittakaphaissapta daza dvAdaza vAsarAn / prAyA'nuyAti maryAdA mokSAya ca vadhAya ca // iti vacanAnusAreNa sAmAnyato dvandvajAstrayazca, Agantukena. sAkamaSTaprakAro bhavatIti tAtparyam / sAmAnyajvarasya yAvadajI: rNAbhASakAlasya tatsavimocanahetukatvAt / ekaikadhAtuprAdhAnyaM sapta... * aSTAGganidAnaM [-11. + aSTAGganidAnaM [I-60-61... For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 AyurvedasUtre dinAnantaraM vimucyate / pavanapittapavanakapaddhandrajAnAM daza dvAdaza dinAni avadhiH / kaphapinajvarasya dinamavadhiH / pavanapittapavanakaphayoH dshdinaanyvdhiH| tAvanmAtreNa jvaro nivrtte| rasAbInAM dhAtvAkAraM cet nivRttirbhavati / rasAdayo virasAssantaH dhAtubarAzcet pUrvokta kAlAnanatikramya zarIraM vimuJcantItyarthaH / evaM. pavanakaphavikArahetukarasavira sayAjAtAjIrNajanyAmayamAMsamedodhAtucara ubhayalakSaNasahitaH pavanakaphavikArajAtajvaraH // 57 // etasyApi pUrvoktarItyA vyAkhyAnaM kartavyamiti / dvandadApAntaramAha-kaphapitteti / kaphapittavikArahetukarasavirasajAtAjIrNajanyAmayAsthimajjAdhAtucarAdyadoSazcobhayalakSaNayu-- torogaH kaphapittavikArajAtajvaraH // 58 // tattatkAlahetukavikArA bhavantItyarthaH / nanu aSTavidhajvarANAM saGkhyApUraNaM, doSatrayotpAditajvarAtrayaH, tattadvandvadoSajAtajvarAstrayaH / kevalAjIrNajAtajvara ekaH / sarve'pi jvarA rasavirasajAtAjIrNajanyA eva / ajINAbhAvajvarAbhAvayoH kAryakAraNabhAvo vaktuM shkyte| ajIrNabhAvasya ca jvarasya ca vyAptedRSTatvAt / "nAjIrNena vinA jvaraH" iti niyAmakazAstrasya vidyamAnatvAt / tavyatirekeNa AgantukajvarA For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama praznaH 29 bhAvatvena tena sAkaM aSTavidhaprakAratvaM nopapadyata ityasvarasAdAha-mana iti / manaHkAmabhayabhUtAbhighAtakAlahetUtpannajvarasyAntarvidAhazvAsakhAsamadabhramamUrchAcchadyatisArazokakodhabhayaguNAstanivartakanivartakA AgantukajvarAH // 59 / / ... mano'bhighAtajvaro mAnasikajvaraH / manodAyasampAdanameva tatra bheSajam / kAmaH-yAvatprItiviSayakamanobhAvahetUtpannajvaraH / yAvadarthAnabhibhUtatadanyAnubhavanityajJAnaviSayaviparItazAnajanyajvaro bhayajAtajvaraH / evaM bhUtajvarasya abhighaatjvrtvm| te kAlasvabhAvajAtajvarA eva / tAdRzajvarA bahavassanti / tasmAdAgantukajvarasyApi sannidhAnapUrvakatvAdaSTasaGghayApUraNaM sUtreNa kRtmityrthH| tatra nidAnavacanaM-- varSAzaradvasanteSu vAtAdyaiH prAkRtaH kramAt / vaikRto'nyassa dussAdhyaH prAyazca prAkRto'nilAt // varSAsu mAruto duSTaH pittazlemmAnvito jvaram / kuryAtpittaM ca zaradi tasya cAnuvalaM kaphaH // tatprakRtyA visargAzca tatra naanshnaadbhym| kapho vasante tamapi vAtapittaM bhavedanu // balavatsvalpadoSeSu jvarassAdhyo'nupadravaH / sarvathA vikRtijJAne prAgasAdhya udAhRtaH // ** aSTAGganidAnaM 11 50-53. For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre ityaSTavidhajvaralakSaNAni vyapadiSTAnItyarthaH / zleSmapittAdidvandvavararUpadoSANAM etaddhetubhUtavirasajanyarasA rogA asthimajAdhAtuparyantaM uktadoSaiH sAkaM dRDhatarasaJcAreNa vadhotpAdakalakSaNasAmagrIsahitaiH doSAH prANaharaNaM kartuM yogyA bhavantItyarthaH / tatra grahaNI yadA abalA bhavati tadA rasAH pAke virasA bhUtvA tattaddhetukatattadrogAn kuryuH / kalAbalAbhAvakAryahetvanimittakAryakAraNameva tatra bheSajam / AdoSapacanaparyantaM lakhanaM kAryamiti AmahetukakAryAbhAvahetujanyAmayAnAM AmAbhAvaparipAlanaM nivartakamiti nopadyate AmahetukakAryabhAvAt / atra ko'yaM niyAmaka ityasvarasAdAha-pavanoti / pavanAdyaprakopAdagnibalaM possynkriyaakrmH||6|| nirvartakairauSadhAthaiH vAtapittakaphA aprakupitAH bhavanti / tairagnibalaM poSayan yAvatkarma vidhIyate, sa eva kriyA kramaH / lajanaiH kSapite doSe dIpte'gnau lAghave sati / svAsthyaM zruttaciH paktibalamojazca jAyate / * iti vacanam / atra doSaprakopakAryAbhAvakarmakaraNaM ca agniprajvalanakAryaparipAlanaM ca kriyAkramo bhavati / yaduktaM tadeva pratipAdayati-pathyeti / pathyAdoSe kSINe'gnibale jAte kSuttyaDUcizzaktiH balakAlavibhAgajho vmnvirekaacchaaskhaashdrogvissmjvraatisaarebhyo'bhyaatsukhiibhvet||6|| * aSTAGgacikitsA I. 3. balakAvibhAgAt. For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: hitamitapathyAdanAhothe kSINe doSaprakopakAryAbhAvakaraNe tasmAdagnerbalaM kartuM hRDhatarasAmagrayAM satyAM kSuttRDracizzaktiH / dhAtukSamo yadi bhavettadanantaraM vamanavirekakarmakaraNena zvAsakhAsa. hRdrogaviSamajvarebhyaH bhayarahitassan sukhI bhavet / tasya cirAyuSTaM bhavatItyarthaH / nanu idamapyanupapannam / pathyAnnAdanAtpUrNe sati dhAtavaH pu. SNantIti yastadayuktam / annAdanasya ca tajAtAjIrNasya ca kAryakAraNabhAvo vaktuM zakyaH / tasmAtsArakiTTatayA pAke kRtakAryakaraNena analena AmAzayayoH kAryakAraNabhAvo vaktuM zakyavAdityata Aha-Ameti / AmAzayasthitaM sarvadhAtubalakArakam // 62 // annapAnAdanAjAtAhAge dhAtUnyathAyathaM kurvan santarpayan sAraM visRjya tenAmAzayamApUrayati / tena pUrNe sa dhAtUnpupaNAtItyarthaH / atra sUtravacanam--- prasRSTeM viNmUtre hRdi suvimale doSe svpthge| vizuddha codgAre kSudupagamane vAte'nusarati // tathAmAvudrikta vizadakaraNe dehe ca sulaghau / prayuJjItAhAraM vidhiniyamitaH kAlassa hi mataH // * AmAzayAtipUraNAyAhAraM vidhiniyamitaM' kAlahitaM pryujiit| nanu SaDrasadravyAdanApAke tadrasAn dhAtuSu saMsthApya dhAtavastuSTAssantaH tena virasadraveNAmAzayaH pUryatAm / tAvatA pAcakapittakalAyAH abalatvena kAryakaratvAsambhavAt tayoH kAryakAraNabhAvaH kathaM bhavedityasvarasAdAha-samAneti / * aSTA sUtraM. VIII b6. For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre samAnAnilena tatsthAn kalA jvalayan pacati // 63 // samAnavAyunA'nale prajvalite sati sA kaLA sarva bhuktaM pacati / dhAtudehazoSakakAryasya ca AmAzayasya ca kAryakAraNabhAvasya ca vaktuM sukaratvAditi bhAvaH / atra sUtradhacanam -- samAno'gnisamIpasthakoSThe carati srvtH| anugRhNAti pacati vivecayati muzcati / / rase koSThe carati sati evamAkAreNa kalAyAH abalatvaM sa vimocayedityarthaH / nanu avalAgninA AmAzayasthitamannaM paktuM asAmarthya sati atassamAnAnilena sanyukSayantIti yaduktaM tadasaGgataM, atyazanAjAtAjarNisyatanivartakena vinA zuddhasamAnAnilena AmAzayasthitAnaM, analaprajvalanIbhUtadravyAdanaM vinA grahaNIkalAyAH abalatvamapahartuM zakyate / ata Aha-duSTeti / duSTagrahaNI rogasya kArikA // 64 // pratyuta grahaNIkalA duSTA satI rogakArikA bhavatItyarthaH / AmenAgnena duSTena tadevAvizya kurvate / viSTambhayanto'lasakaM vyAvayanto vicikAm // iti sUtravacanam / viruddhAnnAdanena grahaNokalA duSTA satI bhuktAnnaM saGgAhyadhAtupoSaNaM kartumasamarthA / grahaNIkalAyA bhAnyakAryasya ajarNijAtAmayasya ca hetumattayA kAryakAraNabhAvatvana duSTagrahaNyA rogakArakatvaM siddhamityarthaH / * tatsthaM. pA. bhaSTA masUtra. XII 8. sUtra. VIII. 5. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 33 nanu mandAnalaprajvalanaM jaTharAnalena bhavitavyam / atra bahiranalasyAyogyatvAt samAnAnilena bhavitavyamabhivyaJjanamiti yattakevalaM nivartakadravyAdanaM vinA na samartho'yamiti matvA nivtkdrvymaah-drveti| dravadravyairvibhajankAlAdannaM prANAnilena koThaM gataM samAnAnilena tatsthA kalA jvalayantI pacati // 65 // vastutastu dravadravyaissAkaM yo'namArI sa vyaJjAnAni dravIbhUtAni kRtvA bhunakti / tadbhuktAnaM agnisamIpasthitasamAnAnilena paktuM prajvalitana sArakiTTatayA vibhajatAnaM hRdgataM sat prANAnilena AhArakoSTha gataM karoti, tadanantaraM nAbhipradezagataM kArayati / tasmAtsA kalA atiprajvalitA satI dhAtupoSakaguNaM ma dhtte| pratyuta dhAtuzoSaNaM ca karoti / grahaNIkalA atiprajvalitA satI dhAtudUSaNaM karoti / tasmAtsA kalA dAhApazeSaM pacati / dhAtukSayakArikA'pi bhavati / evamAzayAMzca pa. cet / tadapyajIrNamiti vyavaharati / tena dhAtupoSakatvasya patitatvAt tatpacanaM anagnikRtImiti yattanna rocata ityarthaH / atra vacanaM cayAdIn yAnti sadyo'pi doSAH kAye'pi vAna vA / vyApnoti sahasA dehamApAdatalamastakam // nivartate tu kupito malo'lpAlpaM jalaughavat / nAnArUpairasaMkhyeyaiH vikArAH kupitA malAH / nApayanti tanuM tasmAttaddhatvAkRti sAdhanam // * aSTAGga sUtram XII-28-30 AYURVEDA. For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 AyurvedasUtre nanu dravadravyAdanena yAvaddhAtutRpti bhojanaM kRtaM cet pazca * vidhapAcakapittamadhye atyagninA pacati cet tatpAcitAnaM dhAtu pradaM na bhavati / tatsAvazeSapacanamapi na kriyate / tasmAdAzayA riktIbhUtAssantaH tadvadIrNavadannaprakopaM kurvantItyasvarasAdAharikta iti / rikte vAyuH prakupyate // 66 // tatraM sUtravacanaMbalavatyabalAtva namAmameva vimuzcati / grahaNyA balamagnihi sa cApi grahaNIbalaH // * dUSite'gnAvato duSTA grahaNI rogkaarnnaa| yadannaM dehadhAtvojobalavarNAdipoSaNam // 1 iti zArIravacanam / atyagninA dravIbhUtatvena kAlAdanamapi sAvazeSAbhAvapacanAt AzayA riktIbhUtAH / teSvAzayeSu vAyuH pravardhate / anilasya rUkSaguNavadhyatvAt / Azaye rikta sAta vAyuH prakupyata ityarthaH / tatra rUkSo laghussitaH kharassU. kSmazcalo'nilaH / agniprajvalanahetubhUtendhanasaMyoge sati jvalanaM bhavet / AzayAnAM riktIbhUtatvena analasya jvalanahetukadravadravyAbhAvena grahaNIkalAyAH svaprajvalanaguNavatvena sthAtumazakyatvAdityasvarasAdAha-analeti / analo'lpo bhavati // 6 // vastutastu idamaNyanupapannaM, AmAzaye rikte sati pavanaprakopakArya prati hetoradRSTatvAt / anAmayakAryakAraNatvaM anA* aSTAGga zarIra III-52-53. ! aSTAGga zArIra III-52-54. For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamapraznaH 35 mapAlanatvam / tasyArogahetukatvAt / 'rikta vAyuH prakupyate' ityetatsUtraM vyartha syAt / grahaNIkalAyAH samAnAnilasamI. pasthitatvena jvalanahetukasAmagrIsatvAt / 'analo'lpo bhavati' iti sUtramapi vyartha syAditi cet, pnyc..nnopkaarkaanngrhnnaahossopkaarkaaH| malamUtrAdhikamapi vizeSataH / Azaye rikte sati pavanaprakopahetutvaM yatra dRzyate tatrAyaM niyamaH-malamUtranirodhanAjAtAmaye dRSTe sati tanivartakadravyeNa recite tena riktIkRtAzaye yatra pavanaprakopahetutvaM tatra ta zyata iti tAtpa ryam , tasya dRSTatvAt / AmAzayasya riktatayA rUkSatA vaatsy| sakSaguNatvaM prathamata upAttaM viruddharasAdanAjAtAjIrNaguNahitAmayena sArakiTTatayA avibhajya pacanAt malamUtrAdikaM dravIbhUtamaprakRtamiti pratibhAti / tatra siddhakalAyAH ajvalitatvAjAtAnalapacanAt jAtAmaye raTe sati tabiruddhacalakRtAzayasya riktatayA doSaprakopahetukatvaM syAt / tasmAt 'rikta vAyuH prakupyate' iti sUtraM samyakpratipAditamityarthaH / ajIrNajAtAmaye AmAzayariktatvAjAtAnalaprakopasya ca sandhukSaNAvazyakatvena Adau pavanaprakoparahitakAryasya kAraNIbhUtarasadravyaM vyA. csstte-mdhuriiti| madhurIbhUtAbhyavahatAnaM pavanaprakopahArakam tatsvabhAvasiddhamadhurarasena tattavyakarmopAdhinA anilaprakopAbhAvakAryasya yannivartakaM madhurIbhUtaM kRtvA tAvadbhuktAnaM pavanaprakopaM haratIti hArakam / AmAzayariktatAkArye tatsthAnaprakope sati yAvadbhuktAnaM paktuM agneranavakAzAt tannivartaka For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 AyurvedasUtre svAdurasavahavyamayAtprathamataH aznIyAdityarthaH / tadvadantyamadhurIbhUtadravyamAnalaprakopahArakamityarthaH / tatra tridhA vipAko dravyasya svaadvmlkttukaatmkH|* patadvacanAnusAreNa , pAke madhurIbhUtadravyaM doSanivartakam, uta svatassthitasvAdurasavavyaM vA / nAdyaH, sakaladravyANi pAke tridhA vikArIkote / tanivartakadravyamastIti niyAmakAbhAvAt / nAntyaH, svAdurasavadavyaM sakala doSAnharatIti / tatra vacana takrAdyA mArutaM pranti trayastiktAdayaH kapham / kaSAyatiktamadhurAH pittamanye tu kurvate // etavacanAnusAreNa ekasyeva niyAmakatvaM bhavatIti avacchedakatvAbhAvAt / tasmAdetadaikyAmIti tana / madhurIbhUtavyAnaissAkaM prathamato'nnamaznuyAt / tat hRdtamamlIbhUtaM bhavet / tadA hRdayaM pravizya tataH pakvAzayagataM bhavet / tataH kaTuraso bhUtvA pacyate / tasmAnmadhurIbhUtadravyaM...........bhavati, tadtpavanaprakopamapaharatIti matvA tasmAdetatsUtraM sArthakamityarthaH / AmAzayariktatvameva pavanaprakopahetukaM, pittaprakopakAryasya ca hetoradRSTatvAt / aharaharbhuktAnaM pacyamAnaM sat doSatrayanivartakatvena dhAtUn poSayatIti vaktavyam / tatra pittaprakopakAryasya ca hetoradRSTatvAt aharaharbhuktAnaM pacyamAnaM sat doSatrayaniSa. rtanaM karotAti vaktavyam / tatra pittaprakopakAryasya ca totoradRSTatvAt / kAryazAnasya kAraNazAnena vinAprasaktarityasvarasAdAha-hRdtati / * aSTAMga sUtra. I--17. + aSTAMgaM sUtra. I--16. For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 37 hRdtakaphaplutAnamamlIbhUtaM pittaprakopanAzakam // 69 // __asyArtha:-AmAzayasya pavanaprakopahetutvaM pratipAditam / pittaprakopasyAjIrNotpattikAraNatvaM vaktuM zakyatvAta, tatkAryasya ca hetoradRSTatvAt ityasvarasaM manasi nidhAya kaizcidvayAkhyAnaM kriyata ityasvarasAntaramAha-hRditi / asyArthaH-madhurIbhUtArthAn bhuktavataH udAnAnilena kaNThaM pravizattat hRdrataM sat kaphaplutaM saMsargadoSavazAt amlIbhUtaM bhavati / sa rasaH pittaprakopaM karoti / atra sUtra Amlo'gnidItikRtsnigdhaH hRdyaH pAcanarocanaH / uSNavIryo himasparzaH prINano bhedano lghuH| karoti kaphapittAstraM mUDhavAtAnulomanam * // etadvacanAnusAreNa pittaprakopahatoradarzanAt pittanivartakaH svAdurasaH pittaprakopaM haratItyarthaH / tatra sUtravacanaM _ "takAdyA mArutaM nanti" iti pratipAditam / / etadvacanAnusAreNa svAdurasasya pittaprakoparAhityajanakatvaM pratipAditam / etatsUtravacanadvayasyArthassubodha ityarthaH / - nanu doSaprakopanivartanadvArA dhAtUnpuSNantau svAdvamlarasau pavanaprakopaM kurutaH / tasmAttanivartako na bhveditysvrsaahaahmdhureti| madhurAmlarasau kaphakarau // 70 // madhurarasazcAmlarasazcobhayamapi kaphaprakopa datte / madhurarasaH pavanapittanivartakarasaH tattahavyaM bhUtvA'ntaH pravizati / * aSTAGga sUtra X-10-11. For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 AyurvedasUtre tasya tanivartanameva puruSArthaH / tatkaphahetukamityucyate / tikto. SaNakaSAyarasAH kaphanivartakAH / rasAdiSaTkasya doSanivartakatvam / rasAdiSu svAdvamlarasau bAtapittaprakopahetU bhavataH / tayoreva hi rSeSyat kaphakArakA iti / sa ca svAdurasa aupAdhikaraso'mlarasa ubhAvapi pvnpittprkopkaarko| pratyuta pavanaprakopasyApi hetU bhavataH / kathaM kaphanivartako bhavataH itysvrsaadaah-hditi| hacucatAhAramanalazoSitamAmAzayasthaM karpha harati // 71 // prAzitAhAramanalazoSitamAmAzasthaM karpha harati / tadevAnaM prAzitaM yathAkramamAzayAdiSu sthitvA sArakiTTAdivibhajanaM kurvat yadannaM pacati AmAzayasthaM sat tadeva kaTuraso bhvti| tatra sUtravacanaM tridhA vipAko dravyasya svAdvamlakaTukAtmakaH / * patadvacanAnusAreNa svabhAvatassvAduraso'pi aupAdhikAmlaraso bhUtvA pittamapi janayati / tadanantara amlarasasya kAryakAritvaM vaktavyam / AmAzayasthitassan kaTuraso bhUtvA kaphanivartako bhavatItyarthaH / kaTurasasya ca kaphanivartakatvaM suprasiddhamiti bhaavH| udvejayati jihvAnaM kurvaizcimicimAM kttuH| nAvayatyakSinAsAsyaM kapolau dahatIva ca // + nanu ekameva dravyaM tridhA vibhajanaM karotIti sUtre pratipAditamityuktam , tazcintyam / Adau svAdurasasyaiva kAryakA * azA sUtra I-17. + adhAza sUtraM X-5. For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 39 ritvaM ca vaktavyam / tadanantaramamlarasasya kAryakAritvaM vaktavyam / kaTurasasyApi tathA kaarykaaritvbhjnaat| tasmAtsvAbamlakaTurasAnAmeva doSasAmyaM pratipAditam, naiva rogamAtranivartakasAmagrI prAtipAditA iti / tatra sUtravacanam / rogastu doSavaiSamyaM doSasAmyamarogatA / * etadvacanamatra pramANAmati trayANAM doSANAM samatA yA sAmagrI dRzyate sA sAmagrI bhireva kAryA / tathA sati taditararasAnAM kA gatirityAzayaM manasi nidhAya tazcintyamityuktam / tatra zArIravacanaM Adau SaDrasamutpannaM madhurIbhUtamIrayet / phenIbhUtaM karpha yAtaM vidAhAdamlatAM tataH // pittamAmAzayAt kuryAyavamAnaM cyutaM punaH / agninA zoSitaM pakvaM piNDitaM kaTumArutam // 1 ekarasavaddavyameva pAke tridhA vibhajanaM krotiityrthH| sarvadhAtupacanaM haratAM vAtapittakaphadoSANAM avikArakagati prApayituM tatra bhojyadravyAdanaM, teSAM bahurasAtmakatvAt / te rasAH tattavidhicoditaphalAni prayacchantIti. yA rasAn yo bhokamupalabhate tena upalabhyamAnarasaM tadanubhavavazAt phalaM pradIyate iti rasAn vidyAt / tasmAdvahurasadravyAdanAdeva tattAdvadhicoditaphalaM prApyata ityasvarasAdAha-svAdviti / svAdamlakaTukAH pAkyA rasA yathA samadoSA yathAyathaM yogaphaladAyakAH // 72 // sarve rasAH pAkena svAdvamlakaTukA bhUtvA yathArthasthitA rasA eva tattatphaladAyakA iti / samAdhatte-ya iti / * aSTAGga sUtraM. I. 19. aSTAGga. zArIra. III. 57-58. For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 AyurvedasUtre __ye rasAstaddhetubhUtAstadudbhUtajAtAnalAstadudbhUtadhAtupoSakAH // 73 // asyArthaH-tahetukAryahetubhUtAstaddhetubhUtAH iti / tattadudatarasAdanakAryajAtAnalatvaM pAcakapittameva / analapAcitarasAH tattadbhatahitadhAtupoSaNaM kurvantItyetatsUtrArthaH / tatra vacanaM... bhaumApyAgneyavAyavyAH paJcomANassanAbhasAH / pazcAhAraguNAnsvAnsvAnpArthivAdInpacantyanu // yathAsvaM te ca puSNanti pakvA bhUtaguNAnpRthak / pArthivAH pArthivAneva zeSAzzeSAMzca dehagAn // * sarvazarivahavyaM paJcabhUtAtmakamiti tatpArthivabhUtAdhikaM vyaJjamAnaM bhoktumicchatazzarIrasya pArthivavAyavaM pupoSati / ama. tAdhikavyaJjanAnaM bhoktumicchatazzarIrasya anbhUtAdhikavRddhi karoti / evaM vahnibhUtAdhikavyaJjanAnaM bhoktumicchatazzarIrasya pahibhUtAva svavRddhiM karoti / evamanilasya ca / evaM nAbhaso'pyabhivRNi karotItyarthaH / yadyaddavyAnvito rssttsddvygunnprdH| pacabhUtAI kadravyebhyaH tattahavyAbhivyaJjanAvayavA abhivardhante / tasmAt rasAdImA kAryakAraNabhAvaH kimAsIdityata aah-rseti| rasAdraktam // 74 // raktadhAtujanakarasAmRgabhi vadharphakAryasya kaSAyaraso heturbhadhatItyarthaH / "raso ghasA," raso vai saH" / tasmAdrasAsRjoraikyena SaDrasAssaptadhAtupoSakA iti / tatra zArIravacanaM * aSTAga. zArIra. III. 59-60. For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prathamaprazna: Acharya Shri Kailassagarsuri Gyanmandir rasAdraktaM tato mAMsaM mAMsAnmedastato'sthi ca / asno majjA tatazzukaM zukrAdgarbhaH prajAyate // * 41 evaM saptadhAtUnAM rasAdInAM SaNNAM ca kAryakAraNabhAvo'stIti jJApyate / rasavaddvyaM raktadhAtujanakaM bhavatu, kaSAyaraso raktadhAtujanaka ityatra ko'yaM niyamaH ? dobAdInAmarogakAryakAraNatvaM prtipaaditm| teSAM paraMparayA dhAtupoSaNadvArA dhAtujanakatvaM ca vivakSitam / doSadhAtuvikArAbhAvasya rasAdInAM ca kAryakAraNabhAve jJAte sati dehArogya kAryasya rasAnAmeva sakhe supra siddhiriti bhAvaH / kaSAyarasAnnAdanAt rasAsRgdhAturedhate / UpaNaraso mAMsadhAtupravardhaka raktadhAtUnsampoSya heturbhavatItyarthaH / + rasAdraktaM tasmAnmAsaM, mAMsAnmedaH, medasAsthi, asthro majjA, majjAtazzuktaM, zuklAdgarbho bhavati / anbhUtodbhavasvAdurasazukladhAtupoSakaH / tadvirasastannAzako bhavati / pRthivyudbhavo raso majjAdhAtupoSako bhavati / tadvirasastannAzako. bhavati / tejobhUdbhavoSaNarasaH asthidhAtupoSakaH / tadvirasastanAzako bhavati / lavaNamUSaNarasabhedaH / pavanabhUtodbhavastitarasaH mAMsamedobhivardhakaH, medaso'pi mAMsarUpatvAt abhedoss vivakSitaH / gaganabhUtodbhavakaSAyarasaH rasAsRgdhAtupradaH rasAsRjArekadhAturUpatvAt / tasmAccharIraM pAJcabhautikamiti vyapadizati-pazceti" paJcabhUtAtmakaM zarIram // 75 // * aSTAGgazarIra. 111. -- 62. | kvacitsUtrapaThe rasAdraktaM ityanantaraM ' raktAnmAsaM, mAMsAdasyi, asthno majA, majAtazuklaM, zuklAdvarmo bhavAti' ityadhikaM dRzyate / tacaitadbhApAnuguNam. AYURVEDA. 6 For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 42 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre pRthagvyavasthitAH paJcabhUtAH asmin zarIre nopapadyante dehasya doSadhAtumalAzayAtmakatvAt / ekaikasya mahAdravyatvAt saMsRSTerabhAvAt / ekaikasya ca nAMzatassaMsRSTiH / teSAM vibhajanaM kartumazakyatvAt / ekaikazarIre tattallakSaNasahitadravyopalabdherabhAvAt / tasmAtpaJcabhUtAtmakaM zarIrAMmati vacanaM na kSodakSamamityAzayaM manasi nidhAya Adau gaganabhUtasya tatsaMsRSTilakSaNaM tatkArye ca vyapadizati - zrotreti / zrotrAntassthitazabdaguNakabodhakAsarAbhyAM bhU yate // 76 // asyArthaH - antastiSThata ityantasthitau / tayorantasthitayoH zabdo guNo yayostau zabdaguNakau / bahuvrIhau kapratyayaH / upasthitayogyaviSayasya bodhikAbhyAM sirAbhyAM zrUyate / tatra zArIra vacanam - ess pratyakSaM tasyAkSihRdayAdikam / zabdaH sparzazca rUpaM ca raso gandhaH kramAGguNAH / khAnilAgnayanbhuvAmekaguNavRddhayanvayaH pare / * I ekAdazaguNavadravyaM zarIre'nveti / gandhavadguNabhUto nAsikAyAmupalabhyate / anbhUtaguNalakSaNasya jihvAyAmupalabdhiH / taijasaguNavadravyaM akSNoH pratibhAti / tatra rUpopalabhakajJAnaM pramANam pavanadravyaM sparzaguNam / zabdaguNavadAkAzadravyam / karNazaSkulyavacchinnAkAze zabdopalambhakatvAt / tasmAtpaJcabhUtAtmakaM zarIramiti vAkyaM suprasiddham / zabdaguNavAnAkAza ityAkAzasya * aSTAGgazArIra III. - 1-2 For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prathamapraznaH Acharya Shri Kailassagarsuri Gyanmandir lakSaNaM prasiddhamityarthaH / zrotrAntasthitAsirAbhyAM zrUyate zabdaH / tAvata AkAzasya zarIrAtmakatvaM kathaM saGgacchate ? 'yatsatve yatsatvam; yadabhAve yadabhAvaH' iti nyAyena zabdagrAhakapratItazabdagrahaNaM anvayavyatirekAbhyAM dehasyAkAzAtmakatvaM na sAdhayati / tasmAtpaJcabhUtAtmakaM zarIrAmeti vacanasya yadUSaNaM dattaM tadaparihArye bhavedityasvarasAdAha - zabda iti / a 43 zabdaguNaka AkAzaH // 77 // zabdo guNo yasya sa zabdaguNadravyamAkAzaH / bahuvrIhau kapratyayaH / AkAzasya zabdaguNakatvAt / dravyAntarasparze sati tadviSayakajJAnaM jAyate / tadanyathAnupapattayA tadvayApakatvaM vAyoH pratatim / (AkAzavannirguNadravyapratItatvAt) sparzekavedyatvaM vAyoH pratIyate, sparzaguNavAnvAyuH ityupalambhakatvAt / sparzo guNo yasya sa sparzaguNavAn / dravyAntarasaMsarge sati tadviSayakajJAnaM jAyate / tadvayatiriktendriyANAM aviSayatve sati tadviSayakatvAt / tadadhInajJAnaviSayakajJAnaM tvagindriya jJAnaviSayakajJAnapavanasya ekadezazarIravyApakatvaM suprasiddham / rasAsRgdhAtujanyAM tvak / tadnyadhAtvanAdhArabhUtatvacaH zvAsocchrAsarUpapavanAdhArakatvaM pratipAdyate--raseti / rasAsRgdhAtujanyA tvak zvAsocchvAsavahA // saptadhAtutvAvRtAnilo viyajjAtaH // 79 // ubhayorapi dhAtutvavyApyakArye prati ekazarIrasya kAryakAraNatvaM bhavati / etAvatA tvamAtrasya rasAsRgvAtujanyatvaM sarvajAtizarIratvacAM vyApyatvaM pratyapAdItyarthaH / sa vAyurAkAzajanyaH, For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 AyurvedasUtre "AkAzAdvAyuH" iti pramAsiddhatvAt / nanu dehasya aniLadhAraNatvaM dAhapratibandhakesati analabAraNatvaM ca vaktavyam / anyathA vahati nabhonilavat / anila dhAraNAyogyatvAt / jaTharAgneranapacanakAryasya dAhapratibandhakAbhAvakAryatvenAhayatvAt iti na vaktavyam, kuNDalIgatapittasya analavatkAryakarmakaraNopayogikatvAt / tatpAcakakarma grahaNIkalA pacanarUpakArya kroti| tasmAdanalAsmakaM zarIramiti vaktamayogyatvAdityasvarasAdAha-paDiti / SaTpaJcAzatsirAvRtAkSigatAnalaH paJcarUpopapatramAhAraM pacan anilajAtAnalassvagatArtha pazyati // 20 // . asyArthaH SaTpaJcAzatsirAvRte akSiNI yayostayogatAnala: tejasa rUpAgniH jvaladdavyasirAvRtanetragolamadhyAsthitatvAt jvAlAvRtadravyA vayavAnAM dahanapratibandhakatvaM sampAdya so'nalaH bhuktAnapacanArtha grahaNIkalA bhUtvA zarIraM vyApya tiSThati / bhatidUrasthamApa tattajAtIyadravyaM viSayIkaroti / tasmAnnetragolamadhyasthitassan yaH pazyAta sa evAnalasarvazarIravyApakaH / anilajAtAnalaH svagatArtha anilajAtAnaladravyaM dUrasthamapi viSayIkaroti / atidUrastho'pyanilazcakSuSA viSayo gRhyate / kuNDIgatapittaM tu sarvabhuktAnapacanArtham / tasyAH kuNDalyA devatArUpatvAt / tatpittamapi taijsvdbhvti| cakSurgocarArtha cakSurgatataijasaM dUrasthitamapyartha viSayAMkaroti / sA kalA sarva paktaM yogyA bhavatItyarthaH / . For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: rasAdibhedavibhajanArtha rasanendriyaprakalpanam / tadudbhUtadravyaM tadvibhajanArtham / tadudbhatavyatiriktasya tena grahItumazakyatvAt, i. tyAzayaM bhanasi nidhAya rasanendriyasvarUpaM vivRNoti- lAleti / lAlArUpo rasAdibhedAnvibhajana jihvayA rasaM gRhNAti // 8 // lAlArUparasaH jihvAgravartI padArthAngRhNAti / bhuktAnavibhajanaM ca karotItyarthaH / ___nanu rasAdivibhajanaM grahaNIkalA aduSTA satI karotIti sarva vidhivatpratIyate / sA aduSTA satyapi tadvibhajanajJAnaM nAnubhUyate, tadvibhajanajJAnasya jaTharAgnezca kAryakAraNabhAvo gRhyate cet jihvAgrasthitalAlAjalasya kAryakAraNabhAvaH kathaM gRhyate ? tadbhedavibhajanasya anyathA siddhatvAt / tasmAdananyodbhUtAtmakatvaM nopalabhyate ityasvarasAdAha - jihvti| jihvAsaMsthitadvisirAdhArasarvarasAbhijJA // 2 // analajAtAblAlArUparasanendriyasya rasasparzamAtreNa tatta. dvayaJjanaM kRtvA rasAdayo'nubhUyante / anvayavyatirekapramANasiddhatvAt / dviAsarAdhArakatvaM sarvarasAbhijJatvaM analajanyatvaM caitasyaiva pratIyate nAnyasyetyarthaH / pRthivIlakSaNaM gandhavasvam / gandhavatI pRthivI sarvazarIragandhApalaMbhikA bhavati / zarIraM pArthiva gandhaguNasyopalazyamAnatvAt, yantravaM, tannaivaM yathA vaayvyshriirm| yatheti vAyulokanivAsinAM dRSTAntaH / asya tu zarIrasya pArthivAvayavatvena sarvagandha upalabhyate / tasmAnna paJcabhUtA. smakaM zarIramityasvarasAdAha--- caturiti / For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 AyurvedasUtre caturviMzatisirA nAsikAgragatodbhavA pRthivI caturviMzatitatvabodhikA / / 83 // ___ sarvANi tatvAni nAsAne pratibhAnti / tasmAtpArthivAvayavi zarIraM kathaM syAdityasvarasAdAha yatsirati / / ___ yatsirAvRtaM zarIram / annAdbratAni jAyante, jAtanyanena vardhante, adyate'tti ca bhUtAni, tasmAdannaM taducyate // 84 // __sarvANi zarIrANi paarthivaani| taditarAH Apo hyagnayanilAkAzAH tatkAryopalambhakamAtracaritArthatvAt / ato'nyAvayavaM zarIraM syAdityAzaGkate- naasiketi| nAsikAdhikyavikArabhatAH nAsAgre prtiiynte|| tattaniSThaguNAni tAni caturviMzatitatvarUpaguNAni caturviMzatisirAdhArakAni / sarve'vayavA gandhavadgaNabhUyiSThAH / tasmAt zarIraM pArthivamiti sarvajanasiddhamiti etatsirAkRtaM zarIramiti vaktuM zakyate / doSadhAtumalAzayAtmakaM tatsarva gandhopalabdhizAnapUrvakaM paJcabhUtAtmakaM zarIramiti sUtraM na kSama, tadehAtiriktadezasthitaM zarIraM samavetya tiSThatIti nopayuktam / kiM ca "annAdbhatAni jAyante" iti vacanamapi nopapadyate, sarveSAM sarvakAle'pi prajotpattireva syAt iti cenna / annAdanasAmagrayA sarvadoSasthitatvAttAhazaM kArya nopapadyate iti / kintu adRSTadvArA strIpuMsayoge sati prajAH prajAyante / tasmAcchararAintAsthitasaptadhAtUnAM mAtRjAstrayaH pitRjAzca trayaH / ubhayamelanaM yoniH / For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prathama prazna: Acharya Shri Kailassagarsuri Gyanmandir zuklazoNitasannipAto yonirityatra pitRzuklasAnnipAtyam / etacchukkamahinA anekeSAM samAhAre sati sannipAtaH / pitRjazzuklasannipAtaH / ekarasazcaramadhAtuH / bahuvacanaM nopapadyata iti pitRjaM asthimajjA zukladhAtusAnnipAtyaM yonerlakSaNam / evaM mAtRjAni raktamAMsamedAMsi / eSAM sAnnipAtyaM yoniH / tasmAt strIpuruSayossaMyAMge sati saptadhAtUtpAdakasAmagrIsannipAta eva yoniriti vyapadezaH / raktAmityatra rasAsRjoraikyaM tadekadhAturiti pUrvameva pratipAditam / iti mAtRjAzcatvAro dhAtavaH pitRjAzca yaH / ubhayordhAtvomelana yoniriti samAdhatte - mAtRjamiti // mAtRjaM raktamAMsamedaH, pitRjaM majjAsthiretaH, satvarajastamoguNAtmakaM zarIram // 86 // 47 strINAM catvAro dhAtavaH / puMsAM trayo dhAtavaH / nyUnAdhika mAtra saMyogavazAt strIpUrvakameva prathamamuktatvAt / tasmAt strIpuMsayormelanam / tatra vadanti- 'mAtApitarau pitarau ' jagataH pitarau vande pArvatIparamezvarau, strIpusAvAtmabhAga tebhinnamUrtessisRkSayA / prasUtikAle sarvasya tAveva pitarau smRtau // mAtApitRbhyAmanyatarasya bahuvacanena pratipAdanam / tasmAdubhayordhAtumelanarUpaM yonirityarthaH / jagadutpattau yonireva kAraNamiti jJApanArthaM ca strIdhAtavazcatvAra iti / piturapi mAturapi bahukAraNIbhUtA jagadutpattihetuH prakRtireva / tasyAH " prakRteH mahat, mahato'haMkAraH, ahaMkArAtpaJca tanmAtrANi " iti zrutevidya mAnatvAt sarvazreSThA mAtA prathamata upAttA / tatra zArIravacanaM For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre bIjAtmakairmahAbhUtaissUkSmaissatvAnugaizca saH / mAtuzcAhArarasajaiH kramAtkukSau vivardhate * // nanu mAtRdhAtavazcatvAraH / pitRjAzca trayaH / tAvanmAtreNa zarIrAtpattiH prtipaaditaa| itaH paraM satvarajastamoguNAnAM kasya dravyasya guNitvam / tathAsAta guNaguNinoH kAryakAraNabhAvo vaktuM zakyate / teSAM guNirUpadravyAdarzanAt na guNinamantaraNa guNAssanti / tasmAt satvarajastamoguNAtmakaM zarIrAmati sUtrasyaikadeza vyartha syAdityasvarasAdAha--Ayuriti / __ AyurArogyatejobalazuddhAdi vapussatvaguNotpAdakam // 7 // satvaguNasyaitAdazalakSaNAni santIti pratipAditam / nanu guNAzrayo dravyAmiti guNAzrayatvaM dravyasya / paJcabhUtAnAM guNAH / iti te tattadravyaniSThAssanti / ataste pRthgvyvsthitaaH| ata eteSAM satvarajastamoguNAnAmete etasya dravyasyeti vyapadizet / teSAM gandhAdInAM gandharasarUpasparzazabdAH paJcabhUtAnAM ekaiksho'vcchedkaaH| guNatrayasya teSAM nAvacchedakatvAt, guNo guNinamantareNa sthAtuM nopapadyata ityasvarasAntarAdAha-Ayuriti / Ayuzca ArogyaM ca tejazca balaM caitAni svarUpANi vapuSa AvirbhavantIti kAraNAnyathAnupapattyA tattatkAryakalpanasya vidheyatvAt |atr zArIravacanaM tejo yathArkarazmInAM sphaTikena tiraskRtam / naidhanaM dRzyate gacchat satvo garbhAzayaM tthaa|| * aSTAGgazArIra. -2 + aSTAGgazArIra --3 For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaprazna: 49 sAtvikarAjasatAmasaguNAH tattadutpAdakahetutvakAH kAryamanuyAntIti hetumadbhAvasya niyAmakatvAt / tattaddhetubhUtarasAdanAjAtasAtvikagajasatAmasaguNAH jIvAtmani santi / ata eva tasya guNitvaM pratipAditam / yathA sphaTikasthitaM tejaH / arkatIkSNakiraNAvirbhAve sati tatrAnalo dRshyte| tatra sphaTikArkakiraNasaMyogaH kAraNam / kAryotpAdakasAmagrayAM satyAM avilambana kAryakAraNabhAvasAmagrIsAnnidhyAt kArya yatra dRzyate tatrAyaM niyamo jJAtavyaH / tatra jIvasyAvayave sAtvikAdayaH araSTAdisakalasAmagrayAM satyAM mAtApitrantarupasthitahitAhitAnnAdanAdantaH praviSTe sati grahaNIkalAzrayo dhAtUnasampoSya rasAsamAMsamedasAM samAhAro raktadhAturiti vyapadizyate / paitRkaM tu zuklam / asthimajAretasAM samAhArazzuklamiti vyapadizyate / anyathA raktazuklAveva kAraNe saptadhAtumayazarIrotpattirUpakAryasyeti vaktuM na zakyate / tasmAtsaptadhAtumayaM zarIramiti zApanArtham // mRvatra mAtRja raktamAMsamajjAsRgAdikam / paitRkaM tu sthiraM zukraM dhamanyasthikacAdikam / // iti vacanAnusAreNa / atra kAvyavacanaMstrIpuMsAvAtmabhAgau te bhinnamUrtessisUkSayA / prasUtikAle sarvasya tAveva pitarau smRtii|| tasmAcchuklazoNitasannipAto yoniriti / sAnnipAtyazabdamahinA bIjAtmakadhAtumelanaM sAnnipAtyam / tatra zArIravacana 1 aSTAGga, zArIra. III. 4. AYURVEDA. For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 50 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre cetanyaH cittavRkSANAM nAnAyoniSu janmasu / nAnAyoniSu teSu cetanyazcittaM Avirbhavati tAdRzamityarthaH / (6 nanu paitRkAstrayaH mAtRjAzcatvAra evaM saptadhAtumayaM zarIramiti zarIrakAryasya kAraNatvaM pratipAditam / evaM sati zrutivirodhassyAt / Atmana AkAzassambhUtaH / akAzAdvAyuH " / iti vidyamAnatvAt / antasthitadhAtupoSaNaM kurvanti te / tasmAdeva vyAkhyAnamayuktamityasvarasAdAha-yatreti / yatrasthA rasAstattadbhUtajAtAste dhAtupoSakAH // yatra sthitAH tattadavacchedakaguNAdhikyaM yatra bhAsate tadava - cchedakAvacchinnA rasAstadavacchedakAvacchinnA bhavantaH tattaddhAtujanakA iti te rasA dhAtupoSakAH // athAta AdibhUtaM yaH kartA yAvatkRtestathA tadeva bheSajaM manaHkAmahanatakaphazuklAdibhirAvRtaM zarIraM daza // ityAyurvedasya prathamapraznasya bhASyaM yogAnandanAthakRtaM suprasiddhaM mahAjana saMmataM pratisUtravyAkhyAnaM lokopakArakam . prathamapraznaH samAptaH. For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ayurvede dvitIyapraznaH. guhAntaranivAsinI gurukRpAkaTAkSAdamI sahAyamanucintakAssarasijeSu SaTsu kramAt / guhAmayabhiSaktayA satatamaSTavAgvAdinI . mahAtripurasundarImiha muhunamaskurmahe // rogatvaM pratipAditam / roganivRttidvArA dhAtupoSaNaM vaktamucitaM bhavati / tathA saMti doSaprakopanivartakaM rasadi vinA loke nivartakadravyAbhAvaH suprasiddha ityasvarasAdAha-dviraseti / birsaaiirshiinaarthhiinrsvaannilnivaarkH|| svAduraso rasapacanaprakopanivartakaH / pittaprakopo'pi svAdurasena bhAvyaH / ekasya dravyasyobhayadoSanivartakatvaM vaktaM shkyte| dvirasArthahInAdhikarasadravyaM pavanapittaprakopanivartakam / adhikasvAdurasadravyaM pittaprakopanivartakam / tasmAdadhikarasadravyaM pavanaM haratIti sUtre prtipaaditm|| kaSAyatiktamadhurAH pittamanyaistu kupyate / iti // nanu zarIraM saptadhAtumayaM, tajanyamapi saptadhAtumayaM bhavati zarIre sirAH kati santi ? AzayAzca marmasthAnasandhayaH ? tatsarvaM vihAya paitRkAstrayaH mAtRjAzcatvAro dhAtava evAbhihitA ityAzayaM manAsa nidhAya tatrasthitasirAmarmAsthisandhyAzayAnalAdIni vyAcaSTe --paDiti // For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 52 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasU SaTsahasratriMzatsirAstriMzacchalyAzzatadvayadazotarasandhayo navAzItisnAyupezidharA bhavanti // 2 // zarIramAtraM sarvatra sirAvRtam / tathA'sthIni sandhayazcAzayAva sarvairebhirAvRtaM zarIramiti / tatsarve bhUtabhayam / mAturevotyadyanta ityarthaH / doSAssirAvRtA marmaMgatA AzayasthAzca / ete svasthadoSamArgA. anyasvasthadhAtUnpravizanti / svasthAsvasthadoSavijJAnArtha sarvazarIraM vibhajya tattajjJAnaM vijJAya doSaprakopAnapahartuM zakyata evetyarthaH / zarIrasthita sirAdInvibhajati // nanu saptadhAtudharAssaptatvaM ca pavanasaptatvaM cAzritam / antaHpraviSTassvAduraso bhUtvA'nilaprakopaM haratIti yattadayuktaM, dhAtupoSakakAryopakArakatvenAnyathAsiddhatvAt / tvagantasstharasAsRgAdayo yathAvidhi mArge saJcArIkRtAH / pavanaprakopasya nivArakatvaM svAdurasasya kathaM bhavedityasvarasAdAha - sapteti / saptadhAtudharAssaptAzayAstanmadhyagagrahaNIkalAjAtaH svAduraso'nilaprakopaM harati // 3 // asyArthaH - saptatvacaH saptadhAtUndadhati / rasaraktAdyapi anilasaJcArAdyathAmArgamanatikramya sthitasthApakatvamanila eva harati / tasya tAvanmAtropakArakaguNatvAt svAdurasaH anilaprakopaM haratIti yattayuktamityarthaH / gatAgatakalopakArakatvaM anila eva karoti / tasmAdanilaprakopanivRttyarthe svAdurasadravyAdanaM yukta. mityarthaH / tatra sUtravacanaM prANAdibhedAtpaJcAtmA vAyuH prANo'tra mUrdhagaH // uraH kaNThcaro buddhihRdayendriyacittadhRk / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dvitIyapraznaH Acharya Shri Kailassagarsuri Gyanmandir SThIvanakSavadhUGgAranizzvAsAnnapravezakRt / urassthAnamudAnasya nAsAnAbhigalAMzcaret / vAkpravRttiprayato jovala varNa pratikriyaH // * raricacanaM iti / etadvacanAnusAreNa sarvazarIravyApakatvamanilasya ! tasmAtsvAdurasaH anilakopaM haratatyirthaH // 53 nanu etAdRzAzayAnAM sarvazarIrAntassthitatvasya sArvajanInatvena tattatkAryopalambhakatvaM yathAvidhi coditamiti saptAzayAsaptadhAtumantaH sarvasAdhAraNatvAt / tathA sati paSvAzayeSu prajAjananadezaM nirNetumazakyatvAt kiM ca saptatvAksirAdhAsvAzayAbhivardhanaM paJcapAcakapittAnila jAtasvAduraso'nilaprakopamapaharatu / tasya rogArogekakAraNatvaM sarvazarIrANAM suprasiddhamiti tAtparya manasi nidhAya prajAjananahetupradezaM vivRNoti -aSTeti / aSTamo garbhAzayaH strINAm // 4 // prajAjananahetukAzayaH strINAmeva sambhAvya ityarthaH / tatra zA - garbhAzayo'STamaH strINAM pittapakvAzayAntare / / saptAzayAtiriktaM pittapatrAzayAntaraM netareSu sambhAvitamiti garbhAdhAnahetukatvaM strINAmeva sambhAvitatvAt / ata eva prathamataH strINAM nAmocAraNAnantaraM puMnAmozvAraNamiti sakalazAstreSu zreSThakramo'stIti vyapadezitam / Adau strIpuruSayordhAtureva yonyAM pravizya janayati / tathA sati dhAtumelanameva piNDaM bhavet / yAvatkAraNaM tAvatkAryamiti nyAyAt / idAnomaGgajananakA * aSTAGga sUtrasthAna, XII. 4-5 + aSTAGgazArIra. III. 11. For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 54 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre ryadarzanasya hetvabhAvo dRzyate / kAraNena vinA kathaM kAryotpa ttirityasvarasAdAha-svamiti / svaM svaM svoSmaNA ssravadrasAtmaM caujaH / svaM svaM svasya svayameva heturbhavati // 5 // svAGgAni svasminneva prajAH prajAyante, anyathA tadanvayavyatirekAbhyAM sukhaduHkhe kathamupapadyete / anyajananasya tadanvayavyatireke sati sukhaduHkhAnubhavo'stItyata itarajanane svazarIrameva kAraNamiti / tatra kAvyavacanaM AtmAnamAtmanA vetsi sRjasyAtmAnamAtmanA / AtmanA kRtinA ca tvamAtmanaiva pralIyase // zrutivacanaM aGgAdaGgAtsambhavasi hRdayAdadhijAyase / AtmA vai putranAmAsi sa jIva zaradAM zatam // garbhAzayagatoSmaNA mAtuH pittasAraH sravati / tatsArajanyasAraH zirautpAdako bhavati / tadvasAtmakaM caujo bhavati / garbhAzayagatoSmaNA mAtuH pANiH sravati / tatsArajanyo rasaH pANyutpAdako bhavati / garbhAzayagatoSmaNA mAtuH pAdasArassravati / tatsArajanya sAraH pAdotpAdako bhavati / evaM pArzve ca / pRSTho darajaGghazinopasthapAyvaGgAdIni garbhAzayagatoSmaNA mAturaGgAni eSu sravanti / tatsArajanyasArANi tadutpAdakAni bhavanti / mAturAhArarasAhArAstadvyatiriktAGgAbhivardhakAH / tAnyaGgAni ra kabhUtAni santi / tattadaGgeSu vAyuH prakupyate / tatpavanakopanivRttyarthaM svAdurasavaddravyam, tanivartanadvArA bheSajaM svAdurasamaznIyAt // For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyaprazna: atha jJApanArthe tadutpAdakAnyaGgAnyAha - zira iti // ziraHpANipAdapArzvapRSThorUdarajaGghazinopasthapAvaGgAni bhavanti // 6 // ga pratAni mAturgarbhAzaye stravanti / tattadaGgAnyAvirbhavantItyarthaH / te rasA garbhAzayamukhaM puSNantItyarthaH / garbhAzayagatoSmaNA mAtuH pAda pArzvapRSThodarajaGghAzanopasthebhyassArAstravanti / tatsArajanyasArAH pArzvadyaGgotpAdakAH / tadrasAtmakaM caujo bhavati / antabalyAH ziromAMsAzayAnAM sArasya garbhe strAvitattvAt / rbhAzaye pavanaprakopasya yuktatvAt tadarthaM svAdu rasavaddavyamadyAt aGgAvirbhAvAnantaraM zrotratvakcakSurjihvAmrANAnAmatikSatvAt tattatsthitAni tattatsthAnaM vihAya garbhAzayaM praveSTumayogyatvAt zrotrAdInAmAvirbhAvaH kathaM syAdityasvarasAdAha-zrotreti // zrotratvakcakSurjihvAprANAstathA // 7 // 3 : sarvendriyANi sUkSmazarIrANyapi mAtussvazarIrAsthitapabhUtAnAM garbhAzaye upalabhyamAnatvAt / indriyAdInAM tattadguNatvAdeva guNinamantareNa guNAvasthAnasya vaktamayogyatvAt tattadbhUtapravezanAttattadindriyasahitA eva garbhAzayaM pravizantItyarthaH / dhAtvAdInAM sAradravyatvena svaM svaM svoSmaNA stravattattadA kRtikAryahetukamAtRdhAtunAvitAvayavo garbhAzaye kuNapAvayavAbhivRddhihetukakArya rasAvakAzavandbhavatIti / tasmAttayoH kAryakAraNabhAvI vaktuM zakyate / atra tu nirAkRti dravyaM sarandhrakaM kathamanyatra praveSTuM zakyate ? ziraHpANyAdivatsAvayavadravyatvAbhAvAt sAvakAzapravezAnavakAzaH / idaM tu niravayavadravyaM svamAtRsthAvayavasAraM garbhAzaye navatIti vaktumazakyamityasvarasAdAha- sarandhreti / For Private And Personal Use Only 55 - Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 AyurvedasUtra sarandhrakAbhyantaradharAstrayastrayassirAH / pAda zatsarandhrakAbhyantaradharAH // 8 // asyArthaH kAzcidabhyantaradharAH kAzcitsarandhrakAH ekaiphazastrisirAvRtAH / sAvakAzadravyasya vyApyAkAzatvena zarIrasya paJcabhUtAtmakatvena AkAzadravyasyApi tatpraviSTatvAt tasya tritrisirAvRta. dravyatvAt garbhAzaye sAvayituM yuktamityarthaH / atra tridhisira - vRtAH sarandhrakAbhyantaradharAH saptazatasaGkhyAkAH pAdamastakAdhiSThitA ityarthaH / mAtRgarbhAzaye tadaGgAni tava avantItyuktam / tadeva vivRNoti-pAdeti / pAdayugmasthitapanaM garbhAzaye nAvitatvAt tatpAdayugamajAyata / avarNadvayamapi tatraivAjAyata / tadanantaraM mAtRjAnusthitatrisirAvRtaM ca mAtRgarbhAzaye kuNapapiNDarUpasyAvirbhAve kathaM nu mAturaGgasAra eva tatrAvirbhavatItyata AhapAdeti / __ pAdasthitapadmamavarNajanakaM catustriMzatsirAvatam // 9 // mAturaGgabhUtapAdaM svaM svaM svISmaNA sravadrasAtmakasarandhra. kAbhyantaraM caturviMzatsirAvRtaM tatpAdasthitAvarNa vAmapAde sva. ritaplutasahitAvarNAtmakaM pAdayugamajAyatetyarthaH / tadUjhiM jAnuyugaM svaM svaM svoSmaNA navadrasAtmakamajAyatetyAha-jAnviti / jAnupadmagatamivarNajanakaM ctustriNshtsiraavRtm|| sarandhrakAbhyantaradharacatustriMzatsirAvRtaM vAmetarajAnuyugaM sva. ritapasutasAhitavarNadvayaM garbhAzaye nAvitaM tajAnuyugamajAyatetyarthaH / For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 57 gatAgatakarmopakArakavarNaprayuktavAtapittakaphadoSAzrayadravyAdanena avikRtAs tantaH gatAgatakarmopakArakajanAdezagatapanaM sarandhrakAbhyantaraviMzatiAsarAvRtaM jAnupadmamajAyatetyAha-uvarNeti / uvarNAtmakamarupradezapadmaM viMzatisirAvRtam // svari plutasahitovarNajaGghApanaM svaM svaM svoSmaNA sravadrasAtmaka garbhAzaye AvirbhavatItyarthaH / zroNipradezasthitasarandhrakAbhyantaradharAzritarvarNajJApakamUrupradezapa- svaM svaM svoSmaNA sravadrasAtmakaM dRzyata ityAha - RvarNeti / RvarNajanakaM zroNipradezapadmaM viMzatisirAvRtam / / 12 // RvarNahetukamUrupradezapannaM viMzatisirAvRtaM svaritaplutasahitarvarNAdhArabhUtaM pAcakapittomabhirvizatisirAvRtaM vAmetarorupanaM gatAgatakarmopakArakabahubhArajaM. mAturaGgAdeva garbhAzaye AvirbhavatItyarthaH / lavarNajJApakaM zroNapradezapadmaM tathaivAjAyatetyAha-lavaNeti / lavarNajanakaM zroNipradezapadmaM catustriMzatsirAvRtam // 13 // sarandhrakAbhyantarasirAvRtamUGgibhAravahaM zroNipradezapanaM aavirbhvtiityrthH| . evarNAdhArabhUtabhevarNasvaritaplutabAMdhArabhUtakaTibIjavajhatatpArzvalagnaM AdhArabhUtamAturaGgAnyeva tatrAvirbhavantItyAhaevamiti / AYURVEDA. For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 58 Acharya Shri Kailassagarsuri Gyanmandir Ayurveda evarNajanakaM kaTipradezagatapadmaM catustriMzatsi rAvRtam // 14 // aivarNajanakaM bIjagatapArzvagatapadmaM catustriMzasirAvRtam / / 15 / / ovarNajanakaM vaGkSaNapradezagataM padmaM dvAdazasirAvRtam // 16 // auvarNajanakaM bIjapradezagataM padmaM dvisirAvR tam / / 17 / / mithuna karmopayogakA e ai o au. ityAdyacaH kaTipradezapadmaM vakSaNapradezapadmaM catustrizatsirAvRtaM mAturaGgAni svaM svaM svoSmaNA svadrasAtmakaM garbhAzaye AvirbhavantItyarthaH // dIrgha svaritapluta svararUpabhUtAnAM e ai o au varNAnAmAdhArabhUtAni / anubandhaka hetuvargasya madhye kastravarNadvayasya pavarNAdhArapadmapArzvasthita padmasya prajAjanana hetubhUtasya mithunakarmahetupadmaM vivRNoti kakheti / kakhavarNajanakaM tatpArzvapadmaM SoDaza sirAvRtam // avarNakavarNahavarNazApakAMsarAta pavanatAlvASThapuTavyApAra zrI. varNajJApaka sAmagrI sarandhrakAbhyantaracatustriMzatsarAgata pavanaM dIrghasvaritaplutasahitamajaM tatpArzvasthitaM sat zrotrAkAzamudbhAvayatItyarthaH / mithuna karmopakArakapadmaM sarandhrakAbhyantaradhara triSaSTisirAvRtaM gaghavarNadevatAdhArabhUtaM saMptadhAturasajanyareta AdhArabhUtaM sakaladhAtusirAmayaM manmathagehapadmaM vivRNoti-gagheti / For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH . . 59 gghvrnnjnkmeddhuuNprdeshvissssttiaasraavRtH||19|| garbhAzaye piNDaM yathA bhavati tathA mAtuzahArarasajAtaM svaM svaM svoSmaNA sravadrasAtmakaM puMvatpiNDaM yathA dRzyate tanmepanAjAyata iti vaktavyama, tasya mAturaGgAbhAvatvena mer3hapaasyAyogyatvAt / etadAvirbhAvakathanamayogyamiti na vAcyam / reto'dhikatvAt putro bhavatIti nyAyAt / zuklazoNitasannipAto yoniriti lakSaNavacanAca / etayoraikyaM yoniH| tascanaM tattadaGgAvirbhAvakathanaM mAturAhArapariNAmavazAt puMniSTharetasa AdhikyaM yatra bhavAte tatra mer3hapadmasya hetutvAt zukrazoNitasAnnipAtyAvirbhAvakathanaM tattadabhivardhanaM ca / svaM svaM svASmaNAsravadrasAtmakaM punniSThAGgAvirbhAvaM tatsAnnipAtyAbhivardhanaM tasyApi yoniliGgasyApi medapadmatvAt tajjAtatvakathanaM tadaGgAbhivardhanaM ca yuktamityarthaH / puniSThamedrapadmaM strIniSThayonipa- cetyubhayasyApi manmathagehatvAt / retaAdhikyajAtopAdhikavazAzca / dIrghamedhetukapadmasya punniSThatvena tadaGgAbhivardhanaM yuktamiti taatprym| strIniSThasirAvRtamedapadmAdhArabhUtapRSThadezapa- vivicya darzayati-Deti / DoccAraNahetukaM pRSThadezagataM padmaM catusviMzatsirAvRtam // 20 // sarandhUkAbhyAntarAdhAracatustriMzatsirAvRtaM varNadevatAdhArabhUtapRSThadezapanaM UrdhvAGgasarvadehabhAraM bhajata pAdajAnujaGghorukaTi. zroNibhyAM gatAgatarUpacalanAtmakarma kurvat mithunakarmopakArakaphalamAtrameva bhajat apAnapavanAdhArakaM jaTharAnalapradezAdhA For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 AyurvedasUtre rabhUtaM tajAtamalanissAraNahetukaM bhavatItyarthaH / nanu strIpuruSasAdhAraNaliGgamedapadma tattajAtijanyasvarA eva tattadvarNazarIrakSApakAzzarIrabhedamapi tatra jAtA varNA eva jJApayantItyuktam / tattahezasthitaguda vivarasyApi sarandhUkatvAt tadgadapradezavivaraM vihAya yoniliGgamedapadmasthitarandhrANAM hInAdhikatvAt tattajAtajanyasvarajJApakagudasthitarandhramArga vihAya liGgameTarandhrAdhArasirArandhramArgagatapavananissaraNagaghavarNabhedazAnazApakaM bhavatItyAzayaM manasi nidhAya gudadvArAdhArabhUtavarNadevatAM vivRNoti - Deti / GoccAraNahetukaM pRSThadezapadmaM catusviMzatsirAvatam // 21 // ____GakArAnubandhadevatAdhArabhUtapRSThadezapadmaM catustriMzatsirAvatam / pRSThadezapadmavivarasya viT saMsaraNamAtra eva caritArthatvAt savarNasvarAbhedajJApakaM bhavatItyarthaH / __sarvAzayAnAbhAdhArabhUtagudAvRtavalayapadmayoniliGgamer3hapadmAvRtasirAvAMdhArabhUtagudAvRtacakrapadma cachavarNadevatAtmakaM vivRNoticacheti / cachavarNotpAdakaM tatyApadmaM caturdazasirAvasam // 22 // gudapadmasya vakrAkAreNAvRtapadme tatpArzvapa- pavananissaraNahetubhUtacachavarNadevatAtmakaM garbhAzaye AvirbhavatItyarthaH / jaTharAnalarUpapAcakapittasya AdhArabhUtajaTharAnalapanaM aavibhvtiityaah-jjheti| jajhavarNoccAraNahetukaM jaTharAnilapadmaM caturdazasirAvRtam // 23 // For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyaprazna: 61 kuNDalyA dhArabhUtagatapavanadevatArUpaSadakamalAnAmAdhArabhUtatvAt zvAsocchvAlarUpapavanAdhArabhUtaM nAbhipadmaM mAturAhArarasajAtarasAhRta kamalakANDAlavAlastharUpaM vivRNoti-ati / - varNotpAdakaM nAbhipradezapadma viMzatisirA vRtam // 24 // . kuNDalIgatatatpArzvagapavanasya AdhArabhUtaM sarandhrakAbhyantaradharaM viMzatisirAvRtam / nAbhipradezapanaM avarNadevatAtmakaM pAcakapittAgnijanakaM agnicakrajAtazvAsAniloSmaNA sahasradaLAvRtazira kamalasthAmRtajanaka bhavatItyarthaH // nAgirandhrasirAvRtakuNDalIrUpapavanacakraM sarandhrakAbhyantaradharAtrazatsirAvRtaM nAbhipadmAvRtapavanacakraM vyAcaSTe - TaTheti / TaThavarNotpAdakaM nAbhipradezapamaM triMzatsirAvatam // 25 // kuNDalyAdhArabhUtAnilAtmanAbhirandhrasirAvRtapavanacakraM mAturAhArarasAdgarbhAzayaM poSayat TaThavarNadevatAtmakaM viMzatsirAvRtaM nAbhyAvRtapavanacakramAvirbhavatItyarthaH / nAbhipArthasthitaromarAjikAryajanakAbhyAvRtAlavAlacakraM dvAviMzatisirAvRtaDaDhavarNadevatAtmakaM. mAturAhArarasAda nAjAtarasasnAvitaM garbhAzayaromarAjizAkhi jAyata ityAha --DaDhoti / ___ DaDhavarNahetukaM romarAjipArzvagataM dvAviMzatisirAvRtam // 26 // sarandhrakAbhyantaradharadvAviMzatisirAvRtapavanena DaDhavarNadevatA For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 AyurvedasUtre zrotravivaraprApaNaromarAjihetukapArzvadvayapadmaM jAyata ityarthaH / tadroparAjiphalIbhUtaharakamalaM vivRNoti -- NavaNeti / NavarNAdhArabhUtaM hRtkamalaM triMzattirAvRtam // triMzatsirAvRtaM hRtkamalaM prAdurbhavatItyarthaH / paJcAzatsirAvRtastanadvayapanaM sakalasvarAbhivyaJjakamAhatatheti / tathavarNotpAdakaM stanadvayapa pnycaashtsiraavRtm| adhikastanadvayapadmaM susvarAbhivyaJjakahetukaM stanadvayama van puMsAmadhikaghoSadhAtujJApakaM tanmAMsapranthirUpa dIrghasvaritaplutasahitAcAmAdhArabhUtaM tAdRzastanayugmaM svaM svaM svoSmaNA stravadrasAtmakaM mAturAhArapariNAmAjjAtaM garbhAzaye stanayugaM jAyata i. tyarthaH // sarandhrakAbhyantaradharakaNThadezapa- dadhavarNotpattikAryahetukaM kaNThadezapadmaM jAyata ityAha-dadheti / dadhavarNotpAdakaM kaNThadezapamaM pnycaashtsiraavRtm| sarvavarNAnAmAdhArabhUtaM sarvasirAbhivyaJjakaM garbhAzaye mAturAhArarasapariNAmahetukaM kaNThadezapanaM jAyata ityarthaH // sarandhrakAbhyantaradharasirAvRtaM anusvAranavarNadevatAtmakaM jAyata ityAha --neti| navotpAdakaM grIvApagraM SoDaza vRtm||30|| * navarNotpAdakaM SoDazasirAvRtaM garbhAzaye grIvApanaM jAyata ityarthaH / zirassthAnAdhiSTitanavarNarUpAnusvAradevatAtmaka SoDaza. sirAvRtaM grIvAnAdhArabhUtapanaM mAturgarbhAzayaM pravizya grIvAI jAyata ityrthH|| For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 63 paphavarNasthAnabAhupradezaM SoDazasirAvRtapanaM mAturaGgaM svaM svaM svoSmaNA sravadrasAtmakaM paphavarNadevatAtmakaM baahuprdeshmityaahpphti| paphavarNotpAdakaM bAhupamaM ghoDazasirAvRtam // paphavarNotpAdaka tathA bAhvoH SoDazasirAvRtaM sarandhrakAbhyantaradharabAhupradezapanaM garbhAzaye AvirbhavatItyarthaH // jihvAgrasthitalAlArUparasAdibandhanahetukaM babhavarNadevatAtmaka dvisirAvRtaM jihvAntaHpradezagatapanaM mAturaGgAtsravat tattatsAragabhAzayaM pravizya rasabandhanapanaM jAyata ityAha-babheti / bAvarNajanakaM prakoSThapradezapadyaM paJcAzatsirA. vRtam // 32 // babhavarNajJApakaM rasabandhanapadmaM sarandhrakAbhyantaradharaM paJcAza. tsirAvRtaprakoSThagatapanaM babhavarNadevatAtmakaM rasavahavyAdanasArajAtaM mAturaGgAtsravIbhUtaM prakoSThapadmaM garmAzaye AvirbhavatItyarthaH / anusvArasahitabindurUpamavarNadevatAtmakaM manoveSayakayAvacchandocAraNajAtArthabodhakahastavinyAsajJApakaM hastapanaM jAyata ityAha-meti / mavarNoccAraNahetukaM sakalazabdArthajJApakaM hastagatapadmaM paJcAzatsirAvRtam // 33 / / tAlvoSTapuTavyApArAdhInazabdAviSayajJApakayAvatsirAsajAtIyavyApakaM hastapanamAvirbhavatItyarthaH // jihvAgrasthitalAlArUparasAdizApakaM yavarNadevatAtmakaM dvisi For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 AyurvedasUtre rAvRtajihvAgragatapanaM mAturaGgAtsnavIbhUtarasabandhanaenaM garbhAzaye jAyata ityAha-yavarNeti / yavarNajJApakaM rasabandhanapadmaM dvisiraavRtm||34|| sarvavarNajJApakahetubhUtaM lAlArUpajalAtmakAvirbhUtaM thavarNadevatA. tmakaM garbhAzaye jihvAgragatapadmaM jAyata ityarthaH / jihvAgrasthitapadmapArzvavartisarandhrakAbhyantararephavarNadevatAtmakaM mAturAhArarasapariNAmavazAt garbhAzaye jihvApArthyAgrapadmaM jAyata ityaah---repheti| rephavarNotpAdakamoSThapadmaM SoDazasirAvRtam // - lavarNajanakaM vAcaspatipradezasthaM dvisiraavRtm|| . sakalavarNotpAdakavAcaspatipradezagatamoSThapanaM svaM svaM svomaNA sravadrasAtmakaM garbhAzaye dRzyata ityarthaH // ___ caturvizatisirAtmakalavarNajJApakaM tadvapiSThitadevatAtmakaM svaM svaM svoSmaNA stravadrasAtmakaM nAsikAgragatapanaM jAyata ityAha-veti / vavarNotpAdakaM nAsikAgragatapadmaM catustriMzatsirAvRtam // 37 // gandhavatI pRthivI sarvadravyaniSThagandhaM catustriMzAtsarAvRtA jighrantI garbhAzayaM pravizya praadurbhvtiityrthH|| / ___ekaikasirAvRtaM tAludvayagatapanaM zavoMJcAraNahetubhUtaM Asyapradeza samprAdhya zrotrapradezapanaM bhavatItyAha-zati / zavarNajJApakaM gandhavahapadmaM dvisirAvRtam // 38 // For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra seti / www.kobatirth.org dvisirAvRtazavarNadevatAtmakaM tAludvayapadmaM rasanendriyagatalA - lArUpajalajanakaM vyAcaSTe - gheti / - pavarNotpAdakatAludvayapadmamekaikasirAvRtam // tAlupradezAdhAraka dvi sirAgatapavanena pavarNa zrotrendriyaM prApya tAlvoSThapuTavyApArasAmagrIsAnnidhye bhavatItyarthaH // paJcAzatsirAvRtamakSipadmaM savarNAdhArabhUtaM jAyaMta ityAha sirAvRtam // 40 // dvitIyapraznaH tyAha- heti / Acharya Shri Kailassagarsuri Gyanmandir savarNajJApakamakSipradezagatapadmaM catuHpaJcAza tattajanAkSipadmaM savarNajJApakaM garbhAzaye AvirbhavatItyarthaH / sarandhrakAbhyantaraddhisirAvRta pakSapradezapAM AvirbhavatI- AYURVEDA. 65 varNotpAdakaM pakSapradezapadmaM dvisirAvRtam // mAturAhArAdanAjjAtaM havarNadevatAtmakaM jAyata ityarthaH / sarandhrakAbhyantaradharadvi sirAvRtaLavarNadevatAtmakaM apAGgadezapadmamAvirbhavatItyAha -Leti / LavarNotpAdakamapAGgadezapadmaM dvisirAvRtam // mAturAhArarasAjjAtaM mAturapAGgapadmaM garbhAzaye AvirbhavatItyarthaH / ekaikasirAvRtaM dvAtriMzaddantapaGkipadmaM kSavarNadevatAtmakaM jAyata ityAha-kSeti / For Private And Personal Use Only 9 Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 AyurvedasUtre A . . . . . .... kSavarNajJApakaM dantapaGkipradezapa- triMsirAvRtam // 43 // mAturAhArarasAjAtaM dantapatipanaM garbhAzaye AvirbhavatItyarthaH / paJcadazasirAvRtaM kapolapanaM ravarNadevatAtmakaM garbhAzaye prAdu. rbhvtiityaah--repheti| repotpAdakaM kapolapadmaM ravarNadevatAtmakam // * re kadevatAtmakaM kapolapadmaM garbhAzaye aavirbhvtiityrthH| AdikSAntavarNAdhArakAGgapadma pAdAdyanAdhiSThitaM varNocAraNaprayatnajAtavarNAdyanubhavajJAnaviSayakatAlvoSThapuTavyApArajAtapavanapra . yatnapraritAGgajJApakavarNajJAnaviSayakajJAnavattvAt , yannaivaM tannaivaM yathA ghaTaH / svaritazabdaviSayakazAnaM tAlvoSThapuTavyApArAdhInasaMskArajAtavarNAnubhavaviSayakaM jJAnecchAprayatna jAtavarNAnubhavajJAnaviSayakatvAt yannaivaM tanaivam / iyaM zabdaviSayapravRttiH icchAjJAnaviSayikA, samarthapravRttijanakatvAt , yathA ghttH| etadanumAnacatuSTayaM sarvavarNAnAM tattadagAdhiSThitapadmaviSayakaM bhvti| sarandhrakAbhyantaradharAssaptazatasirA AsyaM ca tatpradezamAvRtya tAlvoSThapuTavyApArabhedakarmaNAM varNAnAM utpattikAraNaM, tadzAnAdikarmadhyatirekeNa varNAni notpadyante / anyathA vINAnAdavattantrINAM yAvaduSTatADanAtpavanena nakhajAtakarmaNA tattadvarNajanakahetubhUtatvaM bhavatIti vINAyantrazarIre tattadvotpAdakaM tattatpradezasthitatattavarNajanakAnabandhanaM kRtvA tAvadvarNajanakAiSTa For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 67 puTaghaTTanena etAdRzavarNanimittametat iti tajanakahetubhUtakAraNakarmaNAM tajanyazabdAnAM vyAptiM gRhItvA tattadvarNajanakakarma karo. tIti tattatkAraNAnuguNakAryameva utpadyate / sarandhrakAbhyantaradharAviMzatsirAvRtAssantaH hastAGgaSThatADanena preritA raNasaptasvarAdibhedAH pRthakpRthagvibhinnAssantaH zrutimaNDalAH svaravyaktottarottaratAratamyaM bhUtvA honamadhyamottamAH karmakaraNAttattadanusvaritasvarAzzrUyante / tadvadeva zArIrayannaM vijJAya tattadvarNAnAM vyAptiM gRhItvA tattadvAtmakAH zabdAvacchedakaprayatnavyApArakarmakaraNAttattatsvarAdhiSThitavarNAtmakArazabdAH tattaddhetubhUtasirAbhiH zrUyanta ityaah-sireti| sirAsyadoSagatijAtazabdaH karNayoH prapadyate // nanu zabdaguNavadAkAzamiti AkAzasyaiva zabdajanakatvam / karNazaSkulyavacchinnAkAza eva zabdo bhAsate, nAnyatra / tAlvoThapuTavyApArAdikaM nimittakAraNam / na tAvatsirANAM samavAyatvaM tAsAM zarIrAvayavAkArajanakatvam / tA na zabdabodhakAH / pAbakasya duSTatvena dhAtupoSakatve bhramaH / tasmAtpUrvoktarItyA sUtranyAkhyAnaM na saGgatamiti / atrocyate---AkAzasyaikatvena anekavarNabhedajanakakAryasya sAmagrayabhAvAt / zarIrAntassthitadhAtu. saJcAritavAyuH atra na vivakSitaH, kintu tAlvoSThapuTavyApArAjhAGgasaGghaTanAjAtazabdakAryahetukapavanazzabdajanaka iti vaktuM zakyate / tAlvoSThapuTavyApArAGgAGgasaMsargAjAtapavanAt yogyaM bhavatIti / yAvatkAlaviSayakopAdhikapavanajAtazabdAntarArambhakaH ka. dambamukuLanyAyena vA vIcItaraGganyAyena vA zabdAntaraM jAyate / tasmAdabyasaMyogajAtapavanasya samavAyakAraNatvaM vaktuM zakyate / For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre tAlvoSThapuTavyApAro yatra dRzyate tatraiva vAtazabdanimittakazabdo niyamena zrUyate / tasmAttayossaMyogaH samavAyakAraNamiti dyotyate / tAlvoSThapuTavyApArahetukakAryasyAsyasaMyogasya sirAdInAM varNabhedasya nimittakAraNatva jhApyate / varNabhedAt zabdaviSayakakSAnabhedakArya vicitrahetupratipAdakasAmagrIjanyaM kAraNasya kriyAvizeSamAtravalakSaNyatayA vicitravarNakSApakatvamanubhUyate / so'nubhavaH sAmagrIbhedAdbhavatIti dezataH kAlataH ghaTanArUpakAryavizeSataH sirAdibAhulyasaMyogAt hInAlpatarozcaritasvarAdivarNabhedazAnaM tatsAmagrIbhedAt bhavatIti yatra yassaMbandhavarNaH sa eva bausiSTaka ? ityabhyupagamAt zrotrAkAzasya vyavadhAnasAmIpyadezabhedajAtamAhinA uccoccataroccatamoJcAraNabhedAttattadvarNAtmakazabdabhedo zAyate / zabdabhedabodhakavAkyaM sirAbhedodbhavavarNabhedabodha kakArya ca pakSadvayaM gRhItam / sAdhya tu taduzcAraNahetubhUtavarNabhedaviSayakakSAnapUrva sirAdibhedajanyavarNaviSakajJAnAtmakatvAt bheryAdizabdavat / atra zArIravacana-- doSadhAtumalAdInAM USmetyAtreyazAsanam / tadadhiSThAnamannasya grahaNAdrahaNI matA // saiva dhanvantarimate kalA pittdhraayaa| . aayuraarogyviiyojo bhUtadhAtvanipuSTaye // etadvacanAnusAreNa tattatpradezodbhavavarNazApikA grahaNIkalA / tattadrasAdanAjAtavarNAdibhedajJAnaM tattadrasadravyapAkazAtapoSakaikakAryaviSayakaM rasavirasAdanajAtadoSAdoSazApakaM uccoccatarazabda. bhedaviSayakajJAnagocarajanakatvAt / tattadrasAhArAdrasajAtaphala For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 69 kArya varNocAraNahetupUrvakaM tattavarNagrahaNokalASoDazakaikaphalamAtrakAryatvAt zrotrAntassthitasirAsaMbandhakaraNena grahaNIkalAyAH zabdabodhakakAryahetukatvaM vyapadizyata ityarthaH / pAdapanamArabhya karNazakulIkRtapadmaparyantasthitavarNAnAM zrotrAntasthitasirAsaMbandhakAryakAraNaM saptazatasata yApUrvakAnAM sirANAM AvedhyatvaM vidhiriti jJApyate / kiM ca dahadhArakASTAzItisirA na vedhyAH sirAsaGkIrNagranthikRtazcadravakragranthiSu sthitAzca raktavimocanakaraNe na yogyA ityarthaH / grahaNIkalAyAH rogAbhAvakAryahetukatvaM avirudarasAdanAjAtakarmAnusAreNa pAcakapittAkhyA grahaNIkalA vAtapittakaphairjuSTAnuvAdhikAnusvArAn savarNAn subalAn akArAdikSakArAntavarNAn svasya cAparasya ca bodhayituM samarthA bhvntiityrthH|| yadi viruddharasAdanAjAtAjIrNAt anilo'jIrNaH tathA sati doSagatayo viruddhA vikArakAH satyaH zarIraM pIDayanti / yattavuddhodhakaM rasAdanAnusAreNa viruddhabodhakatvaM vivarNazApakatvaM abalatvaM svarahInatvaM tattadvaNeSupalabhyate / tattadvAdhiSThitasthalaM vikArabhUtamiti vijJAya tattanivartakakAryakaraNaM vidhiriti / yenArogyaM bhavedyasya bhavedyattadvalaM tathA / tadeva bheSajaM saukhyaM bhavettenaiva tattadA // iti uktatvAt / yena kena prakAreNa tanivartanaM kArayedidityarthaH / zrotropalabdhravarNAtmakazabdaH sirAnyadoSagatikriyAjanyahetuvat anyAhetukatve sati taddhe tujanyatvAt ghaTavat / etadanumAnena sarvavarNAtmakazabdAnAM sirAnyadoSagatikriyAjanyatva bhAsata / trayANAM kAraNatvaM saGgre savaM zaktiH na svakaikasyati For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 AyurvedasUtre pratigAditam / nanu sirANAM zarIrayantradhAraNaprayojakakAryahetukatvaM bramaH / sazabdotpAdakakAryahetubhUtatvasya anythaasiddhtvaat| doSagatiprakopena ca rogasambhavAt / tathA hi viruddharasAdanAdajINe sati yAvatkAraNAdhikyajAtAH tattadrogakAryahetukAH sa. zabdApalambhakAnyahetukAH / tattadroganivRtyartha tattatpradezasirAga tAsRgvimocanena tattaddhetubhUtaroganivartanasya dRSTatvAt / sirAnyagatarogasya taniSThAsRgvimocananivartakakAryasya kAryakAraNabhAvaH suucyte| karaNasya kriyAvizeSavailakSaNyamAtrapratipAdakatvAt / tatra vacanam--- sirAvidhizalyAvadhizzastrakSArAgnikarma ca / iti / sUtravacanasya sirAsRvimocanarUpakAryapratipAdakatvAza na te zabdajanyakAryahetukA iti / atrocyate-viruddharasAdanAjAtaroganidAnabhUtalakSaNAttattatsirAprabodhakavarNaniSThavikAraviruddha svarAghoSavarNAtmakAni liGgAni vijJAya tattadroganivRttyarthaM tattatisarAgataduSTaraktavimocamamAtra eva caritArthatvAt / tasmAnAnyathAsiddhirityarthaH / nanu varNaprabodhakasirAH saptazatasaGkhyAkAH / tA eva marmasthAnabhUtAH AvedhyA ityuktam / yatra yatra vikAre jAte tattapradezasthitasirAsRgvimocanaM kartavyamityuktam / . zironetravikAreSu lalATyAM mocayetsirAm / ityAdivacanAni bahUni santi / tattadvacanAnusAreNa tattatpade. zasthitasirA dhedhyAH / vedhArhasirANAmavedhakatvapratipAdanapara sirAsyasUtraM vyartha syAdityasvarasAdAha --riktati / For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyaprazna: 71 riktAtiriktAtipUrNAssirA na vedhyAH // 46 // riktAssirA hrasvavarNoccAraNahetubhUtAH / atiriktAssirA (dIrgha) varNozcAraNahetubhUtAH / atipuurnnaassvraassvritplutvrnnocaarnnhetubhuutaaH| nanu tatra saptazatasirANAM madhye aSTAzItisirA varNotpAdakahetubhUtAH hrasvasaMyogocAraNahetubhUtatattadvedhavijJAnaviSayakakSAnaviSayAnubhavapramApadavRttinimittakAH susvarAH aSTAzItisirAjanyapadaviSayakapravRttihetubhUtatvAt / tA na vedhyA iti bramaH / hasvavarNAnAmadhomukhAssirAH tajanakahetubhUtAH sirA riktAH / atiriktAssirAH saMsargavarNotpAdakavakramArgagAH / atipUrNAH sirA gatAgatodvodhakapravartakapavanagatakAryAnukUlasusvarAH plutAzva / tAsAM karaNatvaM pratipAditam / karaNasya kriyAvizeSavailakSaNyadyotakakAryahetubhUtatvAt / saptazatasirANAM madhye aSTAnavatisirAH sarandhrakAbhyantaradharAH / tA eva riktAtiriktAtipUAssirA na vebhyaaH| kasya cidehabhedena assttaanvtisiraaH| kAzcitsarandhrakAbhyantaradharAH / sarveSAmekaprakArakavarNotpAdakavarNasamUhapadajanyavAkyAnAM tattaccharIrAvacchedadarzanAt / saptazatasirANAM madhye tAdRzA eva notpAdakA iti vyavacchettuM vaktumazakyatvAt / tattaccharIrarUpavicitrasvarazabdajJAnaviSayakaH AtmA pratizarIraM bhinnaH sukhaduHkhAdivaicitryAdibhedenopalabhyamAnatvAt zabdasvaravicitravarNAGgabhedadravyaguNAdhArakatvAt / tasmA. tparododhakatvasarvavarNapradAtmakAnAM te vaicitryopalambhakatvAt / satazatasirANAM avedhakatvaM vaktuM vidheyAH sarvavarNAnAM bhedododhakAH / tasmAtsaptazatasirANAmadhomukhatvaM pratipAditamityarthaH / For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 Ayurvedastre "dhanvantaristu trINyAha sandhInAM ca zatadvayam / etadvacanamArabhya na hi dhanvantarimate / "tadadhiSThAnamannasya grahaNAt grahaNI mtaa| saiva dhanvantarimate kalA pittadharAyA // " etAvatpratipAditArtha sadvarNAtmakapadArthapravRttiviSayakalAnagocarazAnakAryodvodhakasirAH saptazatasaGkhyAkAH tA na vedhyA iti zApanArtha "saiva dhanvantarimate" iti zArIre pratipAditam / tade. vAyurvedapratipAditArthamidamiti vivicya darzanAt 'saiva' ityuktam AmapittaM paktvA pAcakakalA suprasannA satI tadadhiSThAnavarNAnAM zApakatvAt grahaNItyabhidhIyate / aviruddharasadravyAdanAjAtakalA prabalA satI suvrnnsusvrsupdsuvaakybodhikaa| karNazakulyavacchinnAkAzasya etena AyurArogyatejodhAtupratirAdikA bhavatItyarthaH / atra sutravacana unmArgagA yantranipIDanena svasthAnamAyAnti punarna yAvat / doSAH pradudhA rudhiraM prapannA tAvaddhitAhAravihArabhAksyAt // nAtyuSNazIne laghudIpanIyaM rakte'panIte hitamannapAnam / tadA zarIraM hyanava* sthitAsramagnirvizeSAditi rkssnniiyH|| savyAdhinidAnahetubhUtasya zabdocAraNAvagamya tayAdhividhiriti jJAnamupalabhya cikitsAM kArayediti / yadyantassthitavikAraM zabdocAraNAdeva jJAtvA sAdhyavidhi vijJAya kArayediti tAtparyam / svarAsvaraM jIrNahetukasirAbhivodhakakArya duSTAsRgvimocanadvArA sirAyA hetutvaM pratipAditamityarthaH / riktAtiriktA - * sthitAsagagni, aSTAGgahRdayam, sU. 62. For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyaprazna: 73 tipUrNasirANAmavedhyatvazApakaM yAdRzAnAM svarUpajJAne sati vaktuM zakyate tatprayojanamapi tathA / tasmAnmarmAzayamajJAtvA taniSe. jhumazakyamityasvarasAdAha- tA iti / - tAssirA marmAzayagA riktAH // 47 // randhrasaJcAre pavanasya yogAdhArakatvAt sarandhrakAyasirAvacchedanena doSaprakopo bhavati / tA na vedhyaaH| yA sirA atiritAbhyantaradharadoSasaJcArArtha avakAzAbhAvadravyatvAt sarandhrA satI antarindriyaM bhUtvA vartate sA sirA na vedhyA marmasthAnatadguNahetubhUtatvAt / tatprayojanaM yAvadvarNamAtroccAraNaM tadanvayAdhInam / tAssirA na vedhyAH / atipUrNAssarvakAleSu pavanapUritarandhreSu doSasaMcArahetubhUtAH zrotrAkAzasya svabhedaprApyopakArakAH tAzca mamAzayagA ityarthaH / nanu aSTanavatisirANAM madhye yatra yatra sthAne yatsirAzrita varNadoSaH pradRzyate, kiM ca virasAdanAjAtagrahaNIkalAdaurbalyena tatrasthitavarNadoSaH gamanAgamanamArganirodhAtpavanAdiSu vikArazca pradRzyate, tatra tattadvarNotpAdakAsirAzrayasthaleSu tattaddhetubhUtarasavirasajAtarogAH prAmuvanti / ziro'sthivikAreSu satsu zirorogA iti vyavahriyante / sirAvikAreSu netradezeSu satsu, tatrAyaM netrarogavAniti vyavahiyate / karNadezasthitasirAvikAreSu sattu karNarogavAniti vyapahiyate / tattatsirAdhiSThAnasthi. tadoSAdayaH virasAdanajAtagrahaNIkalAdaurbalye tattadadhiSThAnasthitasirAmArgagamanAbhAvajAtarogAH gamanAgamanakSobhavazAt tattatsthAnasthitasirAvikArAn prAmavanti / tattadvikArAn tAvatsirA eva bodhayanti / tattatpradezAdhiSThitatyAt tattaddezIpAdhinA zirAAYURVEDA. 10 For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 AyurvedasUtre roga-netraroga-karNaroga-mukharoga-nAsikAroga-jihvAroga-kaNTharoga bAhuroga-hRtkukSiroga-ajIrNAgnimAndyAdiroga-gulmaroga-meharogaprahaNyatisArAzeroga-zvAsaroga-romarAjipradezodbhavazobhapANDuroga-aNDajAtaroga-jaMghAjAnuroga-zroNikaTipradezotthitarogabodha kasirA eva tattatpradezeSu vyAdhInsaMsRjya tattatpadezasthitasirA eva vyAdhIn jJApayituM pavanagatyA tAvatsirA evaM tattayAdhilakSaNAni vijJApayanti / tattadrogahetubhUtavirasAdanAt kalAdavilyAt Amaprakope sati tattadrasAbhivardhakarasA eva tattadroganirvartakA ityAzayaM manasi nidhAya "tAssirA marmAza yagAH" ityAha / nanu aSTanavatisirAssaptazatasirA riktAtiriktAtipUrNAssirA na vedhyA iti pratipAditam / idAnIM sarvaro. geSu tattadvidhicoditasirAgatAsagvimocanameva roganivartakasAmaprIti tatkAryApekSitatvAt vedhArhasirANAM pratipAdanaM yuktam / tArisarAH kIdRzAH ? tajJAnAnantaraM tatpratipAdakaM tadeva jJAtumAvazyakamityasvarasAdAha-siroti / sirAsRgvibhAgavidhi jJAtvA vimocyet||48 sirAgatAsRgvimocanamAtravidhiH / kAzcidavedhyAH / tasmAt vedhyAvedhyatvapratipAdanakarmaNaH prastutatvAt tattatsirAgatAsRggatakAryasya tatsirAgatAsRggatarogasya nivRttyarthaM sirAsRvimocana kuryAdityarthaH / na ca tattadroganivRttyarthaM taddhe tukasirAbhedanaM avasaratvAt marmasthAnAdhiSThitasirAvyatirekeNa taddhetukasibhidavi. jJAnaviSayakazAnaM prahItumazakyamiti vAcyam / yatra viruddharasAdanAt jAtAjIrNajanyAmayA eva doSavikAragatayo bhavantIti tasmAddoSapacanaparyantaM laGghanaM kAryamiti / yatra viruddharasAdanA For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 75 jAtAjIrNajanyAmayavikAro viruddhadhAtuprabhavo bhavati tatra te. nocAritazabdabhedAtsirA vijJAya tatsthAnagatavarNaviruddhamidaM vaNamiti tadvarNajanakasirAsthitiM vijJAya doSadhAtagatyA'mRgvikAro yaMtra dRzyate tatra duSTAzayaM vijJAya tattaddhetukasirAjalaM ca vijJAya tahetukRtAmayAdhiSThAnasthalaM vijJAya sirAvedhanakarmaNAM ta tujanyAmayo nivartya iti "sirAhagvibhAgavidhi jJAtvA ghiH mocayet" iti sUtramIritamityarthaH / tatsarvamAyurvedadvitIyaprazne uktamityalamatiprasaGgena // nanu prajAjananahetubhUtaM vArdhikadravyameva bhavati / itthameva prathamasUtre pratipAditam / yAvadvikAro yatra dRzyate tadAnImeva tannivartakena sa nivartito bhavatIti pratipAditam / yAva dvikAre'pi lavanenaiva nivartata iti kathaM pratipAditam ? kathametatsirAsRgvimocanena kAryamityasvarasAdAha-nIrujeti / nIrujAvayavAdIhazau pitarau // 49 // tayozca sarvAvayavAH puSTAssantaH prajotpAdakA bhavantIti teSAmavayavAnAM raktadhAtuvikAre sAta pratibandhakaM bhavati / tadavikArakaraNArthamayaM vidhiriti. tathA mAtApitroravayavAH avikAraphalaM prayacchantIti sUtramIritam / prasannavarNendriyamindriyArthAn icchanta ityAhataraktavagam / sukhAnvitaM puSTibalopavarNa vizuddharaktaM puruSa vadanti / etadvacanAnusAreNa puruSapadaM mithunopayogipadapratipAdakatvAta striyamapi viSayIkaroti, prajAjanane ubhayorapi saMyogasya hetutvAt / nanu pUrvoktarItyA arogakAryajanyaphalapradAnameva sirA. sRgvimocanakarmaNaH prayojanamitmuktam / etena tayoH kAryakAraNa For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 AyurvedasUtre maan bhAvaH pratipAditaH / mAtApitrozca zarIraviSayakazAstravijJAnajanyakarmaNaH phalaM zarIrAvayavadAdhakaraNasAmagrIsampAdanAnubhavAvayavAvayavitvaM sampadyate / tayoH strIpuruSayozzuklaM cArtavaM ca tau tathAbhUtau garbhAzaye piNDatvena pratiSThitau / tAbhyAmeva bIjAtmakAbhyAmAvakArabhUtAbhyAM prajAjananahetubhUtAbhyAM satvamAvirbhavati / tatra zArIravacanaM-- zuddha zukrAtave sattvaH svakarmaklezacoditaH / garbhassampadyate yuktivazAdagnirivAraNau // nanu AmayakArakasirAgatAsRgvimocanamAtreNa zuklArtavI parizuddhAvityuktam / na tAvanmAtreNa saGgacchate'nuSTAzayaH / avi. ruddhadoSazuddhandriyazuddhAnalA ete vArdhikadravyAdanAdbhAvyA etasUtragatasirAgataduSTaraktavimocanamAtrAdeva / idAnI zukrAtavI bIjotpAdakahetubhUtAviti pArthivadravyAdanaM vinA kathaM bhavetA. mitysvrsaadaah-shuddhot| zuddhAzayazuddhadoSazuddhAnalazuddhendriyaguNahetukapArthivadravyaiH prajAH prajAyante // 50 // vArdhikadravyAdanAdeva sarvAzayAH parizuddhA bhavanti / indri yANi cAvikAradoSANi / tathA paJcAnilAzca paJca pAcapittAni cAduSTAssantaH laghuguNakArakavArSikadravyAdanAdbhavanti / kiM ca sAtvikadravyAdanaM sAtvikaguNahetukam / rAjasadravyAdanaM rAjasaguNakArakam / tAmasadravyAdanaM ca tAmasaguNakArakam / vAdhikadravyAdanAjAtAzayAdikaM vinA bIjotpAdanaM na bhavatItyarthaH / - idAnIM zarIrajananakArye tatpratipAdakasAmagrI smpaadniiyaa| sA AvazyakI bhvti| AzayAzca doSAzca analAzca For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH indriyANi ca pArdhikadravyAdanAte tu parizuddhAssamtaH zarIraM puSNanti na te zarIrotpAdakA iti Adau zarIrotpAdanakAyeM tadutpAdakasAmagrIsampAdanaM vinA kathaM zarIrotpAdanasya AzayAdInAM ca sambandho ghaTate ? ityasvarasAdAha-zukreti / zukrazoNitasanipAto yoniH // 51 // puruSajanyaM zukram / strIjanyaM zoNitam / tayorhetubhUtaM yoniH / sAnipAtya saMsargahetRbhUtAtmakaM tayossAnnipAtyamAbhadhIyate / zukrasya sarvadA bIjotpAdakatvaM vaktumazakyam / kintu AzayAH parizuddhAssantaH tathA prajAjananahetubhUtA bhavanti / strIjanyazoNitasyApi tathaiva / yogyakAlastrIpuruSasaMyogavyApArahetubhUtadivyayonidRDhatarasaMparkAt bIjAdhArapradezo garbhAzaya iti tajanakatvasya ca suprasiddhatvAt / yonAveva satvaH garbhassan tadanantaraM garbhAzayaM pravizya vivardhata ityarthaH / nanu asminkArya AzayAH parizuddhA bhavantu / tadvArA zukrazoNite api parizuddha ca tayoreva bIjAtmakatvAt / kathaM tadedhate ? kathaM vivardhate ? kathaM ceSTAzrayaM calanAtmakaM ceti vaktuM zakyate? ityasvarasAdAha-yonyAmiti / yonyAmAvirabhUdajo vidhicoditaH / / 52 // ajo jIvAtmA yoni pravizya garbhAzaye AvirabhUt adRshyt| " retomAtraM vijahati / yoni pravizadindriyaM garbho jraayuvRtH| ulbaM jahAti janmanA / Rtena satyamindriyam / " iti zrutervidyamAnatvAt / / nanu zuklazoNitasannipAte piNDe satvaM pravizya garbhAzaye yasthitaM tadeva zarIram / lakSaNaM tu "paJcabhUtAtmakaM zarIram" For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 AyurvedasUtre iti / tatpiNDAnAM AvirbhAvaH kena kAraNena bhAvyaH ? evaM gaganaM nityadravyam / pRthibyAdicatuSTayamanityam / tatra rUpadvyaprAhaka tejaH / tattejazcakSurgolake sthitvA sarvArthAn pazyati / tadviSayakajhAne cakSuH kAraNam / tajanakIbhUtaM ca lavaNarasaddhyaM kAraNam / tadviSayajJAnakAryasya hetuhetumadbhAvaprAtapAdanaM vinA paJcabhUtAsmakaM zarIramiti lakSaNaM na saGgacchata ityata Aha-yAvaditi / yAvadAhArAnuguNarUpavAn bhavati // 53 // yAvaddavyAdanayAvatkAryAnuguNAnalAdidravyaM yAvadrasavadyAdanajanyasvAdurasodbhUtadravyaguNakam / rasanendriyaviSayakaM taca jihvAgravarti sarvarasAdibheda vivicya gRhNAti / svAdurasavahavyAdanajanyAlpadravyAbhirvardhakakAryAnuguNakasvAdurasabadravye svAdurasapadviSayakajJAnavAnayamiti / yAvaddavyAdanajanyasvAdurasAbhiva. rdhakanAsAgrati ghrANendriyaM gandharasavadAhakaM sarvagandhAbhivyAkathiMghadravyAvaziSTagandhavadviSayakajJAnavAnayAmiti / yAva. llavaNarasadravyAdanajanyAnalAbhivardhakacakSurindriyaM netrAntargolavarti rUpAdibhedaviSayakajJAnagocarajJAnavAnImota / tiktarasadravyAdanajanyapavanabhUtAbhivardhakakAryAnuguNapavana bhUtadravyasparzavadviSayakajJAnagocarazAnavAnayamiti / evamuktarItyA pArthivAdicatuSTayAbhivardhakakAryAnuguNavadavyaM tattajjihvendriyaviSayakajJAnagocarajJAnakAryahetukaM yAvadrasaMghaddavyAdanajanya attattadindriyaviSayakazAnagocarakSAnahetukamiti pradarzitam / vyatirekavyAptaH dRSTatvAt / tasmAdanvayamvatirekAbhyAM kAryakAraNabhAvo gRhIta ityarthaH / tadartha sarvamanumAnapramANena vivicya jJApyate / pRthivItvaviziSTadravyaM pRthivyasaMyogajanyasvAdurasavadajJAna For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH viSayakaM, svasamAnAdhikaraNAnadhikaraNakarasanendriyagrAhyatve sati tadviSayaka jJAnagocarapratyayahetukatvAt yanaivaM tataivaM yathA kAlAdiH / " analatvavaddavyaviziSTapRthivIdravyaM AmlarasavadviSayakajJAnaviSayaka, svasamAnAdhikaraNa (nAdhikaraNakarasanendriyagrAhyatvaM sati AmlarasavavyaviSayakazA nagocarajJAnakAryahetukatvAt yannaivaM ta naivaM yathA kAlAdiH / 2 adravyaviziSTAnalatvavaddavyaM lacaNarasajJAnaviSayakaM, svasa mAnAdhikaraNAnadhikaraNakarasanendriyagrAhyatve sati lavaNarasavadvi SayakajJAnagocarajJAnakAryahetukatvAt yataivaM sannaivaM yathA kAlAdiH / 79 gaganaviziSTAnalasya vaddavyaM tiktarasavajJAnaviSayaka, svasa mAnAdhikaraNAnadhikaraNakarasanendriyagrAhmatve sati tikarasabahUvyaviSayaka jJAnagocarapratyayakAryakAraNatvAt yannaivaM tannaivaM yathA kAlAdiH / analatvaviziSTAnaladravyaM USaNarasavaddavyaviSayaka, svasamAnAdhikaraNAnadhikaraNakarasanendriyagrAhyatve sati USaNarasavavyaviSayaka jJAnagocarajJAna kAryahetukatvAt yannaivaM tannaivaM yathA kAlAdiH / pRthivItvaviziSTAnaladravyaM kavAyarasavajjJAnaviSayakaM, svasamAnAdhikaraNAnadhikaraNakarasanendriyagrAhyatve sati kaSAyarasavadarthaviSayaka jJAnagocarakAryahetukatvAt yannaivaM tatraivaM kAlAdiH / atra sUtravacanam hamAmbho'nizmAmbu tejaH khabAyyamaya nilago'nilaiH / dvayolvaNaiH kramAdbhUtaiH madhurAdirasodbhavaH // For Private And Personal Use Only yathA Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 Ayurveda sUtra __ namvasthAnumAnasyAnumitiprahe sati vyAptigrahapUrvakatvaM vaktavyam / atrAnumitisvarUpaMpR-thivItvavatsaMsargadravyolSaNajanyasvAduralavahavyaviSayakasvasamAnAdhikaraNAnadhikaraNakarasa ne ndriyaprAhyatvavaddavyaviSayakajJAnagocarajhAnatvaM anumitiriti / tatsaM. sargajanyasvAdurasasya rasanendriyaviSayakazAnagocarazAnakAryatvaM, tayovyAptibahe sati anumityudayAt / nanu dhUmAgnayoriva kAryakAraNabhAve gRhIte svAdurasasya pAkadoSanivartakatvaM vaktuM zakyate / tatra dhUmatvAvacchedena kAryakAraNabhAvagrahe svAdurasamAtrasya vyAdhinivartakatve uccamAne atiprasaGgAt ityasvarasAdAha -yAvaditi / yAvadArogyadA rasA nivartakAH // 54 // svAdvamlalavaNatiktoSaNakaSAyarasAH yAvacchabdArthabodhakAH te rasA evaM nivartakAH ArogyadA ityarthaH / nanu sarvazarIriNAM yadA vyAdhayassambhavanti tadAnImeva teSAM nivartakatvaM vaktavyam / karaNastha tu kriyAvizeSamAtravailakSaNyatayA tasya phalAyAvyavacchinnatvaniyamAt / - vRthA'pathyaM na kurvIta vRthA bheSajasevanam / iti vacanAnusAreNa vyAptigrahaM vaktumazakyatvAdityasvarasAdAha-yAvaditi / yAvadabhyavahRtarasebhyo mAtRjaM pAlayet // 55 // yAvadabhyavahatarasebhyaH yAvadbhuktarasebhyaH mAtRjaM mAtRpiNDaM pAvatsaptadhAtUna pAlayet rakSayet / rasebhyo jAtadhAtUnAM saMrakSaNaM kaaryedityrthH| For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dvitIyapraznaH Acharya Shri Kailassagarsuri Gyanmandir nanu svAdvAdiSaDrasebhyaH saptadhAtUnAM rakSaNaM kArayedityu tam / tadeva jJAtumAvazyakam / aviruddhakaSAyarasAdane vaktavye sati kaSAyarasavavyAdanasya rasAsRgdhAtupravardhaka puruSArthasya ca hetumadbhAvasya sattvAt tayoreva kAryakAraNabhAvo nAnyeSAm | saptadhAtupradatvaM tattajanakarasAdInAM vaktuM zakyata ityata Ahareta iti / to'dhikAtpituH putro bhavati / / 56 / / yadA puruSasthitaM tejaH garbhe Avirbhavati tatkAlamArabhya puruSavikArakAryekaphalaM sAmarthyaM rasAdayaH prayacchanti / mAtA svAdurasavavyAdana kalA svAdurasahetukazukladhAtupravardhanaM kurvantI adyAt / tasmAtpitRsadRzaH putro labhyate / AtmA vai putranAmAsi iti zrutevidyamAnatvAdityarthaH / 66 81 mAtussvAdurasavaddvyAdanajAtazoNitasyApi piNDaM zarIrAbhivardhakam / tena svAdurasajanyakArya phalapradAnasya tasya svabhAvatvAt yAvadantarvatI patnI bhavati tAvatkAlaM rasAdayaH puruSANAmiva strINAmapi dhAtupradA bhavantItyAha - rakteti / raktAdhikAnmAtuH putrikA bhavati // 57 // mRdratra mAtRjaM raktamAMsamajAsRgAdikam / paitRkaM tu sthiraM zukraM dhamanyasthikacAdikam // 1 aSTAGga. zArIra. III. 4-5 AYURVEDA. tacchoNitasyApi khAdurasajanyatvena piNDaM zarIrAbhivardhakakAryahetubhUtaM bhavatIti tAtparyArthaH / raktAdhikapravezanAt mAtRsadRzaH atiraktapravezanAt jAtapiNDe dRzyate / For Private And Personal Use Only "" 11 Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 82 www.kobatirth.org AyurvedasUtre Acharya Shri Kailassagarsuri Gyanmandir sarvamapi paitRkaM nAma mAtusvAdurasavavyAdanajAtazuka mAMsamajAreta AdikaM mAtRrasAhArajAtadhAtavassantaH tatraiva edhante tathaiva pitussvAdurasadravyAdanajAtA api / pitRsambandhidhamanyasthikacAdikaM tanmithunakAle na jAyate / kintu tathotpattihetubhUtamAtureva zukla zoNitasannipAtamAtraM tadAnImupasthitam / tadanantaramevAbhivardhakaM mAtuH rasAhArAdikaM na kimapyanyataram / yAva ccharIrotpattiparyantaM AdimadhyAntajAtarogArogekakAraNamitei / tasmAttadArogyaikahetukaM dravyAdanaM pratimAsaM pratyekaM nivartakaM vidhiriti atra sUcyate / putrotpAdanadravyAdanamapi putrikotpAdanadravyAdanamapi dvayormithunakAle zukrazoNite api same syAtAM cettatra kA gatirityAzaGkAyAmAha - dvisama iti / dvisamo yatra paNDo bhavati // 58 // ajo nAnA jAyate // 59 // pUrvoktarItyA mAtRrasAdanaM tatra heturityarthaH / na jAyata ityajaH nAnArUpavAn bahurUpassan sa jIvaH jAyate iti sUtrArthaH / nanu idamapyanupapannam / etadutpannapiNDaH aja iti pratipAdyate / rogArogyaikakAraNapratipAdakasAmagrIkArya vyartha syAt / tasya ajanyatvamavinAzitvaM cobhayamapi svata eva siddham / ArogyakAryahetubhUtakAraNapratipAdakazaH stramapi vyarthaM syAt ityasvarasAdAha-mAsIti / mAsi mAsi rajaH strINAm // 60 // mAse mAse striyaH rajakhalA bhavanti / taccatuSTayadivasaparyantaM sparzayogyA na bhavantItyarthaH / piNDotpAdakasakalasA For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 88 magrayAM satyAM ajo vidhicoditassan rajasvalAzarIraM vizati / aje AvirbhUte sati tAvatkAlopasthitasAmagrI saphalA bhavAte / tarasamparkavazAt jIvasya aupAdheikAnityatvaM aupAdhikarUpatvaM azAnitvaM AbhAsajJAnavatvaM jIvAtmani bhAsate / tathaiva vyava. hiyate -vRddho'yaM zyAmo'yaM brAhmaNo'yamiti / idAnIM ahaM sukhI ahaM duHkhIti etAdRzapratyayAnupapattyA rajasvalAsaMsargadoSavazAt jIvAtmanaH kathaM karma phalAdezaM prayacchati, aupAdhikasukhaduHkhAnubhavaM prApnoti na tu svatassiddhamiti, atmatvAt nityatvAcca aupAdhikasukhaduHkhAdikaM labhate na svtssiddhmityrthH| tasya rajasvalAsamparkadoSa iti vyapadezaH / tasmAtsA cANDAlova na tAM spRzet nAbhibhASeta / tatra zrutiH-- "tasmAnmalavadvAsasA na saMvadeta na sahAsIta nAsyA annamayAt brahmahatyAye hoSA varNa pratimucyAste'tho khalvAhuH abhyaJjanaM ghAva striyA annamabhyaJjanameva na pratigRhya kAmamanyat" . ityArabhya "tasyai kharvastisro rAtrItaM caret aJjalinA vA piyet akhaNa vA pAtreNa prajAyai gopIthAya" etatpratipAditArthaH rajasvalA pAssaMsargadoSamahinA abhUt // atra zArIravacana kSareyaM yAvakaM stokaM koSThazodhanakarSaNam / paNe zarAve haste vA bhuJjIta brahmacAriNI / caturthe'hni tatastrAtvA zuklamAlyAmbarA zuciH / icchantI bhartRsahazaM putraM pazyetpuraH patim // .. iti zAstrAnusAreNa " ajo nAnArUpa: pururUpa Iyate" iti sUtraM sArthakAmityarthaH, bahuzrutipratipAdakatvAt / / / aSTAGga. zArIra. I. 25--28 For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 AyurvedasUtre cirAtprajotpAdakasakalasAmagrIsAmarthe sati sa jIvaH RtumatI striyaM pravizya sukhaduHkhAdhikaM pApayazAdanubhavati / tatparihArArtha snAnAdi, tena tatparihAro bhaviSyatItyAha-caturtha iti| caturthe'hni mAyAt // 6 // caturthe divase tatpApaparihArArtha snAnaM kuryAdityarthaH / tadanantaraM iSTadevatAbhajanaM gurudevatAbhajanaM devabrAhmaNapUjana prajAnugrahArtha devatAprArthanaM ca kuryAdityarthaH / ahaM putrakAminI tatsaMpadavAptayartha patiM vrajAmIti parizuddhA satI patisaMsarga kuryAdityAha--zuddheti / zaddhA patiM vrajet // 62 / / satputrAvAptibhUyAdityarthaH // nanu yathA strI rajasvalA RtumatI jAtA satI tata Arabhya brahmacaryAdivratAcaraNena garbhotpatti, bhUyAditi saGkalpya caturthe snAnaM kRtvA pativrajanaM vidhirityupalabhyate / taddinavyatiriktakAle mithune jAte sati garbhotpattaradRSTatvAt / tatra pUrvadinakartavyatAkAryamaGgatvenApratipAditamiti na kopyanavasaraH // nanu caturthe'hi mAyAditi vidhiH / tatpUrvadinatrayaM vratAcaraNasya vidheyatvAt aSTAdisakalasAmagrayAM satyAM avilambana kAryotpattedRSTatvAt caturthadinaparyantaM nirIkSaNasya ca prayojakatvAt tAvatkAlAbhAvasya utpattirUpakAryAbhAvasya hetumadbhAvasya dRSTatvAt caturthe'hni snAnaM kRtvA patyA sAkaM saMsargakAryasya vidheyasya balatvAt ityasvarasAdAha---prajati // For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 85 prajAkAmAstAvatprayatnaM mithunaM tAvaddhetukam // prajAsampAdanaphalamavazyaM me bhUyAditi kAmanayA pravRttasya puMsaH caturdazadinaparyantaM nirIkSaNasya ko heturityAkAlAyAMtatra hetu ghUmaH- rajasvalAdinAdArabhya sapta dhAtavaH raktarUpeNa savanti / tadA strINAM saptamadhAtuprasnAvaNaM yato labhyate puniSThacaramadhAtuprasAvaNaM ekakAle yonyAM sannipAto yadi bhavet tadAnImavilambana kAryotpa. ttirbhaviSyatItyarthaH / pusastAvatkAlanirIkSaNaM yuktamiti caturdazadinaparyantaM sapta dhAtavo raktarUpA bhavanti tAvatkAlayogyamiti / tathAhi caturthe dine caramadhAtuprasrAvaNasya yogytaa| ahazca rAtrizca ekakAlaM ekaikadhAtuprasrAvaNakAlaH yatropalabhyate tAvatkAlI yogyakAla iti / caturtharAtrI caramadhAtuH striyaH raktarUpeNa sravati / tadAnImeva garbhotpattirbhavati yAvatkAlaM puruSadhAtupramAbaNaniyamo yatropalabhyate tatra tAvaskAlamuddizya trayodazadinaparyantaM yogya pakSamA garbhAzayaM prApayituM yonipadmasya vikasitAkAreNa sthittvaat| tatrobhayossAnnipAtyaparyantaM vikasitaM bhavatItyarthaH / sAnnipAtye mukuLIbhavatItyarthaH / pakSamAtramunmIlanIbhavati / pakSamAtra nimIlanIbhavati / pakSadvayaM mAsa iti "mAsimAsi rajaH strINAM / / iti atra strINAM pakSamAtraM raktasrAve sati sa doSAya bhavatItyarthaH / atra zArIrasUtravacane Rtustu dvAdaza nizAH pUrvAstisrazca ninditaaH| ekAdazI ca yugmAsu syAtputro'nyAsu kanyakA // upAdhyAyo'tha putrIyaM kurvIta vidhivadvidhim / 1 aSTAGga. zArari. [.7 'aSTAGga. zArIra. 1. 27-28 For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 mAthurvedasUtre ___ iti zArIrasUtravacanAnusAreNa yugmadineSu putrotpAdakasA. bhagrayAM satyAM putro bhavati / tadanyadineSu putrikAjanakasAmagrayAM satyAM putrikA bhavatItyartha upalabhyate / tasyAzcaramadhAtureva rakta bhavati / tattacchuklasAnipAtyaM yatkAle bhavati sa kAlaH putraM putrikAM ca prayacchati / ghRtamAkSikatailAbhaM sadarbhAyAtavaM punaH / lAkSArasazazAsrAbhaM dhotaM yacca virajyate / zuddhazukrArtavaM svaccha saraktaM mithunaM mithH| garbhotpAdazca raktavizeSe vaktavyaH / tadvizeSastu zuklavikAra eva, sapta dhAtvAtmakaM zarIramiti sarvasirANAM saptadhAtvAvRtatvAt / strINAM zuddhadhAturetAdazaraktarUpo bhavatItyarthaH / puruSajananasya hetuH kAla eva / kiM strIjananasyApi tadevatyata aah-dviite| dvicatuHSaSThASTadazadvAdaze'hani jAtAH putrAH taditare'hani jAtAH putrikAH / / 64 / / nanu utpannapiNDasya poSakatvaM vaktavyam / tatoSakadravyairbhA. vyam / tatrApi kAlavizeSo vaktavyaH / sa kAlaH poSako / vatu / nanu zukla zoNitasannipAte jAte garbho'pi bhavati / tatraiva mAse RtumatyA ca pradarzitAni iSTAni giichaani| tadrakSaNArtha prathamartI poSakadravyaM pAyayedityata Aha-prathameti / prathamatI poSakaM nivartakam / / 65 // yadA garbhalakSaNamapi jAtaM saiva ca RtumatIti dRSTA, cikitsA tatra poSakadravyAdanaM tatra vidhiH / dvitIyamAse poSakadravyAdanaM tatra pratIkAro bhavati / evaM ca dazamAsaparyantaM poSakazoSakacikitsA vihitaa| tayA garbha saMrakSya sukhena putra sUte ityAha-taditi / 'aSTAGga. zArIra. !. 18-19. For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dvitIyapraznaH Acharya Shri Kailassagarsuri Gyanmandir tadUrdhve Rtau zoSakaM tadanantaramapi zoSakarasAH garbhAbhivardhakA yAvatkAlopayogyAH // 66 // 84 - yathAyathopayogayogyakaraNasavANi aninditAni Aro gyakAryahetubhUtAni AgAmirogA bhAvakAryakAraNAni yAvacchaktidoSakArakANi vidhivadvividhya jJApyate prathameti / prathamadvitrimAseSu madhurarasAH pavanaharA nivartakAH // 67 // - amlalavaNarasopalambhakadravyAbhyAM viziSTaM svAdurasavaddavyaM antarvatnayA: prathamadvitrimAseSu prazastaM bhavati / etadanyonyasaMsagaMjAtarasavadravyaM viruddharasajAta pacanaprakopa rogAGkurahetukadravyAdnaM patra naharaM sakalazarIropayogyaM sakalajIvamAtrasAdhAraNam / tattajAtivihitapadArthAssevyA ityarthaH / tAvatkAlamAtraM tAvadrasAdanena nivartakena nivartyAH nivartayantItyuktam / taditarakAlespi viruddharasAdanakAryasya sambhAvitatvAt tatrApi garbhAbhivardhakadravyAdanasyAvazyakatvAt yAvatkAlopayogyaM yathAyathaM vidheyakAryahetubhUtAnyaninditAni AgAmirogAbhAvakArya kArakANi tAvavyANi vivicya prakAzyante caturiti / catuHpaJcaSaTsu mAseSu amlarasA: pittaharA nivartakAH // 68 // svAdulavaNarasopalambhakadravyAbhAvaviziSTAmlarasavaddravyaM ga bhiNyAH catuHpaJcaSaTsu mAseSu pAyayitavyam / etadanyonyAbhAcapratiyogya bhAvadravyaM amlarasavaddavyaM vibaddharasAhArajanyapitta For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -~24.5 Ayurveda sUtra ....................................ranie. prakopajAtakAryahetukadravyAbhAvAt anyadravyAdanaM sakalapittapra kopazamanaM sakalazarIrArogyakArakaM sakalajanopakArakahetubhUtaM tattajAtivihitAmlarasabahavyaM garbhiNI paayyedityrthH| tenaiva goM vardhate tattadaGgaprakopakAraNaM bhavatItyarthaH / antarvanayAH Aro gyaviSaye yAvatsAmlarasavahavyANAM nivartakatvaM pratipAditam taditararasavaddavyANAM prayojyAbhAvena teSAmaprayojyatvaM bhaveditya svrsaadaah-ssssttheti| . SaSThASTanavamAseSUSNarasAH kaphazoSakAH pravartakAH // 69 // SaSThASTanavamAseSu svAdvamlarasopalambhakadravyAbhAvaviziSToSNarasabaddavyaM antarvatnayAmayaviSaye tattadanyAdanaM vidheyam / tattadanyonyAbhAvapratiyogyabhAvadravya uSNaraladravyamiti / tabiruddhA rasAhArajAtakaphakopakArya dravyAbhAvadravyAdanaM sakalakakadoSajA. tahakaprakopazamanakArya sakalazarIrArogyakArakaM sakalajIvanopakArakahetubhUtaM tattajAtividhivihitoSNarasavadavyaM garbhiNyAH pAyayedityalam // ___ nanu vAtapittakaphadoSanivartakatvaM SaDrasAnAmeva pratipAditam / uktarItyA svAdvamlalavaNarasavadavyANAM doSatrayasthitavikAraM nivartayitumazakyatvAt "tatrAdhA mAruta manti" iti vacanAnusAreNa upAditavikAranivartakatvaM svAdvamlalavaNarasabaddavyANAM pratipAditaM na tiktoSaNarasavaddavyANAmiti cet na; rasapAke tatha prayANAmeva prayojakatvapratipAdanAt tiktoSaNakaSAyarasAnAM tatraivAntarbhAvAt , kiMca animitte nivartakadravyasyAprayojakatvAt / For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 89 na ca tatprAgabhAvaparipAlanaM nivartakaM bhavediti vaktuM zakyate, sarvatrApi tathAtve atiprasaGgAdityasvarasAdAha --nivartya iti / nivauM vikAraH // 70 // nivartayituM yogyo nivartyaH, sa vikAraH / nivartakasya vikAraharaNaM vicAraNIyam / sarvavyAdhiprAgabhAvasya sarvadA vidyamAnatvAt / tasyedamidamiti pratyekAvacchedena tattanivartakatvasya nirNetumazakyatvAt / tasmAttadA vikAre jAte sAta tannivartakatvasya nirNetumazakyatvAt nivauM vikAra iti sUtre pratipAdita ityrthH|| nanu vikAre sati svAdvamlalavaNarasAH vikArapratikArakA iti pUrvameva pratipAditam / taccintyaM, "nivo vikAraH" ityatra rasAdyA nivartakA na bhavantItyasvarasAdAha -Ameti / AmavRddhivikArassarvarogahetubhUtaH // 71 // ___ ata eva yaH pAcakapittena tUtpAdyate so'nalaH pakvAzayagatArthameva pacati / tAdvaruddharasajanyAmayasya malAzayasthitatvAt / pArthivadravyAvayavopAdhikarasopalambhakasugandhaguNabhUyiSThapAkopAdhikayogyasvAdurasA vyaM poSakadravyaM, ana lAvayavAdhikalavaNoSNarasabadravyalaghutUlikAvayavajAtakSAraguNakataditararasabaddavyAtirikta. dravyaM adravyAdhikAvayavasnehavadravyaM, svAduguNabhUyiSThapAke jaTharAnalapradaM tiktajJAnaviSayakaM yat tatpArthivadravyam / tatpatrabhedadravyeSu trividhopakArakatvaM, puSpaphalabhedadravyeSu trividhadoSopakArakatvaM, phalabhedadravyeSu trividhopakArakatvam / tattajAtividhivihitadravyANi tattadvikArapratikArakANIti tattallakSaNeSu zarIreSu yogyAnIti vizoSatavyam / na tatra sthAnAMtaratattajAtIyaAYURVEDA. 12 For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 AyurvedasUtre vikArANAM nivartakabhAvaH / anvayavyatirekasahacaragamyatvaM yatropalabhyate tatrAya niyamaH / sadartha tattadravyamityuktam / yAvatkAleSu tattatkAlocitarasavavyANAM nivartakatvaM niyamena yatropalabhyate tatrAya niyamaH / tadarthamuktaM tattatkAleti / yAvanto rogAH yAvannivartakakAryaviSayAH iti niyamena kAryakAraNabhAvA yatra dRzyante, 'yatsatve yatsatvaM yadabhAve yadabhAvaH' iti niyamena vyAptigraho yatra tatrAyaM niyamaH / tadarthamuktaM tadviSaya iti / tattajAtivihita. vikAreSu nivartakA iti suutraarthH| nAnAjAtistharogAnivA ityuktam / sarvanivartakajJAne sati tathA vaktuM zakyate / sarvapadArthasvarUpasya jJAtumazakyatvAdityata Aha-nivartya iti / nivayoM vikAraH / zoSakapoSakavArdhakaviSayakadravyatvAvacchedakajJAnagAMcarajJAnopAya iti vijJAya sarvapadArthaviSayakatvAt puSpaphalasArAdidravyaM teSu aprayojanam / kaSAyacUrNatailaghRtaleharasAyanayogeSu tattadvidhivihitadravyeSu tathoktatvAdida pathyApathyavidhivicArakSAnaviSayakadravyAdanayogyabhojyakrama agre pratipAdayiSyAma ityarthaH / nanu patrapuSpaphalAdInAM phalavatpravRttiviSayakaM kaSAyatailacUrNadhRtale rasAyanAdiSu bhinnaprakArakaM pAnabhojyadravyeSu tadbhinaprakArakam / sarvadravyANAM dvividhopakArakatvaM tazcintyam / sarvajAtiSu sarvakAleSu sarvadravyeSu sarvavyAdhiSu anusyUtaprakArakatAvacchedakaM ekaikasyaiveti vaktavyam / anvayavyatirekapramANAbhyAM yasya kasya kAryakAraNabhAvo gRhItaH ttraithocitmitysvrsaadaahtttaadti| tattavyaM tanatkAle tattadviSaye tattanivaryeSu nivartakam // 72 // For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 91 yAvatpadArthA yAvatkAleSu yAvadrogaviSayeSu nivartakatvena kAryakAraNatvena yAvajAtiSu santi teSu tattajAtivihitapadArthA ityarthaH / tadeva pratipAdayati-nivartakamiti / nivartakaM bheSajam // 73 // nanu nivartya guNavizeSyatvasya vikArasya nivartakatvaM UrdhvAdhovirekakaraNamityuktam / tadanantaraM yaddoSahetukaM bhavati tajjanyadoSaprakope sati tadvirecanakAryamayogyaM syaaditysvrsaadaahdosseti| dosstryhetukH|| 74 // . doSatrayakAryasya virecanakAryasya yuktatvAt tattanivartakatvena pratipAdayitumazakyamityarthaH / yatpratipAdanena AmavRddhardoSajanyatvaM pratipAditaM bhavet ityasvarasAdAha --sarveti / sarvajantUnAmanAmapAlanaM nivartakam / / 75 // sarvabhUtAnAM anAmapAlanaM purussaarthH| doSe prathamamAmavirecanaM karaNIyam / tathAhi - Amaprakope sAta tAnnavRttikaraNa jantU. nAmanAmapAlanaM puruSArthakaM bhavati / nanu anAmapAlanaM pArthivadravyahetukaM na bhavati / tat alpAhArAdanaM dhAtupoSakaM doSopakArakaM ca bhvditysvrsaadaahvhiiti| vahnipravardhakadravyaM yAvaccharIropabRhaNajaTharAnalapravardhakadravyam // 76 // For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 AyurvedasUtre dhAtupoSakaM vahnipravardhakatvA / yenaiva anAmapAlanamAya abhivardhate tenaiva tadeva poSakaM tadeva zoSakaM ca samazoSakakaraNapoSakakaraNam / dravyabhede sati tadvaktuM zakyate / vahnipra. vardhakadravyAdanamAtreNa caritArthatvAbhAvAt / kiM tu snehavadravyamiti vaktavyam, tadravyasya zoSakAryahetukatvAdityAha-tattaditi / tattadassneihayogyAH pravardhakAH // 77 // snehavahavyaM vahnipravardhakapadArthatAvacchedakatvena ekaprakArakatvepi snehavaddavyAdane padArthabhedasaMbaMdhAdityarthaH / / nivartakapadArthA bahavassanti / tatsarveSAM prayojakatvaM vaktavyaM, tAdRzasarvadravyAdanasya yogytvaat| zuddhadravyaM snehena sAkaM vipAcya tatpAcakasnehaM zoSakapArthivakArya karotItyAha-vizuddhati / vizadvasnehamayaM nivartakam // 70 // abhojyadravyANi rogapratipAdakakArakANi bahUni santi / bhojyadravyANi roganivartakAni bahUni santi / kAni cihavyANi pAke rasAntaraM bhUtvA tattadrogopazamanaM kurvanti / dravyANi dravyAntarasaMyoge sati tattatsaMyogajanyaphalaM prayacchanti / bahudravyasaMyoge bahuphalaM prayacchanti / viruddhadravyasaMyoge sati viruddhadravyaphalaM prayacchanti / tatsarvamAlocya tattajAtIyabahudravyayogakaraNaM zuddhaM bhavati / yathA yavakSAraharitadravyasaMyogena svasvarUpaM vihAya raktarUpaM bhAti / dravya dravyAMtarasaMyoge sati tattavyavihitAdhikaguNaM vidhatte / yAvaddavyasaMyogajanyaM vidhatte / yaddavyasaMyogajanyarasavavyaM zuddhamityuktaM / tAdRzazuddhadravyaissAkaM pAcitaM snehapAnAbhyAM supacitaM snehaguNaM prayacchati / svAhamlalavaNaviziSTayAvAvyasaMyogahetukaM pavana For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyaprazna: 93 duSkRtakArakazaktiviziSTaguNapradhAnapratibhUtakara karmakArakaM tAva - tpAkakarmakaraNAcchuddhaM snehaM tAvaddavyaguNadAyakam / atipAcitaM supakkaparyantaM pAcitam / atipAcitasnehaM nivartakamityuktam / pavanaprakopahetukayAvadrogazoSakapratIkArahetukaM nivartakam / tattu zuddhasneham / apatarpaNaM yatra nivartakaM bhavati tatradaM vacanaM jIrNAzane tu bhaiSajyaM yuJjayAt stabdhagurUdare / doSazeSasya pAkArthamagneH sandhukSaNAya ca / zAntirAmavikArANAM bhavati tvapatarpaNAt // etadvacanAnusAreNa zASakadravyahetukaM kAryam / etena zoSakadravyANAM prayojakatvaM pratipAditam / idAnIM zoSakaM kathyate / tiktoSaNakaSAyarasaviziSTayAvaddavyasaMyogahetukaM kapharogapratikArakazaktiviziSTaguNapradhAnapratibhUtakarmakArakaM yattatkarmaNAM yAvadgaNadAyaka zuddhasnehaM bhavati / atipAcitamatyantapAcitaM supAkaparyantam, tattu snehadravyaM kaphapradhAnarogajAlanivartakam / pavanajanyarogeSu kacinivartakA. zoSakAH, kvacinnivartakAH poSakA ityarthaH / tasya snehasya prayojanamAha---aGgeti / aGgAGgasaGgo'GgavilepanAdagAGgavibhajanaM vi. bhAti // 79 // ___ aGgalagnarogANAM tattatsthalasaMsargAt rogo vinazyati / atyantavedanAbhAvAdaGgeSu lepanamAtrAdeva tannivartate / doSasaJcArAbhAvajAsthikarNanAsAdisandhijIvaneSu vimardana pAdaghaTTanaM samyakAryam / ] aSTAGga. sUtra. V[[H. 19-20, For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 04 AyurvedasUtre tena saGkucitAGgAtsamyAgvikAro nivartate / garbhAzayasthapiNDasthasarvAGgajanakakArya mAturaGgahetukaM, tadanyAhetukatve sati taddhetukatvAt / piNDAGgaM mAturaGgajanyamiti pratipAditam / piNDasthitajaTharAnalakAryasya hetoISTatvAt, tasyApi mAturAhArarasajanyatvAt / pArthivAdhikyadravyAdanAtpArthivAGgaM bhavati / andravyAGgakAryasya adravyAdhikyadravyAdanaM hetuH / piNDasthitajaTharAnalakArya taijasadravyAdhikya janyam / tasmAdantarvatnayA ghRtaM pAyayedityAha--- antrvnceti| antarvatnIjanyajAtavedA antarvatnIghRtAdanajanyaH // 20 // antarvatnIjanyajAtavedA eva jaTharAnalo bhavatItyarthaH / pratatriNAmaGgAGgahetukatvaM aNDAnAmaGgajanakatvaM jaTharAnalasyApi aNDAsthitaghRtameva hetuH / tattajAtIyadravyasyApi garbhANDajAnAM IdRzakAryakAraNabhAvaH pratipAdyata ityAha khecarANAmiAta / khecarANAM janayatassaha sArpiSA pakSizarIre // tejasadravyAdhikyAzritAH UrdhvamArgagatyAzritatvAt, agne: prajvalanavat / taijasAvikyazarIrAdeva te jIvA aNDasthA evAbhivardhante / aNDotpattihetubhUtau pavanAnalAdhikadravyazarIrAtmako tAveva pitarau / tajAtIyapiNDAni svayamevAbhivardhanta ityarthaH / khagAnAM gaganavArohaNaM kena hetunA prAptam ? paJcabhUtAtmakaM zarIramiti lakSaNasya sarvasAdhAraNatvAt / gamanAgamanacalanAtmaka karma zarIrasAmAnyamityata Aha-ArohaNamiti / For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 95 ArohaNaM gaganavama'su vrajatAm // 82 // khagAnAmArohaNakarma analAnilAtmakadravyaguNAdhikazarIratvAt / khe gamanaM sUkSmArthagocaratvaM zItoSNasukhasahiSNutvaM ca tena labhyata ityrthH|| bhUcarazarIrANAM tu pArthivAvayavAdhikyazarIratvAt bhUmisaJcArasahiSNutvaM snehadravyAdanajAtAyustejAretodhAraNaM bhavatItyAha--ghRteti / ghRtaplutAnAdanAdvAyustejoretAMsi dadhAti // khecarANAM zarIrANAM svatassiddhadhAtudADharyavattvam / bhUcarazarIrANAM tanna rocate dhAtudADharya / tattadrasavahavyAdanajAtopAdhikadhAtudADhartha na svabhAvataH prAptatvAdityarthaH / / ___ nanu ghRta'lutAnnAdanaM AyurAdyabhivardhakamityuktam / taJcintya, AdhakaghRtaplutAnnAdanasya ajIrNakAryahetukatvAt, AyustejoretasA kSINatvakAraNaM ca, gurutvakAryasya ca pratItatvAt / yAni dravyANyajIrNakArakANi tAni tu kSINatvakArakANi / evamanvayavyatireka. pramANAbhyAM siddhatvAdityata Aha-yogyeti / yogyadravyopayogairabhivardhate // 4 // vyAdhinivartakatvaM yogyadravyANAM yogaH, tannivartakarasavahavyatvaM rogAbhAvakAryasya nivartakatvaM, yaddavyopayoganivartakatvaM nAma rogAbhAvakAryasya hetutvameva / abhivardhantAmavayavA ityarthaH / nanu idamapyanupapannaM, yogyAyogyadravyopayogakarmakaraNaM yAvadrogAbhAvakAryahetukApratiyogikAryaphalaprApakadravyatvAt yAvadro For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre gAbhAvakAryasya kAraNatvapratipAdanamAtre paryavasitam / tAvadroga nivartakaM prAte hetutvaM pratipAditam / na tadgarbhasaMrakSaNamAtrasya hetutvaMpratipAdakAvastheyam / atredaM dyotyate-piNDAbhivardhakakarmamAtra pratipAditamityasvarasAdAha --edhanta iti / edhante'smA RtavaH // 85 // atra Rtava ityukte SaDatUnAM vArdhikatvaM pratipAditam / idaM tu RtupratipAdakaprakaraNaM na bhavati, kiM tu garbhAzayasthapiNDAbhivardhakakAryasya hetutvapratipAdakAvastheyam / atredaM na dyotyate, piNDAbhivardhakakAryamAtrapratipAdakatvAt / tathAhi-Rtukoddezya RtvabhAvakAryahetutvAbhivardhakakarmAdiviziSTakAlajJApakatvaM Rturiti / tAdRzaviziSTakAlo garbhAzayasthapiNDAvayavAbhivardhakadravyAdanAdRtvabhAvAvaziSTakAryA edhanta ityarthaH // - nanu RtvabhAvAveziSTakAlAbhivardhanena kathaM piNDAvayavAbhivRddhiH? tadyogyAbhAvakAlasya adRSTatvAdityasvarasAdAha- anneti / annAdbhUtAni jAyante // 86 // piNDAGkarAvirbhAvahatukayAvavyAdanaM RtvabhAvakAryahetukaM bhavatIti sortho'tra vivakSita ityarthaH / sarvarasadravyAdanasya sarveSAmapi sambhAvitatvAt, sarvatrApi kaarysyaadRsstttvaaditysvrsaadaah-jaataaniiti| jAtAnyanena vardhante // 7 // jAtapiNDAzayaH pUrvoktarasadravyAdanaheturiti prtipaaditmityrthH|| For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyapraznaH 97 annAdanaM zarIradAyakArakamiti anvayavyatirekapramANasiddhatvAt / yatsatve yatsatvaM yadabhAve yadbhAvaH' iti nyAyena annAdane sati zarIradAyai tadabhAve tadbhAva iti nyAyanayasiddhatvAt / anyathAsiddhezca divA abhuJjAnasya devadattasya satvaM rAtribhojanamantareNa na saMbhavatIti, tasyApi rAtribhojanamantareNa satvaM nopapadyate, svAvayavavyatiriktapiNDAvayavAbhivardhakaM na bhavati, anyasAdhanasya anyAvayavAhetukatvAt ityasvarasAdAha-- adyata iti / adyate'tti ca bhUtAni // 8 // trividhabhUtAni / sAtvipharAjasatAmasadravyAdanAttattadguNabhUyiTazarIgabhivRddhikAraNatvAtriguNAtmakaM zarIram / bhUtAni tattadabhivardhakadravyAdutpadyanta ityarthaH / uktArthamupasaMharati-tasmAditi / tasmAdannaM taducyata iti / / 89 // annaM dhAtupradaM puSTidaM avayavAbhivardhanakaraM etAdRzaguNaM prayacchati / itizabdena heturucyate / rasavadannamavayavAbhivRddhiM kroti| tasmAdannarasamayaM upasaMhRtArtha zuddharasavadanaM prANamaya piNDAvayavAbhivardhakaM taducyata ityarthaH // ___annaM tu svaniSTha saguNaM prayacchati, avayavAbhivRddhi karaNe sAmarthyAbhAvAt / zuSkAnnAdanaM viruddha phalaM prayacchati / kathamannaM jIvAturiti vaktaM zakyAmityata Aha-ghRteti / / ghRtalatAnamantarvatyAH pradApayet // 9 // AYURVEDA 13 For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 98 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtra zusari viruddhaphalaM dadAti / ghRtanutAnnameva kArya kArakam / tasmAdantarvatyAH ghRtaplutAnnaM dApayedityarthaH / punarapyuktamarthamupasaMharati tasmAditi / tasmAtsvAvayavavibhavaM dhAtuvardhanaM kurvatyaH prajAH prajAyante // 91 // ghRtaptAnAdanaM avayavAbhivardhakamityuktam / yatkicidvikAre sati tannivartakena nivartanIyam / taddhataplutAnnameva nivartakamiti vaktuM na zakyate, gurudravyatvAt / tasmAdasaGgatamityasvarasAdAhataditi / tacchoSakapoSakadravyaM tatra bheSajam // 92 // vikAre sati zoSakapoSakadravye kAryakArake bhavataH / jAtazizozca prathamataH prathamaM zoSakadravyajAtarujaH zoSakadravyaM bheSajam, poSakadravyajAtarujaH poSakadravyaM nivartakam / evaM dazamamAsaparyantaM anyonyaM nivartakaM bhavati / garbhasthazizoryAvadravya. mabhivardhakaM bhavati tAvaddavyamAtraM bheSajamityarthaH // nanu garbhasthazizuvajjAtazizurapi bheSajadravyaiH poSyate / prathamotpannazizoH dravyAdanajJAnaM naidhate / mAturAhArarasAhArajanyapratikArakarasavaddravyAdanabheSajakarmaNaH poSakadravyatvAt / tadvatrApi poSakadravyANyeva heturiti vaktumazakyatvAdityakharasAdAhaevamiti / #medical evamuttarottarAbhivRddhirmAse rmAse // 93 // yAyogyarasAdanaM pakSIkRtya kiMcitkiccidedhitavyam / For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dvitIyaprazna: Acharya Shri Kailassagarsuri Gyanmandir 99 avayavAzca kAlazca dezazceti etAnuddizya tattadyogyadravyaM edhitaM hitaM nivartakaM bhavatItyarthaH / zoSakapoSakadravyasya iyaM vyavasthA kRtA / evaM pratimAsaM cikitsAkaraNaM kartumayogyam / vardhiSNoH zarIrasya vRddhikaraNadravyAdanameva yogyamityasvarasAdAha-yAvaditi / yAvadvArdhikAstatra bheSajAH // 94 // vArdhikadravyamAtraM prazastaM bhavati / tathA cedatiprasaGgassyAt / yAvacchabdArthamahimnA yAvadyogyarasavavyAdanaM vivakSitAmityarthAt / na kevalaM yAvadvArdhikadravyaM vRddhikArakaM bhavati, kAlavazAt zoSaka kAryaguNasvabhAvatvAt ityata Aha-- sarpiSeti / sarpiSA poSyapoSakAH // 95 // yAvadvArdhikadravyaM sarpissaMyogAnalapAkajanyaM saMskAraviziSTapAkarasavaddavyaM kAryakArakaM bhavati, snehavavyasaMyogajanyavArdhikaguNaprApakadravyatvAdityarthaH // 'a laGghanAdinA doSe kSINe sati dhAtuzoSe sati tatra poSakadravyaM kAryakArakaM "aso poSaNakaro bhavatIti " / tatra zoSakadravyeNa nivartakakaraNaM ayogyamityata Aha--neti / na poSakakAle zoSakAH // 96 // poSaka kAryakaraNayogyakAle zoSakadravyakAlocitakaraNaM ayo gyamityarthaH / nanu poSakAzca zoSakAzca loke vyavahArayogyAH SaDrasA eva / ekaikarasavaddavyasya ekaikadhAtupoSakatva prayojakatvamAgatam / tAvatpoSakatvasya svata eSa siddhatvAt / rasavahUvyAtiriktadravyAbhAvAdityasvarasAdAha - par3asA iti / For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 100 www.kobatirth.org AyurvedasUtre SaDrasArasaptadhAtupoSakAH // 97 // rasAsRjorekaikayatkaSAyarasavatpoSakatayA raso hyasRk // raso vai saH // Acharya Shri Kailassagarsuri Gyanmandir janayitA ca ? ta smAdekarasapradhAnatvAdityAzayaM manasi nidhAya SaDrasAnAM saptadhAtupoSakatvaM vaktaM sukaramityarthaH // tathAhi - saptadhAtuguNakaM tasyopakArakaM teSAM SaDrasa poSakatvasya svata eva siddhatvAt / tasmAdidamasaGgatamityasvarasAdAha - rasa iti / 98 // 99 // - rasadhAturasRgbhavati ekarasajanyatvAt / antassthitassan raktamityabhidhIyate / sa eva bahirgatazcet svedarUpeNa sravati / tadrasanendriyaM USmaNA bahirgataM bhavati / raso lAlArUpaH sa eva razmiH / tajjJAnavAnAtmA / tadviSayaka jJAnamAnandahetukam | rasanendriyajJAnagrAhakajJAnagocarajJAnaM yasyAsti tasyaivAnando bhava tItyarthaH // dvirasArtha jaGghayoH nAsikAyAH zuddhAzayaM mAsi mAsi prathamata vRddhissarvajantUnAM yogyayogo nava // ityAyurvedasya dvitIyapraznasya bhAvyaM yogAnandanAthakRtaM suprasiddhaM mahAjanasammataM pratisUtravyAkhyAnapUrvakaM ayurvedabhASyaM lokopakArakaM saMpUrNam. For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ayurvede tRtIyapraznaH. nanu rasajJAnaM labdhvA''nandI bhavatIti sUtravyAkhyAnaM kRtam / tazcintya jIvAtmanAM AnandAnubhavavattvaM, bAhyendriyANAM bAhyArthaviSayakagocarajJAnaM AnandahetakaM na bhavati, tadviSayakajJAnAnubhavasya indriyArthasaMyogakAlamA AnandahetukaM, tadvinAze sati tannAzAt / bAhyendriyaviSayAnubhavasya tatsaMsarganAze sati tannAzAt itysvrsaadaah-athti| atha yogAnuzAsanam // 1 // athazabdenAnantarya suucyte| SaDsabadravyAdanasya zarIradAwkAryahetutvaM sampratipAditam / tasmAdRDhataradhAtava AtmamanasaMyogasampAdanArtha hetubhUtAssaMtaH tadviSayakazAnAnubhavAnanda antarindriyAtmasaMyogajanyaM bhavatIti manAsa nidhAyAha jIvAtmanaH paramAtmAnusandhAnamAnandahetukaM bhavatIti / nanu yogAnuzAsanamapi ajIrNAbhAvasampAdanArtha kAraNaM bha. vtu| tathA sati AmanivRttereva phalatvAt aniSTaparihAramAtra phalaM labhyata ityata Aha-tasmAditi / tasmAdyogaH phaladaH // 2 // viSayAnubhavo viSayAnandahetukaH / AtmAnubhavo'pyAtmAnandahetukaH, AnandahetukakAryasya ubhayorapi samAnatvAt / yogAnuzAsanena kimAdhikaphalaM labhyata ityAzaGkaya anityaviSayakajJA For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre nagocarajJAnajanyakAryamanityaM bhavati / Atmano nityadravyatvAta nityadravyaviSayaka jJAnagocarajJAnameva Anando bhavati / antari ndriyasya manasaH AtmagocarasvabhAvatvena sarvakAle AnandAnubhava labhyata iti AtmamanassaMyogasyaiva yogatvAt yogaH zAzvataM phalaM prayacchatItya rthaH / nanu paramAtmano nityadravyAtvAdvibhutvAcca sarvadA manasa AtmanA samavetya sthitatvAt sarvadA AnandAnubhava eva bhavet indriyasyArthena samavetya prApyaprakAzatvaniyamAt / tajjJAnagoca. rajJAnaM Atmano viSayIkRtaM bhavatItyata Aha- prakRtIti / prakRtipuruSAntarmukhajJAnagocarapratyaya prakRtipari NAmo yogaH // 3 // 1 prakRtiviziSTapuruSaM viSayIkRtya antarindriyeNa manasA guNaviziSTaparamAtmAne viSayIkRte sati bAhyendriyArthaviSayajJAnavirAmeNa tAddazaguNaviziSTaparamAtmAnubhavasya paramAnandahetukatvAt tadviSayakajJAnayogaH pariNAmayoga ityarthaH / prakRtipuruSaviziSTadravyaM yadA viSayo bhavati tadA AnandAnubhava ityarthaH / tathA sati viSa - yAnandamuddizya prakRtiviziSTAtmaviSayakazAnaM paramAnandahetukamiti sarvadA ayamAnandAnubhavaM viSayIkarotu kiM bAhyendriyaviSayagocarajJAnena, alpAnandAnubhavahetukatvAdityata Aha-raja iti / rajaudrekAdasthiraM bahirmukhAtsukhaduHkhahetu ||4|| paramAtmA kaMcitkAlaM rAjasaguNaviziSTo bhavati / kaMcitkAlaM sAtvikaguNaviziSTo bhavati / kaMcitkAlaM tAmasaguNaviziSTo bhavati / yadA jIvAtmani rAjasAdiguNAH AtmabhAvA bhavanti For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 103 tadguNaviziSTa AtmA manasA saMyujyate, mana indriyeNa, indriyamarthana, indriyANAM prApyaprakAzatvaniyama iti nyAyasya dRSTatvAt / rAjasaguNasaMsRSTadoSavazAt AtmAnubhavaM pidhAya bAhyaviSayakasukhamanubhUyata ityrthH| yadA satvo jIvaH tAmasaguNaviziSTo bhavati tadA tAmasaguNaviziSTassan duHkhAnuSaGgaM sukhamanubhavatItyAhatama iti| *tamaudrekAtkRtyAkRtyAjJAnAtkrodhAdibhirniyamito mUDhaH // 5 // ___tAmasaguNAdhikyAt kAryavivekajJAnarAhityena mUDhamanAH krodhadveSAdibhiH tadviSayakajJAnamanubhavati / ISaNatrayaviziSTatadviSa. yakasukhamanubhUyata ityrthH| yadA satvasya sAtvikaguNAvirbhAvo bhavati, tadA dharmapratipAdakavedAntazAstreSvAsaktaH svadharmazAstrapratipAdyakarmAcaraNena sukarmajanyasukhamanubhUyata ityAha--sAtviketi / sAtvikodayAtsukham // 6 // / duHkhAbhAvasAdhakazabdAdipravartaka sAtvikam / jIvaH sAtvikaguNAvirbhAve sati taddharmapratipAdakakAryakaraNena svargaviSayakasukhaM bhuGkta ityrthH| nanu jIvAtmanaH kadAcidrAjasaguNAnubhavaH, kadAcittAmasaguNAnubhavaH, kadAcitsAtvikaguNAnubhavo dRzyata iti pratipAditam / niyamena triguNAnubhavasya ko heturityAkAGkSAyAmAha - madhureti / * tama udrekAtsatyAjJAnAt krodhAdibhirniyAmitaM mUtram // diyA:khAbhAvasAdhakazabdAdipravartakaM sAlikam / For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 Ayurveda sUtre madhurarasAnAdanAdanusAtvikaguNahetukam // 7 // madhurarasaviziSTamannaM yo bhuGkte sa sAtvikaguNavAnbhavati / sa jIva aupAdhikaguNaM bhuGkte / triguNA madhurAmlakaTurasAdanahetukA ityAha-amlIti / amlIbhUtAnAdanaM rAjasaguNakArakam // 8 // kaTukAstamoguNahetukAH // 9 // yasya madhurarase prItirAste sa mumukSurbhavati / sa itararasAnAdanaM vihAya madhurarasavadravyaM bhuGkata ityAha-mumukSoriti / mumukSormAdhuryam // 10 // madhurarasavahavyaM mokSahetuH rAjasatAmasajanakarasAbhAvatve sati sAtvikaguNahetukarasavadavyatvAt / yo rasaH sAtvikaguNaprado na bhavati sa mokSado'pi na bhavati, kaTurasavat / sarvadA mumu. kSubhiH mAdhuryarasaH pAnayogyo bhavati sAtvikaguNahetukamokSaphalaprado bhUtvA sAtvikaguNakArakatvAt / sAtvikaguNasya mokSahetukatvAca / nanu rAjasaguNena sukhAnubhave sati sukhahetubhUtArthatatvajJAne sati sukhaviSayakatAratamyAnubhavo bhavati / nityAnandAnubhavaM mokSahetukasukhaM madhurarasajanyam / AmlarasajanyaM rAjasaguNaviSayakasukhamanubhUyate / tasmAddhayopAdeyavivekazAnaM rAjasaguNajanyasukhAnubhavavyatirekeNa mokSahetukahAnajanyasukhaM jJAtumazakyamityasvarasAdAha-Amleti / For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tRtIyapraznaH Acharya Shri Kailassagarsuri Gyanmandir AmlarasAdanAtsukhamekamanubhUyate // 11 // amlarasajanyasukhaM dRSTAnubhava dezadehakAlantarabhAvya mokSAveyakasukhaM pratyakSAnubhavamityarthaH / tasmAdidameva mukhyamiti ekazabdena jJAyate / sukhaduHkhAbhAvaprayojakatvaM taddaHkhAnubhavaM vinA jJAtumazakyamityata Aha- uSNeti / 'uSNaraso duHkhAnuSaGgAtsukhaM janayati // 12 // 105 sukhAnubhavo duHkhAnubhavAbhAvasya sukhatvAdityarthaH / manu duHkhakArya kArakakaraNajAtaduHkhaM anubhavaikanAzyam / sukhajJAnaM tu duHkhaanubhvpuurvkm| sukhAnubhavasya duHkha bhAva kArya pratiyogikAbhAvAnubhavajJAna pUrvakatvAt / duHkhAnuSaGgaH sukhamapi duHkhahetukamapi bhavati / sukhaduHkhahetukArya hetu ka sAmagrIparipAlanameva puruSArtha eva phalaM bhavedityAzayaM manasi nidhAyAha --tadeti / 'tadA draSTussvarUpAvasthAnam // 13 // draSTurIzvarasya svarUpAvasthAnaM jagatsvarUpaM yasyAsti, sa Izvarastu jagatsvarUpo bhUtvA tiSThati / tasya sukhAnubhavasya duHkhAbhAva kArya pratiyogi kAbhAvAnubhavasyaiva puruSArthatvAt / draSTuH svarUpAvasthAnaM sukhadu khAnurUpaM bhavatItyarthaH / tasya jagatsvarUpazarIraM bhogAyatanam / sukhaduHkhAnubhavo bhoga ityarthaH / 1 USaNa " tadA draSTassvarUpAvasthAnAvRttya sArUpyamitaratra - A tadA draSTussvarUpAvasthAnaM / vRttirUpyamitaratra -- B / yoga I. 3 AYURVEDA 14 For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 AyurvedasUtre nanu paramAtmana Izvarasya nirlepanatvAt nirguNatvAt nisthAnandAnubhavavattvAt tasya sukha khAdivaicitryaM kathaM saMbhavati zarIrAdhiSThAnatvasya jIvAtmaparamAtmanoH samAnatvAdityata Ahasukhati / 'sukhaduHkhamohAtmika dyaastryHpraadurbhvnti||14 ahaM sukhI ahaM duHkhI karmAdhInakarmoMpAdhikarUpaH prakRtyA. kanvAt / yadA jIvAtmani AvRtte sati- AtmanaH mAyAza balitatvAt tAvanto dharmA upalabhyanta ityarthaH / ata eva karmAdhikAritvaM jIvAtmana u labhyate / Atmana eva mokSAdhikArisvAdurasAnnAdanaM tasyaiva labhyate / tajanyasAtvikaguNo mokSo. pakArako bhavati / yadA AmlarasAdanaM upalabhAte tadA rAjasaguNAvirbhAvo bhavati / tena kevalaM sukhaM bhu / kaTurasadravyAdanaM yadA bhavati tadA duHkhAnuSaktasukhamanubhUyata ityata Aha-taditi / tadrajastahetuguNabhUtajAtam // 15 // tadraja iti tacchabdena satvarajastamoguNA vivakSitAH / teSAM madhye prathamaguNarajoguNakArya hi Amlarasapadravyam / rajoguNabhU. tasya AmlarasabadravyaM kAraNaM bhavatItyarthaH / tatta satvaguNakA. ryasya svAdurasalavaNarasanyatvaM tamassatvaguNayoH hetubhUtAdityarthaH / sUtre hetava iti bahuvacanayogasya vidyamAnatvAt tamassatvayorapi grahaNam / nanu uktarItyA svAdvamlalavaNarasAnAM yojakaM satvarajastamoguNajanakamAtra pratipAditam / vAtapittakaphajanyarogANAM nivartakarasadravyasya anyathAsiddhatvAt tannivartakadravyAddhInena janyarogAH kathaM nivartanta ityata Aha-yatheti / ' sukhaduHkhamohAtmikA nivRttayaH prAdurbhavanti. C, For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 107 yathAroganivartakAH shosskposskaaH|| 16 // svAdurasavadravyaM satvaguNahetukama / AmlarasavadravyaM rajoguNahetukam / lavaNoSNarasavadravyaM tamoguNa hetukam / na te roganivartakAH / kintu zoSakapoSakadravyAdanAdeva anekadravyayogatvena bahurasavaddavyaM roganivartakaM bhavediti vaktavyam / rogastu yadA AvirbhUto bhavati tadA saH anekAmayAnanujAyate / tatra tadroganivartakena anekarasahavya bAhuLyena bhaavymityrthH| ___ nanu atra satvarasavadavyaM vA roganivartakam ? yatviAcedrasabaddavyaM vA? nAdyaH atiprasaGgAt / yatkiciddavyAdanamiti cet tadA ekarasava6vyAdanenApi bhAvyam / tathA sati anyathA siddhamiti asvarasAdAha---yogyeti / yogyayogo yogaH // 17 // yAvadrogAnusArinidAnajJAnaM tattaddasavadavyanidAnajJAnapUrvaka anekarogAmagatarogasya bahurasabaddavyayoganivRttisAmagrIkatvAt iti / RApareva hi jAnAti dravyasaMyogajaM phalama / bheSajakalpavacanaM tu dezakAlAnuguNyena saGgahItaM yathAvidhi // sthApita bheSajaM tastaiH kalpanaramRtAyate // yathArogAnusAritattadvidhicodinarasavAhuLyayogatvaM roganivartaka bhavatItyaryaH / . nanu "adhikaM naiva dRSyate' iti nyAyena anekasvAdurasavadvyaM vAyunivartakam / anekAmlarasabaddavyamelanaM pittaroganiva For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 Ayurveda sUtre takam / aneka lavaNoSNarasabaddavyaM kaphanivartakam / etAdRzayogakalpanameva yogyayogo bhavedityasvarasAdAha citteti / cittavibhramo viparyayaH // 18 // yAvadrogApattarasavadavyameLanavyAtarekeNa yogakaraNaM viruddhayogo bhavati / tattu cittavibhramo bhavati / cittaM manaH / tayoraikyena rajatatvAbhAvavati zuktau rajataM yatra bhAsate tatra cittavibhramo bhavatItyarthaH / nanu rajatatvaprakArakajJAnagrAhakasAmagrIviziSTapurovartinaM yadA viSayIkaroti rajatatvaprakArakajJAnagrAhakasAmagrayA tadviziSTameva bhAsate hapaTTaNAdau tathA dRSTatvAt / yAvajJAnagocarasAmagrathA anAvAt cittavibhramaH kathaM lyAdityasvarasAdAhaataditi / atasmistaditi pratyayaH // 19 / / yatra rajatatvAbhAvavati zuktau rajatatvaM bhAsate tattat / ata: smin anyasmin taditi bhramo jAyate / tatra vikalpaH, tadviSayakajJAnagrAhakasAmagrI tadviziSTArthameva gocarIkaroti, purovartigrAhakasAmagrathA satvAdityata Aha-pitteti / pittAdhikaikajAtAtpItazAGaH // 20 // pittaprakoparalAdanena pittarogodbhavo bhavati / tatra kAcakAmAlAdirogavazAt zvaitya guNaviziSTapurovartini pItaguNavizi. To'yamiAte jJAnaM jAyate, tattaddoSavazAt / tacca taddoSaviruddhAdanAdbhavati / tadA pItazzaGkha iti jJAnaM jAyate / For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyaprazna: 109 manu sarve vyAdhayaH doSatrayajanyAH / te sarve'pi tattadrasAdanajanyAH / ataH sUtre pittaviruddhadravyAdanAJcittavibhramo bhavatIti yattazcintyam / zvai yaguNaviziSTe zaGke patio'yamiti jJAnaM bhaaste| tadayuktamityasvarasAdAha-seti / sA pratItiH pittaviruvAhArajanyA' // 21 // bhramaviSayakajJAnaM ca pittajanyam / pItazzaGkha iti jJAnaM ca zuddhapittaviruddhAhArajanyam / pavanapittarogajanakaviruddharasajanyatve sati tadviruddhAhArajanyatvAt yannaivaM tannaivaM yathA ghttaadiH| nanu zuktau idaM rajatamiti bhramaviSayakajJAnaM jAyate / pItaizaGkha ityatrApi tathA prtiiyte| tadubhayaM yAvadvyarasavavyAdanajanyanivartyabhAvakAryahetubhUtadravyaM tadviruddharasavaddavyAdanakAyahetupUrvakaM rasavirasajanyarogAbhAvakArakadravyatvAt, yannaivaM tannaivaM yathA ghaTaH / nanu yatkiMcihavyaM viSayIkRtya atyantanirIkSaNAt pUrva pramANatvenAnubhUtamapi tatraiva saMzayo jAyate / tatra rasavadavyAdanaM heturna bhavati ityata Aha-atIti / "atinirIkSaNe doSapramAyAM saMzayo bhvti||22 indriyArthasannikarSe sati tadarthaviSayakajJAna jAyate / tadviSaye tatraiva tatkAle atinirIkSaNadoSavazAdbhamo bhavati / tatrApi pUrvajAtarajatapramAviSayakazAnaM atinirIkSaNadoSajanyaM na saMzayazAnastha nivartakaM bhavatItyarthaH / 1 cakSurdoSajAtA ca / tatkAlocitakAryakAraNam / ityadhikapATha:-A. B. ' atinirIkSaNadoSAtprabhUtAyAM saMzayo bhavati- A. B, For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 AyurvedasUtre nanu yadviruddharasavadavyAdanaM yAvadrogahetukaM tadviruddhadravyAdanaM tattadroganivartakamiti vaktavyam / tathA satyamadhurarasajanya. rogANAM nivartako madhurarasa eva bhavati / yathA kadaLIphalavirasajanyarogasya ajIrNasya kadalIphalarasadravyAdanaM nivartakamiAte vaktumazakyamityarthaH / kiMtu AmlarasAdyA nivartakA bhaveyuriti tAtpayam / yAvadavyAdanajJAnaM yatkAle yathopalabdhaM tatkAla eva pUrvadinAnnApekSayA ..dhutarAnAdanaM pathyaM bhavatIti tatkAla yogyadravyeNa prathamadinajanyarogasya tatkAlocitarogAbhAvakAryasya prAgabhAvaparipAlanaM puruSArtha ityarthaH / nanu rasavirasAnnAdanAjAtapramApratItasthale yathA ghaTajJAnagocarajJAnAnantaraM tatraivAtinirIkSaNena cakSurdoSavazAt tatpratItiviSayatadviSayatAtkAlikasaMzayaH katha syAdityasvarasAdAha --- atynteti| 'atyantAnimiSadRSTayA cakSurindriyadoSastambhavati // 23 // tahoSavazAt tatpramA atatpratItiviSayasthale doSagrastendriya. gocarajJAnajanyapramAyAH saMzayajJAnasya aprativandhakatvAt tatra sazayo bhvtiityrthH| na pIDayedindriyANi na ca tAnyatilAlayet / etadvacanAnusAreNa indriyAtilAlanameva animiSadRSTirita na saMzayaH / viruddharasAdanajanyaM na bhavatIti vizeSadarzanasAmagrIsaMzayapratibandhakAt tannivartakarasAdanasAmagrI ? tasya janakatvAbhA ... 1 A. B. kozadvaye'pyetatsUtraM na dRzyate. For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyaprazna: 111 vAt / yadA yasya bhramo bhavati tasya rAjasatAmasaguNapratipAdakasAmagrayA bhinnatvAdityasvarasAdAha raja iti / rajastamoguNahetukadravyapariNAmakAt 'pittAdvibhramo bhavati // 24 // rAjasaguNajana kAmlarasavirasAvyAdanaM tadguNapradhAnajanaka mahenukam / tA prasaguNajanakalavaNakaTurasavirasabaddavyAdanaM tadguNapradhAnajanakabhramahetukam / tasmAdbhamastu rasavirasajanyaH / saMzayastu na tathAbhUta ityrthH| nanu yatsaMzayavyatirekanizcayo yatpravRttipratibandhako tannizcayastaddheturanumitau vyAptiriveti nyAyazAstrAnusAreNa animiSahaSTidoSa vaMzAdeva bhramajJAnaM sambhavatItyata Aha taditi / tadviSaye cAkSuSANyanubhUtArtheSu // 25 // anyeSAM pramAtvenAnubhUtArthe sa eva viSayo yasya tasmin tadviSaye bhramI yasya bhavatIte sa bhramo nivartakena nivartyaH / nanu indriyArthasannikarSAnantaraM ayaM ghaTa iti jJAnAnubhUtArthe jAte sati mamotpannaM jJAnamapramANAmeti yo mAnasikabhramo jAyate tdyaavdsvvyaadnjnyroggrstendriyjnyaangocrtvaabhaavaaditysvrsaadaah-yaavditi| yAvadgarbhAzayasthaM piNDaM taavddvypripaalnm|| yAvadgarbhAzayasthaM mana ityarthaH / asminmanAsa cakSurindriyajJAnagocarabaTaviSayakamanasi anyotpannajJAnaM atadviSayakaM tadartha pravRttau na samartha pravRttijanakatvAbhAvAt bhramaviSayakapramAvat / 1 pattADramo bhavati-A. B. For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 Ayurveda sUtre . yAvadvirasadanAdanajanyarogagrastendriyagocarabhramazAnaM manoviSayakaM mAnasikabhramAnubhavajJAnagocarasAmagrIviziSTatvAt / tajjJAnaviSayakaM piNDaM tadbhamanivartakarasavadavyAdanaparipAlanam / bhramaviSayaka jJAnaM tannivartakarasadravyebhyo 'rakSaNIyamityarthaH // nanu bhramotpAdakavirasadravyAdanAbhAvakAryahetubhUtArthAdane sati adoSAssantaH tattadindriyArthasannikarSe jAte sati tadvati tatprakArakatvAnubhavAt tatra bhramo na jAyo, saMzayajJAnajanakasAmagrayabhAvAt / bhramapratyayaviSayagocarASiyakajJAnagocarajJAnAnubhavena tasya bhramAdyabhA viSayakatvAn / tajjJAnaviSayakapiNDasya bhramasaMzayajJAnaviSayakatvena yatkiciddavyAdanakAryAsaMbhava ityAha--- adoSeti / adoSajAtapiNDaM kacinivartayeta // 27 // AzayA duSTAssantaH indriyArthasannikarSe sati bhramAviSayakameva gocarIkurvanti / tatsAdhAraNajJAnaviSayakasya adoSagrastendriyaviSayakajJAnagocaratvAdityarthaH // nimitte hi pathyaM bheSajam / / 28 // nanu nimitte sati rogo jaayte| tatraiva pathya kAryam / tatra ladhvannAdanaM pathyam / tathAca yadA AzayA doSaduSTA bhavanti tatra hInAdane AzayAnAM riktatvamastIti vaktavyam / 'rikta vAyuH prakupyate' iti sUtrArthAnusAreNa tatra vAyoH prabalatvAt samyaggatyAzayAbhAvatvAzca indriyaNi savikArANi bhavAnta / tatra pathya bheSajamiti sUtraM na saGgatamityasvarasAdAha yAvaditi / nivartanIyamityarthaH-iti supaThaH. ka citrivartakainai nivartayati / --B For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 113 yAvadAhArapariNAmajAtAH kliSTAH // 29 // yAvahinabhojanamapi AzayAnAM klezakArakam / hInabhojanamapi AzayAnAmatiklezakArakam / tadubhayamapi pathyaM na bhavatIti kRtvA sUtrameva AkSipatItyarthaH // kliSTAH klezAH, akliSTA aklezAH // 30 // kliSTAH klezA bhavanti / akliSTA aklezA bhavantItyarthaH // nanu hInabhojanAjAtarogasya atibhojanamapi pathya na bhavati / atibhojanAjAtarogasya hInabhojanamapi pathyaM na bhavati / ubhayorapi nivartakaM vaktaM na zakyata ityasvarasAdAha-yAvaditi / yAvatprastutamaharahabhaiSajama // 31 // aharaharbhuktAnAmajIrNAmAvakaraNena AzayAnAM bhuktatvaM yatra bhAti / AzayA nirduSTAssantaH yatrendriyANAmarogasvapratipAdana tAvadvocarazAnameva tadvati tatprakArakatvaM vaktuM zakyata ityrthH|| ___ nanu AzayeSu rikteSu vAtaprakopo bhavatIti pUrva prtipaaditm| idAnImapi yAvadrogANAM prastutatvaM nAma AmAzayasya bhuktakaraNatvaM vaktavyam / tathA sati pratyahaM riktakaraNatvaM na yogyamityakharasAdAha-yAvaditi / / __ yAvadudbhUtazoSakaguNajAtA rujaH 'tattadudbhUtapoSakadravyaM tatra bheSajam // 32 // __ yAvatkAryANAM kAraNIbhUtarasavavyAvirbhUtazoSakadravyajAtarujAM nivartakIbhUtaniSThapoSakadravyaM tAvadrogANAM bheSajaM nivatakaM bhvtiityrthH|| ___tattadbhUtahitaguNavatpoSakadravya. AYURVEDA, 15 For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 AyurvedasUtre pUrvasUtrasyAsvArasya nissArayan aah-aameti| . . *AmanissaraNakArya kartavyam // 33 // pratyahaM AmanissaraNakArya kartavyamiti boddhavyam / "mamaAmavRddhiH jAtA" iti jJAnAnantaraM AmanissaraNakArya vidhiriti jJApanArtha AmanivRttikaraNameva "pratyahaM mama AmavRddhijarjAyate" iti yasya jJAnamAsti tAdRzaM prati idaM bheSajaM bhvtiityrthH| ___nanu zoSakadravyAdanajAtarogANAM poSakadravyaM tatra bheSajamiti vaktuM na zakyate / zoSakadravyAdanaM nAma zuSkadravyAdanam / tena ajIrNe jAte sati tannivRtyartha laGghanameva kartavyam / tatra nivartakIbhUtapoSakadravyaM bheSajaM bhavatIti rukapradarzanAnantaraM laGghanena doSaprakopanivRtti kRtvA dhAtvabhivRddhayartha poSakadravyaM tatra bheSajaM bhavatu, AdAveva rukpradarzane jAte prathamata eva poSakadravyapradAnena doSAH prakupitA bhveyuritykhrsaadaah-yaavditi| - yAvaddhAtvaGkarAbhivardhakadravyAbhAvajAtarogAH tatpoSakasaMskArayuktasnehAdayo nivartakAH // 34 // kiMcidviruddharasadravyAdanajJAnena rogAvirbhAvAtpUrvameva tannivartakena nivartayituM sukarameva / tadravyAnnAdanAdeva nivartayituM zakyate / anyathA rogAGkure jAte sati tannidAnahetubhUtAGgAvibhIvaparyataM nivartakena te nivAM bhaveyuH / dhAtuSu vyAdhyakurAvi. bhIvakAryAbhAvakAraNAjAtarujaH tatra poSakadravyayuktasnehAdayo nivrtkaaH| anyathA tatpoSakadravyayuktasnehAdyAH tadravyaissa hitAH. tatpAna bhyaGgAvalepanAt vyaadhiinivrtyntiityrthH| * kozAntare idaM sUtraM na dRzyate. For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtayiprazna 115 nanu sarveSAM sarvapadArthAdanasya prastutatvAt sarvadravyAdanaM rogahetukaM bhavati / yAvadrogANAM yAvaddvyANAM kAryakAraNabhAve jJAte sati idaM vyAdhihetukaM dravyaM idaM vyAdhinivartakaM dravyaM iti tayoAptigrahe sati tathA vaktuM zakyate / sarvatrApi tathApyananubhavena tayoApterabhAvAdityasvarasAdAha-mAturiti / mAturAhArarasAhArajanitAvayavasthitarasAHpravatakAH // 35 // ___ tatra zizUnAM stanyapAnAdanena yAvaddhAtuSu vyAdhyakurAvibharbhAvakAryAbhAvakAraNAjAtarogANAM tannivartakIbhUtAH zASakapoSakAdayo mAtuH rasAhArapariNAmena sarvarogaprAgabhAvaparipAlanam / stanyapAnena arogAssantaH "zatAyuH puruSarazatendriyaH" iti rogakAryapratibandhakasya vidyamAnatvAt nivartakanivartyAnumitau vyAptirgRhItuM zakyata ityarthaH / ___ nanu mAturAhArarasAhArajanyAvayavasthitarasA vA AmayanivartakA iti prtipaadynte| virasAdanena mAturvikAra jAte sati. tatra payassthitarasAH anivartakA bhavanti pravRttyAdihitA ityasvarasAdAha-avikAramiti / avikAraM nirIkSyainAM mAtRjaM pAyayet // 36 // . mAtusstanyapAnaM zizorAmanivartakaM na pravartakaM yadA bhavati tadA enAM mAtaraM roganivartakadravyebhyaH avikAro yathA bhavati tathA kurvan tajanyAzazUn mAtRjaM stanyaM pAnayogyaM pAyayedisyarthaH / zizoH poSakazoSakadravyamapi pravartakaM bhavati / kevalaM stanyapAnamAtraM na pravartakamityata Aha yogyati / For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 AyurvedasUtre yogyadravyeNa ca tAnpoSayet // 37 // yogyadravyeNaiva ca tAn poSayet / mAtRstanyapAnAdinA ajINe jAte na snehadravyaM tatra prayojakaM bhavati / tattadrogopayogayogyayogayuktaM ghRtaM ca tailaM ca nivartakaM bhvtiityrthH| tadeva yogyadravyamiti tArpayam / tAn zizUn pratyahaM poSayedityarthaH / ___ nanu mAtRstanyapayaH tajanyazarArANAM rogagrastAnAM tatpayo nivartakaM bhavatItyuktam / itaH pUrva SaDsavahavyANAM nivartakatvaM pratipAditam / idAnI mAtastanyameva sarvavyAdhInAM nivatakaM bhavatItyuktam / tathA cet SaDsavahavyANAM nivartakatvaM na syaadisysvrsaadaah-yaavditi| yAvatstanyapAH tAvadvAlakAH stanyapAnam / / stanyapAnaM zizUnAM dhAtupoSakaM annAdanAhatukatve sati rasavahavyapoSakahetukatvAt / annAdanaM tu na dhAtupoSakaM annA. danAyogyadhAtupoSakatvAt poSakadravyajanyatvAJca ityanumAnavidhayA mAtRjanyapayasAM zizordhAtupoSakatvaM anvayavyatirekapramANasiddham / yAvatstanyapAnopajIvyaM shishorshriirmiti| sarvadA mAtRputratvamAtraM zizutvajJApakaM na bhavatItyarthaH / mAturajINejAte sati tacchizostadajIrNavazAt tatsahazA AmayAssambhavanti / tatpratIkArastu kena kAraNena bhAvyaH / teSAM zizUnAM cUrNaghRtatailAdInAmasaMbhAktviAt , ayogyatvAzca / tattadAmajanyAmayAnAM tattadvidhivihitena nivartayitumazakyatvAt ityasvarasAdAhabAleti / bAlayogyanivartakaM kuryAt // 39 // For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tRtIyapraznaH * Acharya Shri Kailassagarsuri Gyanmandir 117 stanyapAnAhAropajIvya kAryaviziSTabAlAmayAnAM nivartakaM brUmaH / tannivartakaM recakaprasAdhyam / mAturAhArajAtastanyapAnena amitatvena jAtaruja ubhayazarIrajanyatvAt / prAyaza AmaprayA tattadvirecakaM sukumAradravyayogyakarmakaraNAt tattadvayAdhInAM nivartakamityarthaH / nanu cAkSuSapratItijanyapramApratibandhakalavaNoSNarasavaddavyasaMzayavibhramI cakSurindriyadoSajanyau / tannivartastu kathaM nivartata ityata Aha-zrotreti / zrotrendriyAcchabdajJAnam // 40 // zrotrendriyajanyazAbdapramApratibandhaka tiktarasavavyAdanaM tatsaMzayavyatirekAnvayau yajjJAnapramApratibandhako / kaSAyatiktamadhurarasAH parizuddhAssantaH nivartakA bhaveyuriti vaktavyatvAt / tathA sati rasanendriyaviSayakarasajJAnajanyapratItipratibandhakasaMzayavi bhramau kena kAraNena nivartanIyAvityata Aha- rasaneti / rasanendriyajanyabhramAdAma virasadoSAdikaikarasAtsaMzayavibhramau bhavataH // 41 // rasanendriyajanyazuddha rasajJAnapratibandhako svAdurasavavyAdanavibhramAdihetukau yatsaMzayavyatirekanizcayau yAvadindriyajJAnagocarapramApratItipratibandhako tadviruddhadravyAdanaM taddheturityartha / ghrANendriyaviSayaka gandhajJAnajanyapramApratibandhakasaMzayavibhramakena hetunA nivartyate ityata Aha-ghrANeti / ghrANendriyAdvandhapratItistathA // 42 // For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 AyurvedasUtre - nANendriyajanyazuddhagandhajJAnapramApratibandhakAmlarasavaddavyA. danaM bhramasaMzayahetukam / tnnishcystddheturityrthH|| zrotrendriyaviSayakazabdajJAnajanyazAbdapramApratibandhakasaMzayabhramau kathaM nivatyete ityata Aha-zrotreti / zrotrendriyAcchabdajJAnaM tathA // 43 // . zrotrendriyajanyazAbdapramApratItipratibandhakakaSAyavirasadravyAdanaM zAbdikasaMzayabhramahetukaM bhavatItyarthaH / tvagindriyaviSayakasparzajJAnajanyapramApratItipratibandhakatitarasavaddavyAdanaM tatsaMzayabhramajanakam / yatsaMzayavyatirekanizcayau pratibandhako tannizcayastaddheturiti nyAyenaiva nizcaya ityrthH| svagindriyaviSayakajJAnapramApratAtipratibandhakadASAnivRttyartha poSakAdhikyazoSakadravyayogyakAraNaM tanivartakaM bhavatu / poSakadravyANAM nivartakatvaM svAdudravyayuktayogakaraNaM yasya bheSajaM nivatakaM bhavati tadeva tvagindriyamityata Aha-zoSakote / zoSakadravyAdhikyajAtAsRkpratibandhakapavanAnalagatijAtadoSaviSayakaviparyayajJAnaM pramApratibandhakahetukam // 14 // .. nanu paJcendriyaviSayakajJAnaM pratibandhakarutivartakaM bhavatu / poSakadravyayogArthazoSakadravyayogakaraNa kathaM bhavedityasvarasA. dAha-sAmiti / sArdradravyaM tra bheSajam // 45 // .. For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 119 ... sArdradravyaM nAma appayazca mUtraM ca madhu ca tailaM ca ghRtaM ca, idaM sAdravyaM bhavati / etadyogakaraNaM viziSya jhApyata ityrthH| ___nanu poSakadravyayuktAlpazoSakakalpakadravyayoga bheSajaM nivartakaM bhavediti pratIyate / idAnIM kevalaM sAdravyayogakaraNena kiM phalaM bhavedityasvarasAdAha-sasnehamiti / .. sasnehamAI kAryam // 46 // snehayuktadravyaM nivartakAmiti yathocyate tathA poSakadravyAdhikyajAtapArthivadravyaM cUrNIkRtyAvapet / tatpAkakaraNena nidravaM yathA bhavati tathA agnau vipAcya tatpAnaleenAbhyaGgAvagAhanAttattajanyapaJcendriyaviSayakapramApratibandhakaM nivartayituM tadeva bheSajaM bhavatIti na vktvy| / tatra pratyakSapramANena saMzayabhramayornivAraNasya zakyatvAt, ityAzayaM manasi nidhAya pratyakSapramANasvarUpaM vivicyate-cAkSuSeti / - 'cAkSaSapratItItarajanyabhinna viSayakajJAnapramA pramANam // 47 // cakSurindriyaviSayakajJAnAnubhave sati tadabhAvavati tatprakArakatvaM tajjJAnasya yathA viSayo bhavati tathA jAnuSapratItijanyetaratvaM tadbhinaviSayakazAnaM pramANamiti tAdRzapramANena bhramanivRttyAM satyAM tannivartakabheSajaM vinA tatpramANasya jJAtuM shkytvaadityrthH| nanu kAmilArogagrastacakSuSaH asmin zaGkha pAtaviSayakazAne jAte zaGkhaH zvetaH zaMkhatvAt ityanumAnapramANena na pItatva * cAkSuSapratItijanyetarabhinnaviSayakajJAnaM pramANam. For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 bhAyurvedasUtre bhramaH, nivartake purovartini pAtattvAnubhavasya balavattvAditi tattadoSarAhityameva bhramasaMzayapratibandhakaM bhavedityata Aha-nirdoSeti / nidoSacakSustatra janakam // 18 // tadvati taprakArakatvaM doSarahitacakSuSA gRhyata ityarthaH / nanu bhUyodarzanena dhUmAnayoAptigrahe sati dhULIpaTalaM dRSTvA yatra vahnibhramo jAyate tatra pUrvAnubhavavyAptigrahasya ado. SaviSayakatvAt bAhyajJAnaviSayakazAnagocarasAmagrIvirahAdeva bhramo jAyate / tamasya doSajanyatvaM na vktvymitysvrsaadaahckssuriti| cakSurgRhItalaiGgikajJAnaM pramANam // 19 // nirdoSacakSuSA bhUyo bhUyaH dhUma dRSTvA vahni pazyati, yatra dhUmastatrAgniriti / tatra doSajanakarasavahavyAdanaM na kaarnnm| tadabhAve'pi bhramadarzanAt / brAhyendriyaviSayajJAnagocarasAmagrIvaikalyAdeva bhramo jAyate / tatra rogotpAdakasAmagrathA aSTatvAt / bhramasaMzayau rogotpAdakasAmagrIjanyau bhramajanakasAmagrIjanyatvAt / tatra virasajanyarogotpAdakasAmagrayA niyamena dRSTatvAt / AgamapramANenApi bhramanivRtteH bhramo nivartya ityAha-bhrameti / "bhramAbhAvajanakamAptavacanamAgamaH // 50 // AptavacanajanyA pramA svadoSajanyapramApratibandhikA na bhavati / Aptavacanasya bhramAbhAvapratItijanakatvAt / tasmAdrasa. virasajanyadoSahetunA indriyagocarabhramaviSayakajJAnaM pratyakSeNa vA anumAnena pramANena vA AgamapramANena vA doSajanyabhramazAnaM nivartate / tatra doSA meiva kAraNatvapratipAdanAdityarthaH // bhramAbhAvapratItikaH For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH nanu dhULopaTalaM dRSTvA dhUmabhramo yatra bhavati tatra doSa eva hi kAraNam, na tatmAjanaka sAmagrI / tathA sati doSoMtpannakAle doSasAmagrIsatvAt sarvatrApi bhrama eva syAdityataAha-- doSIta / AYURVEDA doSajanyajJAnaviSayako viparyayaH // 51 // viparyayajJAnamAtrasya doSajanyatvAt pItazzaGkha iti bhramasthale zvaityAnumAnaM bhramanivartakaM bhavatItyarthaH / nanu zuktandriyaviSayaka saMsargAnantaraM zuktiviSayakajJAne jAte sati ahaM zuktiviSayaka jJAnavAniti pratItirbhavatei / tadanantaraM tatraiva anyasya bhramo jAyate / anyapuMsaH atasmin taditi jJAnamutpanamiti anyena vAkye prayukte sati zuktijJAnAnubhavAddevadattasya ca zabdajJAnAnantaraM mamotpannaM zuktijJAnaM pramANaM vA na veti pUrvAnubhUtaviSayikAyAM devadattasya ca zuktijJAnaviSayakapratItI vikalpo jAyate / tadbhUmajJAnaM rasavirasajanyaroga hetujaM na bhavatItyasvarasAdAha zabdeti / 'zabdaprayogajanitajJAnapratItiviSayo vikalpaH // madindriyArthagocarayogyapurovartidravyaM zuktitvajJAnaviSayaka - jJAnaM bhavitumarhati samarthapravarttakatvAt / asminviSaye tadutpannaM jJAnaM rajataviSayakaM saMzayajJAnagrAhaka sAmagrIvyatirikta sAmagrIjanyatvAt etadrajataviSayakajJAnaM apramANaM asamarthapravRttijanakatvAt ityanumAnAvedhayA saMzayanivRtteH kartuM zakyatvAt / atra saMzayabhramajanakarasavirasadravyAdanasya addaSTatvAt paraprayuktavA - kyajanyajJAnaM pramAviSayakaM bhavatItyarthaH / 1yoga. 1. 9. 121 For Private And Personal Use Only 16 Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 AyurvedasUtre nanu idaM purovartIndriyaviSayakaM pramApramAgocarobhayajJAnaprAhakasAmagrIviSayakaM zuktirajatobhayaviSayakajJAnagrAhakasAmagrIjanyatvAdityasvarasAdAha-saditi / sdstsmbndhvivekvishirhitjnyaanvissykm| AsmiAnvaSaye devadattasya jJAnaM zuktiviSayakam / yajJadattasya jJAnaM rajataviSayakam / etasmiAnvaSaye sadasajjJAnagocarajJAnamidamiti nirNetumazakyatvAt idaM jJAnaM na rogajanyaM, kiM tu anyaprayuktavAkyajanyaM, tadanyajJAnasya rogajanyatvAt / mamotpannazAnasya arogajanyatvAdeva sadasadvidhivirahitajJAnaviSayakaH sa eva saM. zayo bhvtiityrthH| itaH paraM kaizcivyAkhyAtaM vyAcaSTe-sacchabdasya purovArtazuktikAzakalaM indriyaviSayakamartho bhavati / tatpadArthamuddizya haTTapaTTaNasthitarajatasadRzacAkacazyAdisAmagrIjAtapurovartijJAna - viSayakazukto anyasya idaM rajataM iti zAnaM tadajJAnaviSayaka asadviSayakaM vA sAdhyaM, tatsambandhAvavekajJAnAmatyacyate / tadvirahitajJAnasya yaH padArthoM viSayo bhavati sa evArtho jJAnAdhi Sayaka ityarthaH / / nanu itarapadArthajJAnarAhatajJAnaviSayakaM pramAtvamiti vaktavyam / tathA sati asmin jJAnaviSayakazAnakAle sarvapadArthasAmagrayabhAvAt kathaM purovartijJAnaM pramAtvena jJAtuM zakyata ityasvarasAdAha - abhAveti / 'abhAvapratyayAvalambanA vRttiH nidrA // 54 // nitarAM purovartiviSayakajJAnagotrarajJAnagrAhakasAmagrIkAle yoga. I. 10. For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 123 tAdatarapadArthajJAne sati itarAbhAvavati pramANatvaM jJAtuM zakyata evetyarthaH / sA pratItiH tiktakaTurasavavyAdanAdbhavati // nanu sarvapadArthendriyasannikarSasAmagrayAM satyAM tattatsAmagrayA tattadartho grahItuM zakyate / tasmAt sarvapadArthaviSayakajJAnagrAhakasAmagrI yAvajjJAnasAmagrI zuktiviSayakajJAnagrAhakasAmagrI tAvatmAmagrayAH tadAnImasaMbhAvitatvAt kAcitsAmagrI vaktavyA / sA sAmagrI tiktakaTurasadravyAdanasAmagrI yasyAsti sA sAmagrI sarvapadArthagrAhikA bhavatItyarthaH / nanu sarvapadArthataratvaM zuktI kathaM sambhavati sarvapadArthAnAM sAnnidhyAbhAvAt / uktarItya purovartinaM grahItuM na zakyata evetyasvarasAdAha-pramANeti / 'pramANenAnubhUtArthAsaMpramoSaH smRtiH // 56 // pramAtvena pUrvAnubhUtArtha purovartiviSayakajJAnagrAhakakAle padArthatvAvacchedena pUrvAnubhUtapadArtha upasthitA bhavantItyatra na zaGkAviSayA bhavantItyarthaH / tAvadarthAn manasi smRtvA pramoSarAhityaM kartuM zakyata evetyarthaH / sAtvikaguNodayasAmagrI madhurarasavavyAdanasAmagrI / tena hetunA manasA padArthatvAvacchedena sarvapadArthAnsaGgRhya smartuM zakyata evetyAha-madhureti / madhurarasapariNAmAjAtasAtvikodayAt so'yamiti vyapadezaH // 57 // 1 yoga. I. 11 For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 AyurvedasUtre .. madhurarasavavyAdanaM yasyAsti tatparimANavazAt sAtvikaguNodayo bhavati / tatsAtvika guNamahinA sarvapadArthopasthiti manasA saGgahItuM zakyata evetyarthaH / tasmAtso'yamiti vyapadezo bhavatIti pratIyate / nanu zuddharasapariNAmena sAtvikaguNodayAt indriyArthasaMyoge sati tadvati satprakArakatayA taniSTaprAmANyaM grahItuM zakyate / virasAnnAdanena rogI bhavan atadvati tatprAmANyaM gRhNAti, tatra doSasAmagrayA balavattvAt iti rasavirasadravyAdanaM prAmANyApramANyagrAhakasAmagrI ityukte idAnI yogAbhyAsayazAtprAmANyaM grahItuM zakyata evetyasvarasAdAha-itareti / 'itarendriyayogavirAmo'ntarniyamito'bhyAsaH / svasya indriyArthasannikarSe sAta tajjJAnaviSayakajJAnaniSThAprA. mANyajJAnaprativandhakAH itarapadArthAropaNasAmagrIsaMpAdanaviSayA H itarazabdena pratipAditAH / svendriyaviSayajJAnagrAhakasAmagrayAM satyAM tadviSayakajJAnaM tadviSayakajJAnAbhAvazca / evamitarendriyayogavirAmaH / tadvirAmaH antarindriyeNa manasA antarAtmani abhyAsavazAt niyamitaH, tasya pratyayena niyamena purovartini prAmANyaM gRhyata evetyrthH|| iMdatvena jJAtaM vastu itarabhinnaM bhAsate / mamotpannaM jJAnaM saMzayabhramAnyaviSayakaM samarthapravRttijanakatvAt , ityanumAnavidhayA prAmANye gRhIte virasadravyAdanasya antassthitadoSajanyarogasya balavattvAt purovartini saMzayanivRttiH kathaM syaaditysvrsaadaahvissyeti| yoga, . 13. For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 tRtIyapraznaH -~~~~~~~~~ ~~ 'viSayavirAgataH pravAhotsAhAt punaHpunarabhinivezanaM vairAgyam // 59 // __ asyArthaH -khacakSurindriyagocaraviSayakanAnasyAviSayo rajatam / asmin bhrAntirAhityaM virAgatvaM, antazcittapravAhe zu. ktiriyamiti dhArAvAhikajJAnam / taddhayAnAhitazAne utsAhaH prItiH, punaH punarabhinivezanaM paunaHpunyaM bhRzArtho vA / iyaM zuktiH nedaM rajatamiti (saMzaya) kriyAdirAhityaM virAgasambandhi vairaagym| purovartiviSayaH zuktirbhavitumarhati rajataviSayakajJAnAviSayakatve sati saviSayakatvAt / manasi utpannazuktiviSayakajJAnasya a. prAmANyAbhAvatvaM sidhyatItyarthaH / nanu dhArAvAhikajJAnAnAM gRhItagrAhiNAmapi purovartinIda. ntvena rajatatvena apramAjanakavAkyajJAnena zuktau saMzayabhramajJAnaviSayakaM khata eva tadbhavatItyakharasAdAha -dRSTeti / 'dRSTAnuzrAvika vissytRssnnaavshkirnnsNjnyaastthaa| __pUrovartinIdantvena jJAnotpattiM vinA idaM zuktiviSayaka zuktiviSayakajJAnagrAhakasAmagrIjanyatvAt ityanumAnena purovartizuktikAzakale vigatatRSNA yasyAssApi vigatatRSNA, tasyA vazIkaraNasaMzakaM viSayo bhavatItyarthaH / nanu purovartini zuktau indriyArthasakalasAmagrayAM satyAM tadvati tatprakArakAnubhave sati so'nubhavo na bhramasaMzayajJAna 1 viSayadoSavikArakAntaH pravAhotsAhapuna:punarabhinivezanaM vairAgyam A. viSayadoSavikAragataH pravAhotsAhAsanaH punaHpunarabhinivezanaM vairAgyam-B. 2 yogaH, I. 1, 15. viSayavivaSNA' iti pAThAntaram. For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 AyurvedasUtra pratibandhakaH bhramajanakabhramagocarasAmagrasitvAt / tathA hibhavadutpannaM jJAnaM na zuktiviSayakaM, kintu tadrajataviSayakaM, haTTapaTTaNasthitarajataniSTha cAkacakyAdirUpaguNavattvasya samAnadharmatvAt, tasmAdityanumAnapramANena mamotpannaM jJAnaM bhramaviSayakaM ityanumAnapramANenApi nadvati tatprakArakatvasya jJAtumazakyatvAt / pratyakSa janyapramANajJAnasya anumitijanyapramApratibandhakatvAt / tasmAdubhayatrApi prAmANyAgrahAdi tyasvara lAdAha -tAbhyAmiti / tAbhyAM cittavRttinirodhaH // 6 // citte manasi vartata iti cittavRttiH / tAbhyAM pramANAbhyAM tadvati tatprakArakatvAgrahaH ramAvarasajanyarogahetukatvAdityarthaH // nanu ayaM zuddharasavavyAdanavAn bhavati / so'grAmANyAbhAvajJAnavAn bhavati / evamAkAreNa ubhayoAptigrahe sati apramAnAnaM vaktumazakyam / tathA hi -pramApratIkArakasAmagrI zuddharasavavyAdanasAmagroti vaktuM na zakyate / purovartini tadvati tatprakArakajJAnAnantaraM tasminviSaye anyasya doSavazAbhUmo jAyate / tena hetunA vAkyaprayogo jAtaH / etadutpannajJAnaM apramANaviSayakamiti vAkyazravaNAnantaraM etasyApi prAmANyaviSayajJAne sati saMzayo bhavati / virasAdanamapi aprAmANyapratipAdakasAmagrI bhavati, ityAzayaM manasi nidhAya bhramotpAdakasAmagrayantaraM prAtapAdayati-yAvaditi / yAvahAtusirAdisaJcaratprANApAnavyAnodAna'samAnAnilanirodhanaM bhramahetukam / / 62 // samAnAnilebhyo nirodhano yogaH.-A & B. For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 127 prANAdipaJcakAnAM nirodhanaM yatra dRzyate tatra rogotpattibhavati / tatpavananirodhanena AzayA duSTA bhavanti ! dhAtavo'pi duSTA bhavanti / tajjanyakAcakAmilAdivazAt saMzayAvibhramau bhavata ityrthH| nanu sarvatrApi saMzayabhramajanakasAmagrayAM prAmANyajJAnocchedassyAt ityasvarasAdAha -Asanneti / AsannaviSayakajJAnahetukAntarAtmA'ntaHkaraNayogAbhyAsavazAt .pavananirodhanAdarogI sa cirAyurbhavati // 63 // nanu ghaTendriyasannikarSAnantaraM tajjJAnagrAhakasAmagrayAM satyAM bhramajJAnAnubhavo bhavet / tanniSThaprAmANyamapi gRhyatAM nAma, itarendriyaviSayeSu tajjJAnaviSayakaprAmANyaM kathaM gRhyate ? paJcendriyaviSayajJAneSu virAgo nAma vizeSeNa rAgo virAga ityarthaH / tasmAtpaJcendriyaviSayajJAneSu vizeSeNa rAgo bhvtiityrthH| indriyArthasannikarSAnantaraM AtmamanassaMyogasakalasAmagrayAM satyAM yAvadviSayakajJAnamutpadyate, taddhetukaM prAmANyaM aprAmANyagrAhakasAmagrIvyatiriktasAmagrIjanyatvAt, madutpannaghaTajJAnaviSayakaprAmANyavat / AtmA jIvaH / antaHkaraNa cittam / tasya jIvAtmanA yogH| tadvazAt tatkAraNavazAt taviSayakajJAnagocarajJAnaniSThaprAmANyapratibandhakaM bhramajanakasAmagrI pavananirodhana arogakAraNaM, aprAmANyAbhAvasAmagrIjanyatvAt ityarthaH / nanu viSayapaJcakeSu virAgo nAma vizeSeNa rAgo virAgaH / zAstrasya viSayAnubhavamAtraphalaM labhyate / tena mokSavirodho bhavati / For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 AyuvadasUtra pratyuta sa vyAdhikArako bhavati / etena cirAyuSTraM kathaM prApyate ? itysvrsaadaah-tsmaaditi| tasmAtprANAdipaJcakaphalIbhUtaM kAryam // 64 // asyArthaH--zarIraM doSadhAtumalAzayAtmakam , prANAdipaJcakopajIvyaprakRtyAdhArakatvAt, yannaivaM tannaivaM, yathA ghaTaH / caSTAzrayaM zarIramiti ceSTAzrayatvaM zarIrAvacchedakam / ceSTA tu sA yaddhitAhitaprAptiparihArArthaM spandanarUpA / tasmAt zarIraM prANAdipaJcakaM phalIbhUtaM bhavati / sA ceSTAzrayA prakRtiriti / idaM sarva zrutyA pratipAditam / sA zrutiH- "prANApAnavyAnodAnasamAnasaprANA zvetavarNAtmikA sA tripadA vyaahRtitryaatmikaa"| tatra zrutivacana pramANam---" bhUriti vai prANaH / bhuva ityapAnaH / suvariti vyaanH| ratairmahacchiro bhavati / maha ityannam / annena vAva sarve prANA mhiiynte|" iti tasmAt prANAdipaJcakaM saMrakSaNIyaM rogAbhAvakAryahetukaM mokSahetuH kathaM bhavet / yasya prANAdipaJcaka khavazaM bhavati, tasya cirAyuSvamapi labhyate / tasmAtprANAdipazvakaM phalIbhUtaM kAryamityuktam / tasmAcchuddharasavavyAdanaM za: rIrasaMrakSaNaM karoti, virasavavyAdanaM prANaghAtaM karotIti paryavasitArthaH / ___ nanu prANAdipaJcakasya phalIbhUtaM nAma-prANavAyuH dehacalanakarma vidhatte / sa pavanaH AvakRtassan pAdAbhyAM gatAgatatvaM ca karma nimeSonmeSAdikaM ca ApAdamastakaM karma kurvan calanAtmakaM karma kurute / apAnavAyozca prayojanamasti-medagudapradezeSu sthitassan svayamavikRtassan tathA vikriyate / vyAnAnilasya For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 129 kArya ca-pAcakapittena svayamapi paJcadhA bhUtvA pAcakapittamApa paJcadhA kurvan annaM gRhNAti, pacati, vivezayati / sArakiTTatayA bhuktAnaM vibhajya muJcati / AzayapravezaM karoti / sa sarvazarIraM vyApya tiSThati / udAnavAyozca prayojanaM-nAsAdiparyantaM saJcaran vAkpravRttiM karoti / balavarNayozca vRddhiM vidhatte / samAnavAyozca prayojanaM jaTharAnilasya samIpe sthitassana bhuktAnarasaM pakvAnnaM kAyaM pravezayan pratimuJcati / evaM paJcavAyUnAM phalam / teSAM mokSaphalapradAnasya anAvazyakatvAdityasvarasAdAha-adRSTayeti / adRSTanendriyeNAtmA manasA saMyujyate // 65 // adRSTaH IzvaraH, tena preritassan arthasaMsargagocarendriyeNa tadviSayakagocaraphalaM vijJAya aupAdhikaheyopAdeyavidhikalaM vi. zAya mana itarapadArthaviSayakavijJAnaM visRjya AtmajJAnagocarajJAnaphalaM AmuSmikaphalaM ca jIvAtmano vidhatte / evaM manaH AtmasaMyogajanyAdhikaphalaM jIvasya prayacchatItyarthaH / nanu AtmA manasA saMyujyate, mana indriyeNa, indriyamarthena, indriyANAM prApyakAritvaniyamAt / tata AtmA indriyaviSayakajJAnagocaraphalaM bhungkte| na tatphalamAmudhmikaM viSayasaMyogajanyajJAnaphalasya balavattvAt, ityakharasAdAha-sarveti / / sarvadhAtavaH satvavazaM gatAH // 66 // manonirodhanena zvAsocchAsanirodhanena ca mukhamArgeNa bahiH pavananirodhanena ca khodarapUraNakarmakaraNena ca pRSThamArgeNApi bahiHpavanApahAraNam / tatpavanaM nAbhipradeze'pi kRtakarmakaraNAntaram pavanena kulisthitasirAmArgasyAnubandhanaM nizvAsocchAsAnAM kaThapradezanirodhanaM ApAdamastakaM saJcaratItyarthaH / AYURVED.), 17 For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 AyurvedasUtre * nanu bAhyendriyaviSayajJAnagocarazAne vairAgyaM manoviSayaka AtmaviSayajJAnahetukaM bhavatIti tatra bAhyendriyaviSayajJAnaniSThabhramAbhAvAnubhavagrAhakasAmagrayeva bhramotpAdakasAmagrIvyatiriktasAmagrIjanyeti vaktavyam / tathAhi rogAbhAvakArya paJcendriyanirodhanajanyayogAbhyAsapavanavazAt bhavati / tathA sati dhAtavo baDhatarAssantaH ? rogAbhAvakAryakAraNavazAt zrutipratipAditaphalaM labhyata ityasvarasAdAha-- yatkAleti / yatkAle yadyoge 'yathAvidhi phalapradAH prajAH prajAyante // 6 // tatsaMyogajAtadhAtavaH pravartakAH // 6 // (yAM kAmayeta duhitaraM priyA syAditi / 'tAM niSThAya dadyAt / priyaiva bhavati / sa na tu punarAgacchati / ) atra tu arogatvasampAdanavazAt zatAyuH puruSaH zatendriyatvaM ca lbhte| nanu mAtApitroH dauhitrajananaM mokSakaram / tayordhAtudALakaraNasya Avazyakatvena rogAbhAvakAryakaraNadvArA mokSaprAptirbhavatIti duhitRzizussAkSAtsAmagrI strIprayuktaraktAdhikyasAmagrayA bhavatItyasvarasAdAha - striipuNsaaviti| strIpuMsAvAtmabhAgau bhinnmuurtessisRkssyaa||69|| ____1 yathAvidhi phalapradAnuprajAH A&B. * kuNDalAntargatatrANi A. B. kozayoratraiva paThitAni / vyAkhyAtA tu pRthakRtyottaratra 132 puTe vyAcaSTe / For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyaprazna: 131 marr-rrr strIpuMsormadhye putrotpAdakahetubhUtaretasa AdhikyaM putrajananahetukam / putrikotpAdanahetubhUtaM raktAdhikyaM putrikAjananahe. tukam / svasmAdbhinnamUtareva putrAdirita smRtii| mokSArthinaH pravRttiH putrikAjananasAmagrIsaMpAdanapUrvikA dAnayogyakanyAjananasAmagrayA eva hetutvAt / yannaivaM tanaivaM yathA ghaTaH / putrikAananasAmagrI sampannaputrikAjananasAmagrI svasukhahetukamithunAnubhavakAryopakAryakatvAt / prajAjananasAmagrI laukikasAmagrIsaMpAdanaM vinA kathaM labhyata ityasvarasAdAha-prakRtIti / prakRtipuruSau pitarAviti smRtau // 70 // tathA sati guNaviziSTapuruSatvAt mAyAzayalita IzvaraH AmuSmikaphalaM datta ityasvarasAdAha-vRttIti / 'vRttivyavahitasvarUpaniSThamanautsAhAtpunaHpunarabhinivezanaM yogAbhyAsaH // 71 // vRttivyavahitapuruSaH aupAdhikasaMsargajAtaH prajAjanakasaMsagehetubhUtatvAt / svabhAvataH tasya guNaprotadravyatvAdeva vRttivyava. hitatvaM bhavati / tadeva tatsvarUpam / tasmin nihitaM manaH / tasya manasa utsAhaH priitiH| prItereva hRdaye'bhinivezanam / itarapadArtheSu virAgassan ya AtmAnaM dhyAyati sa taM dhyAtAraM saMsArasAgaranimagnaM tArayati / tadevottamaphalam / tadarthamevAyurvedapravRtteH prayojana / / idameva bahupuruSArthapradAnahetukaM bhavatItyarthaH / yasya manasa utsAho jAyate tasya manasaH punarabhinivezanaM tRptikArakam / sarvadA abhyAsapATayavazAt sarvasminviSaye adhyAtmaniSThA manaH prasAdya mokSapradA bhavati / 1 vRttirvyavahita-A & B For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 AyurvedasUtre * AdarAtizayodbhUtabhUyobhUyonirIkSAyogAdiSu bhUmiH // 72 / / tatra bhUyo nirIkSaNAt svarUpaM ca prtipdyte| paramAnandahetukatvAt iha loke paramasukhapradAnatvAt bhUyonirIkSaNayogAdiSu bhUmiH aparimitAnandasya bhUrityarthaH / nanu AtmaviSaye yAvadviSayanAze sati tamAzAdityasvarasAdAha-tAAmAta / tAM niSThAya dadyAt // 73 // sAlaGkArarUpAdiviziSTAM kanyAM yo dadyAt satkulaprasUtAya zrotriyAya, kanyAdAne yaH pravartate tasya sukhaM mokSaphalaM labhyate, aihikasukhamapi bhuta ityarthaH / / kanyAdAnaphalamAha priyeti / priyaiva bhavati // 74 // kanyAdAnaphalapradAnasya pratibhUH Izvage bhavatItyarthaH / IzvaraprItyartha yaH kanyAdAnaM karoti tasya aihikaphalamAmugmikaphalaM ca dIyata ityrthH| nanu kanyAjananameva kAmayan svakarmaklezacoditassan IzvaraprItyartha dAnaM karoti / tena IzvarassuprIto bhUtvA svayameva prati. bhUssan phalaM dadAtItyuktam / tatra kanyAdAnakarmaNaH IzvaraprIti. reva phalaM bhavati / tenApi tasya kiM phlmaasiiditysvrsaadaahnehti| neha punarAgachati // 75 // ___ yattasya ihalokasukhaduHkhAdikaM tadIzvaro nAdadIta, IzvarakaivalyaM punarAdadIta / ihalokeM prati sa puna gacchati garbhaduHkhAdikaM na bhuGkte / tasmAdyogAbhyAsavazAt saptadhAtumayaM zarIramiti For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH __133 zarIrasya aihikaphalaM mokSaphalaM ca / tayovairAgyameva ubhayaphalaM vidhatta ityAha-aihiketi / . aihikAmuSmikaviSayAnubhAvyabhogaikanAzyamiti jJAnaM vairAgyam // 76 // __ aviSayAnandAtmakanairantaryajJAnAnandahetukaM vairAgyam // 77 // aihikAmuSmikaphalajanyetarapadArthaviSayakaphalAnyuddizya A. smA anubhavaviSayakamanojanyatvAt tadvairAgyanairantaryajJAnAnandajanya viSayAnandAnubhavaM vihAya AtmajJAnAnubhavaH paramapuruSArtha iti itaraviSayakazAnAnubhavaM nirasyati / aihikAmuSmikaphale nAzye iti jJAna vairAgyam / aihikAmuSmikaphalaM viSayAnubhAvyaM tattucchaM karma prayAsAdanubhave sati tannAzAt / tasmAdadhikaphaladaM vairAgyameva hi mokSaphalahetukaM bhavatItyarthaH / ___ nanu paramAtmano'tIndriyatvena indriyArthasannikarSAbhAvAn AtmaviSayakajJAnAbhAvAt tajjJAnaviSayakAnubhavAnandassutarAmaprasiddha eva, kintu indriyArthasannikarSAdyAzArthopalabdhiH saiva sukhaviSayakajJAnAnubhavopalabdhizcet tajjJAnameva AnandAnubhavahe. tukam / tadeva kArya yAvaddhAtvindriyadAr2yAMpAdakazuddharasAnAdanajanyajJAnaM Anandahetukamiti pramANatrayopalabdhirityata aahtsmaaditi| tasmAddhAtavastadrogabhUmyAvaSTambhAH // 78 // indriyArthasannikarSajanyajJAnaM Anandahetukamiti uktm| tasmAditi tatkAraNavazAt dhAtavaH paJcendriyANi tadrogakAryakArakANItyarthaH / For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 AyurvedasUtre nanu bhogAyatanaM zarIramiti prasiddham / tathA sati viSaya. mAtraphaloddezyakAryakAraNaviSayanAzyaikanAzyaM iti taniSedhumazakyam | yAvadviSayAnubhavakAla eva bhogakAla ityAzayaM manasi nidhAyAha-bhogeti / bhogAyatanaM zarIram // 79 // sarvArthaviSayakabhogyayogyAnAM dravyANAM Ayatanam / sukhaduHkhAnubhavo bhoga iti duHkhasyApi bhogayogyaviSayakAmanAtmakadravyopalambhakatvAt / tasmAdbhogAyatanaM zarIramiti / zarIratvasya bhogAyatanatvAvacchedakatvAditi vaktuM zakyatvAt / nanu sukhaviSayakapravRttikamanoviSayakasukhAnubhavajJAnaviSayakapravRttimuddizya pravRttestadviSayAnubhavajAnandaH matkAmanAviSayakaH duHstraviSayakazAnasya matkAmanAviSayakatvAbhAvAt / tadarthameva bhogopakAryajanakasaMpAdanasAmagrathaiva phalitArthatvAt / __nanu sukhasyApi duHkhAnuSaGgatvAt sukhamapi duHkhameva / viSayaduHkhAnubhavastu duHkhajanakakarmavyatiriktakarmaNA sAdhyaH / tasmAduktarItyA AnandahetukaM bAhyendriyaviSayopalabdhizAnAnubhavakArya na bhavedityasvarasAdAha-taditi / 'tatparamapuruSakhyAterguNavaitRSNyam // 20 // tadeva paramapuruSArthaH, yannitya dravyajanyajJAnaviSayakajJAna AnandahetukaM bhavati, sA khyAtiH saccidAnandAtmikA / AnandaviSayakazAnaM yasyAsti sa eva jIvanmukta ityabhidhIyate / sa sarvadA''nandAnubhavavAn bhavati / matpravRttistu du khavyatiriktA, kAmanAprayuktatvAt, sukhAtmikA kAmanA paramapuruSArthikA / gu 1 tatparaM puruSa. yoga I. 16. For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH NavaitRSNyaM nAma madhurarasAdanaprayukta puruSaviSayakajJAnajanyajJAnaM Anandahetukamiti vivakSitamityarthaH / puruSakhyAtiH paramapuruSajJAnaviSayakakhyAtiH / viSayajJAnAnandahetukavairAgyaM bAhyendriyaviSayaka - jJAnaM paramapuruSagocaraM na bhavati indriyArthasannikarSAbhAvAt kiM tu antarindriyagocarajJAnaviSayakaM yAvadviSayakajJAnaM yAvadanubhavahetukaM bhavedityasvarasAdAha--yAvaditi / 'yAvadindriyaviSayajJAnAnAM yadArthollekhibhAvanA kriyate sa vitarkaH // 81 // tarkoM vicAra ityarthaH / yAvadindriyaviSayajJAnAnAM yAva vadviSayAnubhava Anandahetuka iti vicAraH, tarkasahakRtajJAnakAryakarmetyarthaH / yadArthoaullekhi bhAvanAkramastarkazAnena bhAvyaH ta dbhAvanAyAH yathAyathaM yAvadindriyaviSayakajJAnAnAM yAvadviSayAnubhava Anandahetuko bhavatItyarthaH / , 135 nanu yAvadviSayAnubhavajJAnaM yAvadAnandahetukam | paramAtmAnubhavajJAnaM paramAnandahetukaM zarIrasya ubhayorapyAyatanatvAt / tatra viSayAnubhavasya viSayekanAzyatvena paramAtmAnubhavasya para mAtmaviSayakatvena ayaM nityAnandAnubhava ityAzayaM manasi nidhAyAha- pUrveti / pUrvAparAnusandhAnazabdArthollekha bhAvanA nirvi kalpaH // 82 // bAhyendriyajJAnAnubhavavAn savitarkaH / savitarko nAma savikalpaH savikalpajJAnAnusandhAnameva paramAtmAnusandhAnam / tadanirvAcyajJAnaviSayakam / zabdArthollekha bhASanAzUnyatvam / tadeSa nirvikalpakarma / devadattAM jIvanmukto bhavitumarhati paramAtmayoga. 1. 32. For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 AyurvedasUtre viSayakajJAnAnubhavAt / nityanaimittikakarmadvArA prmaatmaanubhvshaanmuplbhyte| tasyApi zarIradAyakaraNahetutvena tadeva ArogyakAryakaraNamAvazyakaM bhavati / ata eva bhAgAyatanaM zarIramiti yathArtha bhavatItyarthaH / tatra smRtivacana-- nityanaimittikaM karma duritakSayakArakam / zAnaM ca vimalIkurvan abhyAsena tu vedavit / abhyAsapakvavijJAnaH kaivalyaM labhate naraH / tatra sUtrasthAnavacana1annapAnaM viSAdrakSetra vizeSeNa mahIpateH / yogakSemau tadAyattau dharmAdyA yannibandhanAH // iti / tasmAccharIradAyaMkaraNahetukaM bhavatItyarthaH // . nanu paramAtmA manoviSayako na bhavati, nirguNatvAt niravayavadravyatvAt nikAyakatvAt kAlavat, manasa Atmagocarasvasya vaktumazakyatvAdityasvarasAdAha-antariti / antaHkaraNadharmAvacchinnaviSayAvalambitadezakAlabhAvanAyogaH savicAraH // 3 // paramAtmA vicAraNIyaH ata eva savitarkaH tarkasahakRtapramANena jJAtavyaH / tathAhi -- aGkarAdikaM sakartRkaM kAryasvAt ghaTavat, iti tarkasahakRtAnumAnena zAtavyaH / antaHkaraNadharmAvacchinnaviSayAvalambitatvaM manoviSayakadharmatvaM, sarvadA AtmAnubhavatvAt / tasya avacchedakaM zarIraM sat viSayAnubhavAhaM bhavati / tasyApi zarIradAyakaraNamAvazyakamityarthaH / manaHAtmAnaM viSayIkaroti / tasya svarUpamA 1 aSTAGga. sUtra VII. 2. antaHkaraNaviSayAvalambitadezakAladharmAvacchinnabhAvanA savicAra: A & B. For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyaprazna: 187 nandasvarUpam / evaM guNaviziSTaparamAtmAnaM viSayIkRtya avalambate / evaM vicArarUpatarkasya rogAbhAvakAryajanakaprayojanaprayatanaM phalaM bhavati / tasmAdezakAlamAvanA yogasya vicAra ityuktam / dezastu dravyopAdhinA tridhA bhavati / kvaciddezavizeSajanyadravyAdanena taddezIyAnAM vAtAdhikyaM bhavati / kacidezavizeSajAtadravyAdanAtpittaprakopo bhavati / kvaciddezavizeSajanyadravyAdanena kaphaprakopo bhavati / tattaddezIyAnAM tattadroganivartakadravyANAM tattaddezasthitAnAM zarIradALakaraNaM vicArayedityarthaH / tattatkAladravyAdanamapi pittaroganivartamiti tattatprayojanAni vicArahetukAni saMpAdya kAlaM prApayadityarthaH // nanu manasa AtmaprakAzArtha AtmavyatiriktasarvapadArthakSAnasyAvazyakatvAt tarkasahakRtajJAnamAvazyakaM bhavati / sa tarka AtmAjJAnArtha paraMparayA heturbhavati / savicAra ityuktam / tarhi nirvicAro'pi mokSaprapAdako bhavatItyucyamAne sati vicArAbhAvo nirvicAraH kathaM bhavatItyasvarasAdAha - asminniti| asmindezakAladharmAvacchinnadharmamAtrAvabhAsanaM nirvicAraH // 84 // asmin brahmANa dezataH kAlataH vastutazca paricchedAhityaM tasminnAropitadharmamAtraM idaM bhAsate / tatra itarapadArthaviSayakazAnarAhityasya upasthitatvAt, tatretarapadArthavicArAbhAvo nirvacAra ityarthaH / / nanu sarvaviSayajJAne jAte sati Anando bhavati / etadabhAvo nirvicAraH, tAnandAnubhavopalabdhiH kathaM syAdityasvarasAdAha-sukheti / AYURVEDA For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 138 Acharya Shri Kailassagarsuri Gyanmandir Ayurveda sUtre 'sukhaprakAzodrekAccicchaktiviSayakassa aanndH|' sukhAnandAnubhavArtho'pi yatsupte sati prakAzyate sa evAnando bhavati / nirvicArabhAvyamanodrekasya heturbhavati / tasmAcicchaktiviSayakaH citsvarUpajJAnazaktiviSayakaH Anando bhavatItyarthaH / nanu parabrahmaNaH nirguNatve'pi sa eva guNavAnbhavati / nirguNatvaM nAma niravayavatvasya avacchedakatvam / Atmano'pi nirguNatvAt manasastagocaratvaM vaktuM na zakyate / nirguNatvasya nira vayavadravyatvAt, manaso'pi nirguNatvAt indriyatvena AtmaviSayakajJAnagrAhakatvaM vaktumazakyatvAt iti Atmana: agocaratvAdeva indriyANAmapi tatprApyatvAsaMbhavena manaso'pyaprayojakatvA* pattirityata Aha-asminniti / asmingrAhyasatyasattAmAtraviSayakatvena samAdhiH sA smRtA // 86 // asminbrahmANi grahItuM yogyo jIvaH tasya paramAtmaviSayakatvena brahmasattA svayaM jagastvarUpakAraNatvena prakAzyata iti satyaM brahma manaso'pyaviSayo bhavati / guNarahitabrahmaNaH manogrA hyatvasya vaktumazakyatvAt / satteti sattAmAtraviSayakaM jJAnamupalabhyate / AtmanA saha manassamAdhIyata iti samAdhiH sA smRtA / nanu nirguNabrahmaNaH jagatkArakatvaM vaktumayogyamiti cet, na, 1 sukhaprakAzamAnabhASyama nodrekA - A & B. * etadupari 'rajastamevizAradyAntaHkaraNasatvamanodrekAtsAnandaH' ityAdhikaM sUtraM AB. kAMzayoH - zyate tacca na vyAkhyAtaM bhASyakRtA. For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH / 139 nirguNabrahmaNaH karacaraNAdyavayavAbhAvAt na jagatsvarUpatvaM vaktuM shkyte| tathA zrutau tastvarUpaM pratipAdyate-- etaM manomayamAtmAnamupasaGkAmati / etaM vijnyaanmymaatmaanmupsngkaamti| etacchutyanusAreNa jagastvarUpatvaM brahmaNaH pratipAdyate, parabrahmaNaH nirguNatvaM pratipAdyate / zuddhanirguNapakSe yoginAmapyagocaratvena samAdhireva na syAt / kiM ca manasaH AtmagocaratvAnupapattizca / jagato'nityatvena tasyApyanityatvaprasaGgAt, iti nAzaGkAnIyam, jIvAtmano mAyAzabAlatatvena tathA prtiiteH| atastu mAyAnivRttiparyantaM vastubhedo'sti / sarvathA yasya samAdhinA mAyA na nivartate tAvatparyantaM vastubhedo nAsti, tatsamAdhinA maayaanivRtteH| yadA manasa AtmasAkSAtkAro'sti tadA Atmano manoviSakatvasya vaktuM zakyatvAdityarthaH / yadA jIvAtmani mAyAnivRttirupalabhyate tasya parabrahma jagadAkAreNa pariNamAte / ayaM ghaTa ityatra ghaTajJAnaviSayakatvAmiva nirguNabrahma manoviSayakaM bhavati / saiva pramA bhavati / ata evoktaM "sA smRtA" iti / prakRtireva smRtetyarthaH / sarveSAM mokSahetussamAdhiH / tasya sarveSAmasambhAvitatvAt tatpramAphalakasAmagrayA abhAvAcca / teSAM madhurarasavaddavyAdanasya sAtvikaguNapradAyakatvAt sAtvikaguNassamAdhihetuH, rAjasatAmasaguNajanakAmloSaNarasavyatiriktasAtvikaguNahetumadhurarasajanyatvAt / tasmAnmadhurarasa pava samAdhiheturityata aah-mdhuroti| __ madhuraraso rasAsRggatapavanAvikRtamadhupravohAtsAhodayaH prayan aGgaSThaM ca samAzritaH // 7 // For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 AyurvedasUtre madhurarasastu rasAsRgdhAtucarapavanasya avikAraM kurvan kuNDalIsthitaH zvAsocchAsAbhyAM ziraHkamalasthAmRtamAhRtya ApAdamastakaM tarpayan iDAmArgagamanena pavanena kumbhakaM kRtvA aGgaSThapayantaM saJcArya tattadaGgaM prasiJcadityarthaH / nanu kalA prabalA satI madhurasajanyapavanasya zvAsocchAsAnilAbhyAM zirassthitAmRtamAhRtya zirassantarpaNaM vidhatta iti vaktavyam / kalA abalA satI tena ApAdamastakasantarpaNena dhAtupoSaNaM kathaM vidhatta ityasvarasAdAha-tatreti / tatra sthitakalA dazadalakamalaM vikAsayantI pracalati // 8 // kuNDalyudbhavapittakalAdhAradazadaLapadmaM vikAsayantI amRtaM visRjtiityrthH| nanu pavanastu ziraHkamalasthAmRtamAhRtya dhAtusantarpaNaM karo. tItyuktam / idaM tu samAdhisAmagrIsampAdanaprakaraNam / samAdhiphalaM tu AtmasAkSAtkArAnubhavarUpam / tatsAmagrI zarIravikArAbhAvakArya sampAdayati / tena AtmasAkSAtkAro labhyata ityasvarasaM jhApayan avatArAntaramAha-aGguSThati / aGgaSThamAtraH puruSo'GgaSThaM ca smaashritH||89|| Izvarassarvasya jagatazzarIraM vahati // 90 // amRtenApAdamastakaM santarpaNaM rogAbhAvakAryasampAdakasAmagrIpratipAditazarIradAya janyaM samAdhikAryahetakatvAt, yannaivaM tannaivaM 1 Izvarassarvasya jagataH prabhuH prINAti vizvabhuk / zarIraM vahati / A&B. For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 141 yathA ghaTaH, ityanumAnavidhayA zarIradAyaprayuktayogasampAdanena mokSaprAptirbhavati / "aGgaSThamAtraH puruSaH" ityatra liGgazarIraM pAdamAtram / tatra zrutiH "pAdo'sya vizvA bhUtAni tripAda syAmRtaM divi / tripAdUrdhva udaitpuruSaH" iti / eSA zrutiH aGgaSThamA pratipAdya tisstthti| sa evezvaro bhavati / so'pIzvaraH tripAdena divi sthitAmRtamAhRtya svazarIraM santayaM jagaccharimApe vahati / virApezvaragocarajhAnasAdhaka antarindriyAtmagocarajJAnasAmagrIsampAdanApekSayA jagaccharIrAtmaviSayakajJAnagocarajJAnagrAhakasAmagrayA AtmasAkSAtkAro bhvedityrthH|| nanu yoginAmapi mUlAdhAramAdibhUtaM sakaladhAtupoSakaM zvAsocchvAsAbhyAM zirassthitamamRtamAhRtya zarIrasantarpaNaM vidhattetasya sarvadhAraNatvAt / yogaM vinApi tatkarma kartuM zakyata evetya, svrsaantrmaah-muuleti| mUlAdhAramAdibhUtaM sakaladhAtupoSakam // 9 // mUlAdhArasya kuNDalinIrUpasya anilAnalacakrAtmakasya taniSThazvAsocchAsAbhyAM dhAtUnAmamRtAdanam / yogAbhyAsajanyapavanena mUlAdhAramAdibhUtaM yAvatkAlaM dhAtudAyakaraNaM jaTharAnilapradaM cirAyuHprApakaM yAvadindriyANAM aviSayakajJAnAnubhavasArthakaraNaM ca labhyata ityrthH| nanu zarIrapAdapaH amRtajalapopyopakArakaH / amRtAtivirikavyAnapavanasya zarIravyApakatAvacchedakatvAt / nanu mUlAdhArapadmasya sakaladhAtupoSakasakalazarIravyApyapavanasaMyoge sati For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 AyurvedasUtre tatpoSakatvaM vaktuM zakyate, tasya kuNDalyAdhAramAtropayogikatvAt, sarvazarIravyApakatvAbhAvena tatpoSakatvamapi na rocata ityasvarasAdAha-siroti / sirApathagatapavanazizaraHkamalasthAmRtamAharasiJcati // 92 // . sirAmArgeSu sarvadA saJcArabhUH pavano vyAnapavanasya mUlAdhArasthitatvena tatra sthitAmRtamAharan zarIrazAkhibIjotpAdakapAdapadmamUle pUrvarasAsRgdhAtuSu caran pavanaH prabhavatItyarthaH / . nanu sakalAmRtAtmakAnalAnilacakrAtmakakuNDalyudbhavaprakAzamAnaprathamaprayANAdhigatazvAsAniloSmaNo jAtAmRtamAhatya ucchAsAnilena tatsarva saGgAhya dhAtusantarpaNaM karotIti yattadeva zarIradAyopakArakaM bhavatIti vyAnavAyunA pAdapadmapUrakena kiM phalaM bhavedityasvarasAdAha-zarIroti / zarIrAGkarazAkhAnAmAdibhUtaM tathA // 93 // paJcazAkhaM zaroramiti zarIrameva aGkuraM paJcazAkhAnvitaM mUlAdhiSThAnapadmAdhArabhUtam / tasya zAkhA eva avayavA ityarthaH / nanu mUlAdhArapadmameva zarIrAGkurasya AlavAlamityuktam / tat tadaGgAsthitavarNAnAM tattadadhiSThAnadaivatAnA amRtapoSakatvabhAvanacalanAtmakakarmopakArakaM nopapadyata ityata Aha-tattaditi / tattadadhiSThAnavarNadevatAnAM sirAmArgagatA Sakam // 94 // tattaddevatAtmakaM akArAdikSakArAntaM tattadaGgAdhiSThAnAdhiSThitam / tasya tattatsirAmArgagatAmRtaM poSakaM bhavati / tastha 1 tthaa| 'paJcazAkhAH paJcAGgalA: ' ityadhikaH pAThaH-A & B. For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyapraznaH 143 ApAdamastakaM saJcAritavyAnapavano'pi poSako bhavati / avoMtpAdakapAdapadmaM zAkhAvelArUpam / tAvatparyantaM sahasrArapadmagatAmRtaM rakSakaM bhavatItyAha-taditi / tatpAdapadmAdhAre saritpravahati // 95 // pAdapadmaparyantaM sirAsandhAnamanusRtya amRtapravAho bhvtiityrthH| nanu kuNDalinIgatazvAsocchavAsamahimnA AgatAmRtasya A. dhArapajhAlavAlaparyantaM pravAhakaraNasyocitatvAt kartha hyAdhArapadmaparyantaM pravAhakaraNaM nopapadyata ityata Aha -mAMseti / mAMsAnusRtasirAmArgagatapavanena kalAH pUrayan amRtaM secayet // 96 // tanmArgamanusRtya iDApavanena pAdapadmaparyantaM secayedityarthaH / tena tadAdhiSThAnasthitavarNadevatAH santoSya pAlayedityarthaH / nanu rasAmugdhAtupavanena amRtapoSakatvaM taddhAtUnAmeveti vaktavyam / taditararaktadhAtorabhRtapoSakatvAbhAvena jIvanaM nopapadyata itya. svarasAdAha-mAMseti / maaNsaanustsiraabhaavaassnti'|| 97 // iDAmArgagatazvAsapavanaH sahasrArakamalasthAmRtamAharan mAMsadhAtuM santarpya zarIrapoSako bhavatItyarthaH / rasAsRgdhAtupavanasya zarIrAGgAvabhAgakAryakArakaniyamasthApakatvAt mAMsadhAtugatasirANAM aprayojakatvana raktadhAtupoSakatvaM pavanasya kathaM saGgacchate / pavanasirAsRgdhAtumAtrapradAna caran tatpoSakatvamAtrasyaivocitatvAt na raktadhAtupoSako bhavatItyasvarasAdAha-dvIti / 1 A.B. kozeSu etanna dRzyate. For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 AyurvedasUtre dvisahasrasirAzAkhAvat paadpdmmuulkm||9|| dvisahasrasirAzAkhinaH pAdapadmAlavAlaM sirAGkarANAmAdhAraka pAdapadmaprarohAGkurANAmeva amRtamAharat dhAtupoSakaM bhavatItyarthaH / dvisahasrasirodbhavAkarANAM saptadhAtupoSakatvena zarIrAdhArakatva kathaM syAdityasvarasAdAha-sapteti / saptadhAtumayaM zarIram // 99 // SaDsA ityatra svaadvmllvnntiktossnnkssaaykaaH| tataH SaTsaGkhyAdravyamAzritya tiSThato guNavatpoSakatvasya suprasiddhatvAt / dhAturnAma 'rasAsRGmAMsamedosthimajAzuklAni dhAtavaH' iti / tato dhAtumayaM zarIrAmityuktam // - idAnI pratipAditaprazno yogazAstraM bhavati / tanmadhye saptadhAtumaya zarIramiti pratipAdanaM yogAbhyAsasyApi dhAtupoSakatvameva phalamiti dyotanArtha tathA pratipAditam-AyurbhavatItyarthaH / dhAtavaH rasAdipoSitAH zuddharasadravyopajIvakatvAt / tasmAddhAtUnAM rasAdipoSitatvaM suprasiddhamiti bhAvaH // ityAyurvedasya tRtIyapraznasya bhASyaM yogAnandanAthakRtaM suprasiddha mahAjanasammataM pratisUtravyAkhyAnapUrvakaM AyurvedabhASyaM lokopakAraka ___saMpUrNam. For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ayurvede caturthapraznaH nanu rasAdInAM dhAtupoSakatvaM vaktamazakyam kuNDalinIsthitazvAlochvAsapavanasyaiva amRtapradatvena pratipAditatvAt / rasAdaniAM dhAtupoSakatvaM kathaM syAdityasvarasAdAha-gateti / gatAgatAmRtavazAdAgatasamAdhikriyayA yogasAnidhyam // 1 // __kuNDalinyAH anilAnalacakrAtmakatvAdeva zvAsapavanasya anilacakrAtmakasya prathamaprayANagatasya USmarUpatvAdeva zira:kamalasthAmRtamAhartuM zakyatvAdityarthaH / tasmAdamRtavazAddhAtupoSakatvaM samAdhihetukamiti kRtvA takriyayA yogAnAM sAnidhya bhavatItyarthaH / tasmAdyogasya dhAtupoSakatvaM paramparayA pratipAditamiti bhAvaH / dhAtUnAM poSaNaMprati rasAdi heturbhavatIti rasAdInAM hetutvapratipAdana rasavavyAdanena bhAvyam, tannAdyadanasya anvayavyatirakAbhyAM dhAtupoSaNaprati hetutvapratipAdanAt / samAdhayo dhAtupoSakA hAte kathaM pratipadyata ityasvarasAdAha-tIveti / tIvrasaMyogAkhyAmAsannaH samAdhiH // 2 // . manasa AtmanididhyAsanasya tIbasaMyogatvaM nAma itarArthajJAnajJApakasAmagrayasamarthitatve sati Atmasamavetatvam / teSAmAtmavi / gatAgatAnilavazA-A & B. yoga. I. 1, 21 AYURVEDA 19 For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 AyurvedasUtre SayakaviSayetarajJAnaMprati hetureva samAdhirityarthaH / nanu paramAtmano vibhutvena manasa AtmanA sAkaM dhRDhatarasaMskArasya svata eva siddhatvAdityasvarasAdAha-saMvega hAte / saMvegaH kriyAhetuIDhatarasaMskAraH // 3 // saMvego nAma kAraNam / tasya lakSaNaM kriyAvizeSamAtravailakSaNyaM tadavacchedakam / sa eva kriyAheturbhavati dRDhatarasaMskAro'pi bhavatItyarthaH / tarazabdena sutarAM heturita bhAvaH / nanu etatsamAdhAnamanupapannaM, tathA ca zrutiH --- "annAdbhUtAni jAyante jAtAnyannena vardhante / adyate'tti ca bhUtAni tasmAdannaM taducyata iti / anamamRtaM tamu jIvAtumAhuH" iti zruteH vidyamAnatvAt / etatpramANapratipAditasamAdheradRSTatvAdityasvarasAdAha --gateti / gatAgatopAyabhedavatAM samAdhiphalaM cAsannam / / atra gatAgataviSayakajJAnamAtraM na vivakSitam / annAdanAbhAve sati dhAtupoSakazarIrapuSTiyasyAsti tasyedaM vivAkSitam / te tu paramayogino bhavanti / teSApavacchedakaM gatAgatopAyabhedajJAnavattvam / gatAgatarUpazvAsovAsAbhyAM zarIradAyopAyaM, bhidyata iAte bhedaH annAdanAjAtajanakayogajanyabheda ityarthaH / samAdheH phalaM zarIradADharyakaraNam / zarIreNa sarvakarmAdhikArI bhavati / zarIraM satkarmAdimokSahetukaM bhavatIti bhAvaH / nanu zvAsochvAsAnilayorgatAgatatvasya zarIriNAM svata eSa siddhatvAt svatassiddhakarmaNaH vizeSavidhi vinA katha zarIradADharyakArakatvaM kathaM vA mokSopayogikatvaM bhvtiityaashngkyaahmaadvaat| For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 147 madamadhyAtimAtratvAcato vizeSaH // 5 // zvAsAnilaH iDAmArga gatvA mandamanda saJcaran zarIraM nIrogaM karoti / sa eva mokSahetuko bhavati / tadanantaraM madhyamArga gatvA nAbhipradezaparyantaM mandamandaM saJcaran zarIradADharthakArako mokSahetukazca bhavati / atimAtragamanena suSumnAmArga gatvA atyantamudaramApUryate cet tasya zarIrapiGgalAmArga gatvA zarIrasya niratizayamokSahetuko bhavati / tebhyo vizeSAdabhyAsavazAt prayatnAbhAve'pi sarvadA yaH kuMbhakaM karoti saH arogI bhUtvA rAjayogamArgasampAdanena sarvakarmaparityAgavAn bhavati / tenaiva mokSaphalamaznute / tatra zrutiH ___" saMnyAsayogAdyatayaH zuddhasatvAH te brahmaloke tu parAntakAle parAmRtAtparimuvyanti sarve " iti zrutipramANena asaMzayajJAnagocaravAnbhUtvA zarIradADharyakarmakaraNadvAreNa sarvaviSayabhogAnupabhujya tadbhogaviSayakapadArthAnnazvarAniti vijJAya sarvadA AtmaviSayakajJAnaM ihaloke'pi sarvadA paramAnandAnubhavahetukam / sa eva tato vizeSa ityarthaH / rAjayogo'pi bhavati / tasya upAyebhyo mRdvAdibhedabhinnasya upAyavatAM vizeSo bhavatItyAha-mRdviti / mRdumadhyAtimAtrA ityupAyabhedAH // 6 // pUrvoktarItyA mRdumadhyAtimAtragamanaM roganivartakadravyAnivRttaroganivRttayartham / ayamevopAyaH zarIradADhacakarmakaraNadvArA mokSaphalaprApako bhavatItyarthaH / nanu yattu trayANAM mArgANAM zarIradAyakarmakaraNaparyantamapi upAyo bhavatItyuktaM tato'dhikamArgaparyantagamanamapi upAyo. bhavatItyAha-mRdviti / 1 yoga. I. 22. For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 AyurvedasUtre mRdusayAgo madhyamasaMyogastIvrasaMyogazca // 7 // iDAmArgagamanamandAnilenApi kuNDalyudvadhikaraNaM upAyo bhavati / evaM suSumnAmArgagamanapavanena kuNDalIsaMsargajAtakuNDalyudvodhakarmaNA ca mAkSopAyo bhavati / taccharIradAyasampAdanasAmagrI upAyo bhavatItyarthaH / tattiguNahetukAnilAnAM zarIradAyakaraNamAtrasyAprayojakatvAt tadguNopAyavyatiriktakarmaNA yogAgnisandhukSaNena bahujanmArjitapApasaGghAtaM bhasmIkRtya mokSaheturbhavatItyAha-vidheti / tridhA bhedanena vAyornavayogino bhavanti // 6 // pavanasya trividhavikAratvaphalaM kriyate / mRdupavanasya saMyogaH mRdupavanakuNDalIsaMyogaH / madhyamavegapavanasya kuNDalIsaMyogaH / tIvragatimArgAnilasya kuNDalIsaMyogaH tIvrasaMyogaH / madhyamAnilasya saMyogaH nAbherUlapradezasthaM hRtkamalaparyantaM Agatya taMtrasthasya niruddhapavanasya antaHpadamArgamavalambya gacchataH Atmani samavasthAnam / sa eva samAdhiH / AtmajJAnasambhavAlabhyate / sa eva madhyamasaMyogaH / tIvasaMyogaH tadupari ziraHkamalaparyantam / tadupari suSumnAmArgAdAgatapavanagatihetukaM sirAmArgapUraNaM sakalazarIrANAmAyuSkArakam, tatkarmaNaH sakalazarIropakArakatvAt / zarIrArogyakaraNArtha navaprakAro bhUtvA zarIraM saMrakSatItyarthaH / nanu bahiHpavanaM iDApiGgalAsuSumnAmArgamAvRtya udaramApUrya zarIrArogyamAtropakArakaH samAdhiH tasya calanasya pradhAnAGgopakArakatvAbhAvAt / calanAtmakapavanasya sirApUraNamAtraprayojakatvena "ete jaGgamAH" iti kathaM vaktuM zakyata ityasvarasAdAha-pazceti / For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 149 paJcadazakamalaM jaGghAdezagataM sahasrasirAdhArakaM paJcAzanmarmagatam // 9 // gatAgatasaMskAropakArakapavanayogassamAdhiH / kuNDalyAdhArabhUtapaJcadazakamalaM jaGghApradezasthaM sahasrasirAvRtaM sat marmasthAnAnusandhAnakArakaM jaGghAbhyAM calanopakArakamiti vaktuM zakyatvAditi / tasmAdete jaGgamA iti pradarzitAH / jaGghApadmapradezasthapaJcadazadalapadmayaccharIrAGgaM calanAtmakakarmopakArakaM, jaGgamazarIrAGgakatvAt yannaivaM tannaivaM yathA sthANuH / tatpazcadazapadmakaM pAdasahasrAvalambaka sahasrasirAvRtaM dvizatapazcAzatsirAvRtaikAitvAt , yanaivaM tannaivaM yathA sthANuzarIrAGgam / paJcAzanmarmagataM paJcAzadvarNAtmakaM tattadvarNabodhakAbhinayacalanAtmakAGgAdhArabhUtatvAt, yannaivaM tannaivaM yathA ghaTaH // gtaagtsNskaaropkaarkpvnyogssmaadhiH|| -- sAmadhiriti-samAdhizcalanakarmaviziSTakarmA, pavanAzritakSAnecchAprayatnajanyahetuzApakadravyAzritatvAt , yathA ghaTa iti / taalvossttputtvyaapaarjaatshbdaanaah-hsteti| hastavinyAsAnusRtAzAbodhakaH tacchabdajJApakAbhinayakarmaviziSTaviSayakajJAnA. zritatvAt / evamanumAnapramANena AyurvedasUtrArthavyAkhyAnaM kRtam // nanu caitanyAdhiSThitaM zarIraM ceSTAzrayaM ceSTAzrayajanyaphalAnubhavAnandAtmakatvAt , yannaivaM tannaivaM caitanyarahitazarIravat / jIvaccharIraM sAtmaka, prANAdimattvAt / yajIvaccharIraM na bhavati 1 A & B kozeSu hastAdisUtraM nadRzyate. For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 AyurvedasUtre tatprANAdimanna bhavati, zavazarIravat / IzvarecchAdhInA ceSTA IzvarapreritakAryAdhInA bhavatItyata Aha-Izvareti / IzvarapreritaceSTAzrayaM hitAhitakAryoddezyaviSayapravartakaceSTAzrayaM zarIram // 11 // IzvarapreritaceSTAzrayaM kIdRzaM caitanyaM ? cakSurvadrUpagrAhakatvAbhA. vAt, zrotrendriyavacchandagrAhakatvAbhAvAt / tasmAccaitanyasvarUpaM gRhItumazakyamityAzayaM manasi nidhAyAha-Izvarota / janyazabdajJAnaM cetanasadbhAva pramANam / tathA hi-tatta. daGgAdhaSThitavarNAH tAlvoSThapuTavyApArAdinA vargAtmakAzabdAH IzvarapreritazabdAH zarIrAdhajanyatve sati janyavyApArahatukatvAt / angkuraadivt| ___ aGkurAdikaM sakartRkaM kAryatvAt ghaTavat / iti IzvarasadbhAve'numAnaM pramANamiti tena hetunopalabhyate / dhIjabhUmijIvanasAmagrayAM satyAM kAryamutpadyata iti na tenApIzvarasiddhiH / anva yavyatirekAbhyAM aGkarAyutpAdakadRSTasAmagrIsattvAt ghaTavat / aGkurAdivaddaSTAntasadbhAve pramANam / zarIrAvacchedakaM ceSTAzrayam / ceSTAzrayayogyAGgAni bahUni santi / sarvadA calanaprasaGgasyaivopasthitatvAt / tavA sati atiprasaGga eva syAdityasvarasAdAhaIzvarota / ceSTAsvarUpaM hitAhitaprAptiparihArArthaspandanam / na tu spandanamAtram / tatsarva IzvarapreritaceSTAzrayam, tathA sati nAtipra. snggH| yasya yAvaktarmAnuguNabhAgyaM yadadhiSThAnAdhInaM tatsarva anubhavayogyaM kartuM pratibhUrbhavatyirthaH / prayojakatvAt ceSTArUpeNa IzvarasadbhAvasya preritatvAdityarthaH / For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 151 nanu zarIrAvacchedakaM ceSTAzrayamityuktam / tathA sAta sarvadA ceSTAkaraNaprasaGgAt, Izvarasya sarvazarIrAGgavyApakatvena siddhatvAt tasya ceSTAkaraNameva prayojakaM bhavatItyasvarasAdAha-hitAhiteti / hitaprAptyarthe ahitaparihArArthameva spandanakaraNa Izvarapreritam / AtmA manasA saMyujyate, mana indriyaNe, indriyamarthana, indriyANAM prApyakAritvaniyamAt / IzvaraH yadarthakarmakaraNamicchati tAvadAnubhavajJAnena anandAnubhavavAn bhavatItyarthaH / nanu parizuddharasAdanaM yasyAsti tasyondrayAdayaH suprasannA bhavanti / rasavadavyAdanaM ceSTAzrayahetukaM zarorAGgasya rasAdanapoSitatvAt / tasmAcchuddharasavavyAdanasya calanAtmakazarIrasya ca hetuhetumadbhAvayoreva vaktuM zakyavAt itysvrsaadaah-shudvti| zuddharasAhArajanyadhAtupreritasirAgatapavanavazAcalanAtmakam // 12 // tatra vacanaM AhAra pacati zikhI doSAnAhAravarjitaH pacati / doSakSaye ca dhAtUnpacati ca dhAtukSaye'pi ca prANAn // etadvacanAnusAreNa zarIradADharthakaraNaM aGgapracalanaM ca rasAdanAdeva bhavatItyarthaH // nanu zuddharasAdanaM dhAtupoSaNamAtraM kroti| tena rogAbhAvAt paJcendriyANyapi svaviSayaviSayakaviSayazAnasya zuddharasavavyAdanena lAbhAt tadvati tatprakArakatvamapi gRhanti / tena calanAtmakakopakArakatvaM na syaaditysvrsaadaah-jngketi| . For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 152 www.kobatirth.org AyurvedasUtra (C Acharya Shri Kailassagarsuri Gyanmandir jaGghApadmapoSakAmRtapravAha pariNAma yogavazAcca lati // 13 // jaGghApradezasthitapaJcadazadaLapadmaM yena vazAdAgatAmRtapravAhAt tatpadmaM poSayat taccalanAtmakakarmopakArakaM bhavatItyarthaH / nanu IzvarasadbhAve kiM mAnaM ? svahitaphalaprApakaviSaye calanAtmaka karmapravRttiH | ahitaphalanivRttiviSaye calanAtmakakarmapravRttizca / tadubhayamapi zuddharasAhArajanyaM dhAtudAkaraNaprayojakam / sakalakarmaviSayakacalanAtmakakriyA pavanena sirAgatA - mRtapravAhapreraNAvazAt calati / pUrvoktarItyA IzvareNa vinApi zarIrAGgacalanakriyAM kartuM karmakaraNenaiva siddhatvAt -- karmaNaiva hi saMsiddhimAsthitA janakAdayaH " iti / tasmAdIzvaro na siddhyatItyasvarasAdAha-lavaNeti / lavaNarasajanyapavanayogarasa pravartakaklezakarmavipAkAzayAparAmRSTaH puruSavizeSa IzvaraH // 14 // lavaNarasajanyaH tAmasaguNaviziSTa Izvara ekaH zarIre sthitaH / sa IzvaraH nityo'pi tAmasaguNasya anityatvAt tadguNaviziSTatvAt tajjanya ityuktaH / pavanajanakasvAdurasavaddravyAdanajanya sAtvikaguNaviziSTa IzvaraH tadguNaviziSTaM zarIre sthitaH ajaH / klezaguNavipAkAzaya ajaH / tasmAda parAmRSTaH AmayarahitaH IzvaraH puruSavizeSaH / tAvubhAvapi zarIrasthitI / tayorekaH ajarassarvasvatantropa sarvazarIraM vyApya sarvakarmopakArakaH / svAna1 vizeSaH jIvaH A & B. For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 153 ndAnubhavahetukapadArthajJAnena icchA jAyate / tazcalanAtmakaM karma prvRttiH| tatsvatvajJApitAttaditara IzvaraH mAyAvyatiriktaH nikaLaGkaH nirguNaH niravayavaH nityAnandAtmakaH yoginAmapyagocaraH / tAvubhau patatriNI zarIravRkSaM pariSyajya sthitAvityarthaH / klezakamavipAkAzayo jIvaH / klizyanta iti klezAH avidyAdayaH / vakSyamANAni avihitAni nISaddhadravyANa nazvararUpANi karmANi / vakSyamANAni-vipacyanta iti vipAkAH karmaphalAni jAtyAyussukhaduHkhabhogAtmakAni phalAni / tAni tAmasaguNahetukalavaNakaTurasadravyAdanahetukajAtAni / teSAmAzayo nidAnasthAnAsmakaH mAyAzavalito jIvaH / sAzayasthitajaGghApadmasthitasahasrasirAbhiH AtmecchAyAH prayatnazAnAt gatAgataprerakapavanavazAt "jaGghAbhyAM padbhayAM dharmo'smi / vizi rAjA pratiSThitaH / pratikSatre pratitiSThAmi rASTre / pratyazveSu pratitiSThAmi goSu / pratyaneSu pratitiSThAmyAtman / pratiprANeSu pratitiSThAmi pRSThe / pratidhAvApRthivyoH pratitiSThAmi yaze!" iti zrutipratipAditazarIreSu vizan karma karomItyarthaH // nanu zarIrAGgagataceSTAdikaM AtmAdhInaM, tena paramAtmA sisudhati / paramAtmanaH icchAviSayakazAnakArya AtmecchAviSayakazAnapUrvakaM, zuddhacaitanyapreritakarmakAryahetubhUtatvAt / yannaivaM tannaivaM yathA ghaTaH / ityanumAnavidhayA paramAtmasadiH / srotomArgasthitasirApreritasarvavarNazApakAdhAradezasthitakaraprabhavASTAdazadaLapadmAvalambakatAlcoSThapuTavyApArAdikaM sakartRkaM kA. yatvAt ghaTavat ityanumAnena aatmaasddhiH| tadartha zarIrAGgaceSTAM vyAcaSTe-srota iti / ___1. bA. aSTaka II. prapA 6, 5, 25. AYURVEDA. For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 AyurvedasUtre srotomArgasirAtrizatadharASTAdazadaLa'padmaM pratItigamanAgamanaceSTAzrayaM bhavati // 15 // tAssirA marmazaH srotomArgasazcaritAstrizatasaGkhyAkAH / etAdRzaceSTAzrayasya zarIrasya AtmAdhiSThitatvAt tAssirAH srotomArgapravAhasya velArUpA bhavanti / kaNThapradezasthitASTadaLapAbhaM sarvavarNoccAraNahetubhUtapavanapravartakaM tatprANadevatAdhAraM tasmimeva kAryahetubhUtazAne sati calanAtmakarmakaraNAt AtmA zAtuM zakyata evetyarthaH / ... nanu calanAtmakaM karma IzvarapreraNAjanyam / etatkarma lakartRkaM kAryatvAt ityanumAnena paramAtmA antasthitasman karma kurute / atra IzvaraprayatnajanyabhAvaH calanAtmakarmabhAvaH / tathA sati anvayavyatirekAbhyAM kAryakAraNabhAvasya tathoreva dRSTatvAt / ityanumAnana IzvarasiddhirityarthaH / guNatrayajanakasvAdvamlalavaNarasAdanena pavanaprakopo nivyte| tadannAdanena zarIramavikAraM sat calanAtmakaM karma kurute / tattadvikAre sati tattatkarma kurute / karmapravartakaM ca guNatrayam / pratipAdakasvAdamlarasavirasAdanena suSTha karma kartuM na zakyate / tatra iDAmArgeNa bahiHpavanastatra bheSajaM bhavati, sAdhyarogANAmapi tannivartakatvAt / ___ svAvamlalavaNarasavirasAdanena udarAmayo jAyate / tasyApi idameva bheSajaM bhavati / pavanadoSe aprakope sati zarIrAGgakarmakaraNaM sUcyate / tatprakope sati zarIrajanyakAryAbhAyo dRzyate / zarIrAdidhikArahetubhUtAnnAdanaM tattatkarmahetukam / tasmAtyAdhiprAgabhAvaparipAlanameva phalIbhUtaM kAryamityarthaH / 1 aSTadaLa-iti vyAkhyAnAt pratIyate. me For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 155 Izvarastu karacaraNAdyavayavI bhUtvA prapazcotpAdakaM karmakurute / tathAca zrutiH "brAhmaNo'sya mukhamAsIt bAhU rAjanyaH kRtaH / UrU tadasya yadvaizyaH padyAM shuudro'jaayt| candramA manaso jAtaH / cakSossUryo'jAyata / mukhAdindrazcAgnizca" iti zarIrAntarAtmavyatiriktezvarasadbhAve pramANam / antasthitassan pharma kurute / tasmAtpratyahaM pathyAdanena bhA. vyam / anyathA rogAssambhavanti / tena zarIriNaH karaNasAmarthyAbhAvAt asAdhya udarAmayaH / sirAmArgeSu bahiHpavanapUraNaM udararoganivartakaM tadupayogyanivartakAnivRtte sati pavanapUraNayogasya karaNasya nivartakatvAt / AtmamanassaMyogo yogaH yogArjakatvAt / sa eva jaTharAnalaprado bhavati / udarAmayaviSaye AgniprajvalanadravyaM nivartakam, yogAgnijanakasAmagrayAstatra bheSajatvAt / ajIrNAjAtodarAmayanidAnaM vyAcaSTe---svAdviti / _svAdamlalavaNarasajanyAnilasirayA pUrayan jaghanapadmaviSayaM pracalati // 16 // __ svAdurasavirasadravyAdanAdajIrNAdAmAmbuvRddhirudaraM jAyate // 17 // ___svAdurasavirasadravyAdanaM udarAmayahetukam, tadanalenAjIrNa jAte sati tena ambubhUtAdhikyapravRttejItatvAt tena mandAnalo bhavati / adhikAnaladoSo bhavati / tatra nidAnavacanam " rogAssarve'pi mande'gnau sutarAmudarANi tu / ajIrNAnmalinaizcAgnarjAyante malasaJcayAt // 1 A & B. kozeSu idaM dRzyate. na vyAkhyAtamatra. For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 156 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasU UrdhvAdho dhAtavo ruddhvA vAhinIrambuvAhinI / prANApAnAnsandUSya kuryustvamAMsasandhigAH // AdhmApya kukSimudaramaSTadhA tacca bhidyate' | rasavirasAdanajAtAjIrNena jAtarogaH tannivartakAbhAvasAmaprayA AmAdivRddhiM janayati / tena mandAnilo'pi bhavati / zarIrasya paJcabhUtAtmakatvena svAdurasAdanAtpavanaprakopo nivartate / tadvirasadravyAdanAtpavanaprakopo dRzyate / tasmAdudbhUtAbhivRddhitayA sarandhrakAbhyantaradharasirANAmapi paripIDanAt pavanasaJcArAbhAcatvena Apassravanti A kukSiparipUraNAt / rasAsRbAMsadhAtuSu sirA dRzyate / tasmAtkukSijalaM tattu dhAtuvat na jIryate / sa udarAmayo bhavati / sa evASTadhA bhidyate ityarthaH / nanu udbhUtarasavirasadravyaM pavanaprakopahetukaM udbhUtagrahaNasvAdurasavirasadravyatvAt / kathaM tarhi phalarasavirasadravyajanyarogasya svAdurasavadravyaM na bheSajAnivRttanivartakaM pavanaprakopApravakadravyatvAt yannaivaM tannaivaM yathA ghaTaH / AmanivRttidvArA udarAmayo'pi na jAyate / tatprAgabhAvaparipAlanakAryasya tadupayo gikatvAt ityAha-svAdviti / svAdurasavadvirecanadravyaM tatra bheSajam // 18 // udarAmayanivartakadravyANi kvAthakalkAvalehabheSajadravyANItyarthaH / tatra vAtakRtodarAmaye te padArthAH / sarveSAmapi sambhAvitatvAt iti tanivartarkasya recanopayogidravyatvena tattaddavyayogyakAlaM vijJAya cikitsA kAryeti vyapadizati - zanairiti / 1 aSTAGga nidAna. XII 1-3. For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH ___157 zanaizzanaireva recyet||19|| sarvajantUnAmapyudaraM jalAdhArakamiti, tejazca balaM ca AyuzcetyetAnyanalAdhArakANIti matvA zanaizzanaireva recayet / zarIrAntassthitasirAjAtAkAryamudarAmayaM, tannivRttikArya antaristhatajalavirecanakArya kurvIta / tatra nidAnavacanam "sarveSu tandrA sadanaM malasaGgo'lpavahnitA / dAhaH izvayathurAdhmAnamante slilsmbhvH|| sarva tvatoyamaruNamazopha nAtibhArikam / gavAkSitaM sirAjAlaiH sadA guddguddaayte| nAbhimantraM ca viSTabhya vegaM kRtvA praNazyati // " - etadvacanAnusAreNa sirAvikArajanyajalanivartakaM yattadvirecanakArya, tenodarAmayo nivartate sirAvikArajanyAdarAmayahetukajaladravyatvAt, tadvirecanayogyArthaH nivartaka ityarthaH / nanu gajAzcAdInAmapi udarAmayaH prAcuryeNa dyotate / svAdurasavahavyaM tatra bheSajamiti te padArthAstatra nopayuktAH teSAmapi yogyadravyANAM vivakSitatvAt / tadudarAmayAnAM AdhmAnanidAnasya sarvajanasAdhAraNatvAt / yAvayAdhyupayuktabhogayogyadravvANi pavanaprakopanivartakAni / tattajAtivihitapadArthAnAM svAdurasavadavyatvaM yAvatpadArtheSu bhAsate / tatrAyaM niyamaHsvAdurasavaddavyatvasya sarveSAmapi sambhAvitatvAt AdAnanidAnAdeH sarvajantUnAM samAnadravyatvAt svadurasavadavyaM tatra bheSajami. ti AyurvedapratipAditArthaH // sarvajantUnAM dhAtupoSakatvaM ca sa 1 aSTAGga. nidAna. XII. 8--10. For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 AyurvedasUtre mAnamiti ghaNTAghoSeNa narANAmudarAmayAnAM svAdurasadvyANi cAdhirasadravyANi ca ArogyakArakANAMti prtipaaditaaniityrthH|| mUlAdhAro balaM puMsAM zuklaM yattaddhi jIvitam / iti vacanAnusAreNApi niyAmako jJAyate / sarvajantUnAM zanaizzanaireva recayaditi sUtrAtsamyakpratipAditamityarthaH / nanu ekaikarasadravyeNa virecanakAryakaraNaM kartavyaM vA, uta alpamalpa vA dAtavyaM vA sarvamelanaM yA AmanivRttipharaNaM kiMcitkiMcitkaraNaM vA? nAdyaH-ephaikadravyeNa virecanaM kAryamiti cet uktavirecanapadArthAnudizya yAvatkaraNavidhiraprayojakaM syAt / na dvitIyaH-alpAlpakaraNena kevalamAmanivRtterevAbhAvAt / zukhAmanivRttikaraNaM udarAmayanivRttikaraNaM, udarAmayanivRttikarmanivartakatvasya caritArthatvAt / na tRtIyaH-sarvapadArthAnAM samIkRtya yogakaraNamiti cet ativirecanaM sthAt-dhAtavAstrAvayanti / tatsnAvaNena atiriktatayA doSaprakopassyAt / tasmAdetAvanmAnaM vyartha syAt ityasvarasAdAha-pavanati / pavanAdyaprakopAdanebalaM possynkriyaakrmH||20 pavanAdyaprakopAditi / Adizabdena vAtapittakaphadoSAH prtipaaditaaH| teSAmaprakopakaraNaM phalIbhUtArthassyAt / tasya agnibaladUSakatvAt yena kena prakAreNa jaTharAgnipravardhakasAmagrIkAryasya phalIbhUtArthatvAt sarvodarAmayAnAM jaTharAgnipravRddhikaraNaM kriyaakrmH|| pavanAdInAM prakoparUpAbhAvakAryasya prAyogikatvena zaddhadoSAdivijJAnaM zuddharasAdanajanyamiti tayorvyAptiM gRhItvA bhUyo For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 159 darzanena kAryakAraNabhAvaH gRhItuM zakyate / tadvirasadravyAdanaM udarAmayahetukamiti kAryakAraNabhAvo grAhyaH / tasmAtpavanAghaprakopakAryasampAdanArtha tatraiva kriyAkramazAnaM vivakSitam / tathA hi-udarAmayahetukAmanivRttikaraNadravyaM na kevalaM prayojakaM bhavati / vAtAprakopakAmayayogaH kAryaH / sa eva kriyaakrmH| tasmAtseyamAvapattiriti doSatrayeNa aviSatkArya chApyate / etadvirecanakaraNaM jaTharAgnivardhakaM mandAnalahetukadravyajAtAmayanidhartakatve sati analapravardhakadravyatvAt / doSanivartakavyApatprakRte udarAmacikitsAyAM tadeva pratipAditamvyAghrAzvagandhA capunarnavA syAt piNyAkazigrUNi rsonpitsu| sabajravallIkarikarNakuNDalaM rujApahaM sUraNatiktapatram // asminyoga kevalavirecanadravyANi svAdurasavAdvirecanadravyANi pratipAditAni / pavanAdyaprakopakArakavirecanaguNAbhAvakAyadravyANi pratipAditAni / na kevalavirecanakaraNasya pavanaprakopakArakatvamiti pUrvasUtre pratipAditam / tshcintym| 'tena pittaprakopo bhavati / tabhidAnabhUtaliGgAni bhramamU.vidAhAratyarucyAdIni jJAtavyAni / pittodrekajAtodarAmayasya lakSaNAnItyarthaH / kaSAyatiktasvAdurasadravyAdanAt prakopahetuphapavanaH sirAmArgasthitapavanavigatyA rasAmugdhAtusAraM nAvayati / tatsAra eva pittamiti vijJeyam | ayaM pittodarAmayazApaka iti vaktavyam / sarandhrakAbhyantaradharaistu antarALamArgeSu viruddhapittaM pUryate / anilavigatyA rasAmugdhAtusAreNa udarAbhyantarapUraNAt dhAtupacanavat / jaTharAnalasya ajIrNadravyatvAt kukSau vipakSAdvarddhate sa eva pitodarAmaya ityAha-virasati / For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 AyurvedasUtre virasadravyAdanAjIrNajanyasirAmArgasthitapavanavimatyA sirArasAtiprasravaNAdajIrNAda rudaraM jAyate // 21 // virasadravyAdanajanyapittodarasya hetavo vaktavyAH / kaSAparasavirasadravyAdanena vA tiktarasavirasadravyAdanena vA pittaprakopo bhavati / analAjIrNadravyatvAt / tannivartanaM laGghanAdeva bhAvyam / yatra kaSAyatiktasvAdurasavirasadravyAdanamupalabhyate tatra pittodraamyotpttiH| tatra sUtravacana kaSAyatiktamadhurAH pittamanyeSu kupyate / iti // anyoSvati kaSAyatiktasvAdurasavat pittaprakopAnavatakam / tadvirasAH pittaprakopakArakAH / etattrayANAM madhye ekarasadravyAdanajanyapittaprakopasya nivartakaM tadvirasAnyarasAdanam / na tavyatiriktazuddharasAH udarAmayahetukAH pittaprakopanivartakarasavirasA iti "pittamanyeSu kuSyate" ityetadvacanasya tAtparyam / kaSAyatiktavyatiriktasvAdurasavayatiriktarasavirasadvyAdana udarAmayahetukaM jaTharAnalAjIrNadravyAdanatvAt yannaivaM tannaighaM yathA ghaTaH / ekarasavirasadvyAnaM nodarAmayahetukaM jaTharAnalajIrNadravyAdanatvAt ityanumAnapramANena kaSAyatiktasvAdurasavirasadravyAdanamelanasya udarAmayahetukatvaM suprasiddhamiti bhAvaH / nanu aSTavidhodarAmayAnA kAraNIbhUtadravyANi SaDsavirasadravyANi / loke etavayatirikAnAmabhAvena itararogANAM kAraNIbhUtadravyAbhAvAt sarveSAmapyudarAmayaprasaGga eva syaaditysvrsaadaah-taavditi| For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 161 tAvatsirAgatapradezabhedAt zvayathubodhakam // 22 // 'vAtapradezAvalambakasirAvikAre sati uktarItyA vAtodarAmayo jAyate / tathA pittapradezAvalambakasirAvikAre sati pittodaraM jaayte| kaphapradezAvalambakasirAvikAre sati kaphodaraM jaayte| tattadoSahetukasirANAM kArya eva dvandvadoSa iti doSadvayajanyAstrayaH-pavanapittadoSajanyodarAmaya ekaH / kaphapavanadoSajanyodarAmaya ekaH / pittakaphajanyodarAmaya ekaH / tridoSajanyodarAmaya ekH| sarva miLitvA'STavidharogA jAtAH / tAvatsirAgateti-tattadviruddharasIvarasajAtasirAmArgagata. pavanagatitirodhAnAdanale mande sati tenAjIrNatvaM tadavacchedakam / tattatpradezabhedadoSatrayAzrayAdudararogasya hetubodhakatvameva tattadavacchedakaM bhavatItyarthaH / pittapradezabhedasthitasirAvikAraH kathaM jJAtuM zakyate pittodarAmayajJAne sati tasya nivartakena nivartayituM zakyatvAdiyAzayaM manasi nidhaayaahpvneti| pavanaprakopahetukarUkSAtizItalaladhvativedanArucivivarNavirasAsyatandrAmavRMdAhabhramatRSNAjvarAtisArAGgapItatvaM pittprkopodraamyhetukm||23|| rUkSaguNatvaM-sirAmArgarandhreSu pavanAtiMgatyA tattadaGgeSu u. SNopalabdhirutpadyate / tatra tasya pavanavikArasya rUkSatvamavacchedakam / yatra pavanasya alpagatyA sirAmArgarandhreSu pavanagati. rodhanaM dRzyate tatrAtivedanA jAyate / tadvadeva virasAsyatvaM AYURVEDA 21 For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 AyurvedasUtre vivarNatvaM ca lakSaNaM bhavatItyarthaH / sarvazarIravyApyapavanasya vi. kAragrastatvAt / sarvazarIrAGgavedanAbhAvAt kathamekadezavedanA ityAkAMkSAyAM yAvadvirasAdanajanyasAraH yAvatsirApradezeSUpalabhyate tatrAyaM niyamaH / zaGkAsamAdhAnaM ca kRtaM ---sarvazarIrasaJcAritapavanasya vikArasya sarvazarIravedanAbhAvazAnameva sirApradezasaJcArAt tattadane nIrogatvaM pratIyate / cikitsAkArya tattadaGgeSveva tatpratIkAradravyAdanena tadviruddharasAdanajanyadoSanivRtteH na doSaprakopaM nirAkRtya sukhaM bhUyAdityarthaH / . kecidviruddharasajanyAdbhiH sirAbhyantararandhramArgeSu pUrNapradezatvAt vivarNitvaM virasAsyatvaM ca jJApyate / tena pavanaprakopanivartakarasavirasAdanajanyamudarAmayamiti jJAtuM zakyata eve. tyarthaH / pittodarAmayahetukAnadAnadravyajanyalakSaNAni nirUpyante -- . mUrchAdAhabhramatRSNArucijvarAGgapItatvaM pittaprakopodarAmayahetukam / prakopanivartakakaSAyatiktasvAdurasavirasadravyAdanaM pittapradezavyApyasirArandhramArgagatapavanagativikArakamAMsadhAtuzoSa kaM, pavanadoSaprakopajanakarasavirasAtiriktamAMsadhAtuzoSakavirasadravyAdanajanyatvAt / yannaivaM tannaivaM yathA ghaTaH / ityanumAnavidhayA mAMsadhAtuzoSakajanyamAMsasAraH pittodarAmayahetukaH jaTharAnalA. jIrNadhAtusAradravyatvAt / tena mUrchApa jAyate / taddhAtuzoSavazAt dAho bhavati / dhAtusArasya itarapadArthasparzanArdramo bhavati / tena jaTharAnalasthalanirasanAt bAhaHprajvalanAt jvaro bhavati / tatsArAtipradarzanAt tena rAgo bhavati / mAMsadhAtozca nirgatarasatvAt paittyaM pratIyate / etAdRzalakSaNalakSitaH pittodarAmayo'yamiti vyAkhyAta / For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturyapraznaH 163 wwwyyya itaHparaM aSTavidhodarAmayasya saGkhyAzvAsakhAsabhramavidAhatimiratvakpalitatanuretodhAtusirAjAtarasaH kaphaH karpha karoti // 24 // __ mAMsadhAtozca medodhAtujanakatvAt tadvikAre sati zvAsakhAsabhramavidAhatvaktanutatsirAjAtasArakaphaH karpha karoti / kaphadoSaprakopanivartakaM tiktoSaNakaSAyarasavirasadravyAdanam / kaphodarAmayahetukaM kaphapradezasthAnavyApyAsirArandhramArgagatapavanagativikAramedodhAtuzoSaka, pavanapittaprakopajanakarasavirasAtiriktamedodhAtujanakazoSakarasavirasadvyAdanajanyatvAt / yannaivaM tannaivaM yathA ghttH| . nanu kaSAyatiktamadhurarasAH pittaprakopanivartakAH / tadvirasAH pittaprakopakArakAH / svAdvamlalavaNarasAH pavanaprakopanivatakAH / tadvirasAH pavanaprako kArakAH / vAtapittayoH svAdurasavirasadravyaM vAtapittaprakopakArakam / rasAvarasajanyapavanaprakope sati tadviSayaroge dvandvaprakopo bhavati / svAdurasavirasasya vAtapittaprakopahetukatvAt / dvitrividharasajanyarogaprasaktiyaMtra dRzyate tatra svAdurasavirasadravyAdanaM dvandvarUpakotpAdakamityAha-pavaneti / - pavanapittaprakopajanakadvitrirasa jAtAnusarita uktobhayalakSaNagrastavAtapittodarAmayo jJeyaH // 25 asyArthaH pavanapittaprakopakArakadravyaM tadrasavirasAdanajanyaM tadanyaH rasAjanyatve sati sadrasajanyatvAt yatnaivaM tannaivaM yathA ghaTaH / For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 164 www.kobatirth.org AyurvedasUtre pavanarogastu svAdvamlavirasajanyaH tadanyarogakAryAhetukatve sati tadrogakAryajanaka dravyatvAt iti vyatirekAnumAnena nirNetuM zakyatvAt / pavanaprakopanivartakaH svAdvamlalavaNarasaH / tAIrasajanya udarAmayaH / pittaprakopanivartakaH kaSAyatikasvAdurasaH / tadvirasaH pittaprakopakArakaH / tasmAdubhayadoSaprakopajanakasya svAdurasavirasadravyAdanatvAt sa eva dvidoSaprakopako bhavati / dvitrividharasajAtarogI pavanapittaprakopajAtodarAmayau / tannidAnaM tattallakSaNalakSitAjJAtavyamityarthaH / 1 Acharya Shri Kailassagarsuri Gyanmandir 'nanu svAdvamlalavaNarasAdInAM virasatvaM sUtre pratIyate / sa virasaH pavanapittaprakopakAraka ityuktam / evaM sati kaSAyatiktasvAdurasAnAM virasatvaM asminsUtre pratIyate / sa virasaH pittaprakopakArako bhavatItyuktam / idaM nopapadyate / virasatvaM nAma doSaprakopakaviruddharasavadravyaM bhavati / tadrasadravyAdanaM kathaM doSatrayopakArakaM kAlavazAjjAtatadvyatiriktarasasya guNAtirikta guNavatparipUrNadravyeSveva tathA pratItatvAt / tatra sUtravacanaM madhuraM zleSmalaM prAyaH jIrNAcchAliyavAhate / mudrAgodhUmataH kSaudrAtsitAyA jAGgalAmiSAt // prAyo'mlaM pittajananaM dADimAmalakAhate / apathyaM lavaNaM prAyaH cakSuSo'nyatra saindhavAt // tiktaM kaTu ca bhUyiSThamavRSyaM vAtakopanam / Rte'mRtApaTolIbhyAM zuNThI kRSNA rasonataH / kaSAyaM prAyazazzItaM stambhanaM cAbhayAmRtaM // " aSTAva. sUtra. X. 33-35. For Private And Personal Use Only ' Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 165 evaM prakAreNa SaDrasAnAM rogaprakopahetukatvaM pratipAditam / na te rogahArakAH / tathA sati tadvirasadravyAdInAM rogapratipAdakatvaM vaktuM zakyatvAditi na vAcyaM, madhurarasasya bahuguNavadravya. tvena tacchaleSmalamiti vaktuM zakyatvAt "madhuraM zleSmalaM prAyaH" iti vacanaM nAzaGkanIyam / tadvirasadravyaM sakaladoSakArakaM SaDUsAnAmapi tathA vaktuM zakyatvAdityarthaH / evaM pavanakaphodarAmayasya sUtrapratipAditArthaH pUrvoktaprakAreNa yojniiyH| evaM pittakaphodarAmayasyApi etAvadartho yojanIyaH / evamAkAreNa saptasaGkhyodarAmayA jAtAH / tadupari sUtratrayaM vyAcaSTe-kapheti / kaphapittaprakopajanakadvitrirasajAtAnusaritatattallakSaNalakSitakaphapittodarAmayo jJeyaH / kaphapittodarAmayaM dvitrirasajAtAnusaritobhayalakSaNajJAnajanyakaphapittAmayaM vidyAt / rasAsRGgAsamedovikArajanakadvitrirasAnusaritatattallakSaNajJAnagocarapavanapittakaphodarAmayo dussAdhyaH // 26 / / nanu doSatrayajanakarasavirasAdanahetukodarAmayasadbhAve kiM mAnaM? tajanakahetorevAbhAvAt / tatraikadoSajanyAstrayaH / dvandvajAtAstrayaH / tridoSajanya ekH| evaM saptavidha udarAmayaH / itaHparamaesaGkhyApUraNArtha udarAmaye tadbhinnabhUtadoSasyaivAbhAvAt vAtAdInAM prayojakatvasya tadbhedopAdhivazAt saptavidhaprakArasya pUrvameva pratipAditatvAt taditarodarAmayasya hetvabhAvena jJAtumazakyasvAt kAraNAbhAve kAryAnudayAdityAzaGkaya samAdhatte-- klimIti / For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 AyurvedasUtre klimijanakaplIhodarAmayastathA // 27 // asyArthaH-- klimayastu virsjaataamyjnyaaH| tebhyo jAtaplIhodarAmayAssambhavanti, klimessArajanyamAMsagranthirUpatvAt / tasya jaTharAnalakAryasya prayojakatvAt tadvadeva doSaprayukto bhavati / tasmAdaSTavidhodarAmayaslaGgacchata ityarthaH / pANDuzophavisarparogANAM pratipAdanasyAvasaratvAt udarAmayajanakAsarAmArgagatapavanagatyA udarAmayakAryadhAtutrayadoSaikajanyatvasya eteSAmapi samAnatvAt udarAmayanirUpaNAnantarametAnnarUpaNasya prastutatvAdAha-kaTviti / __ kaTvamlalavaNarasavadavyAdanajAtamala mArgAvarodhanAt tatsirArandhramArgagatordhvahRtparipUraNapavanaprakopanAt pANDuzophavisarparukprado bhavati // 28 1A. B. kozayoretana dRzyate. ___karpha karoti' ityanta sUtra.danantaraM kaTvAlalavaNAdisUtrAt prAk adho likhita: adhikapATha: A. B. kozeSu dRzyate "tridoSaprakopajanakamandAnalasandhukSaNakArakapavanayogajanyajaTharAnalapravardhaka. sirAmArgaparitAnilAnaladoSajanyarogahArakaH / vanAravahniparA vizvA vadhUvarA varNAGgo varSAbhUvardhamAnaH / tattakriyopakArakakAthakalkatalaghRtalehyAdayo nivartakA: ! pavanaprakopakAryodarAmayanivartakAH / nivaryo rAga: / pavanapUraNa kAryadussAdhyodAmayavinAzakam / parjanyA pAMzaparNI tArA netA vItA dhAvanI suvRtA / mUrtikA tudrikA kArmukaH kirAtakaH / kaTukaH / kazerukaH / kroSThukaH / trikaNTakaH / baGgharakaH / kuraNTakaH / kazerukAH / sarasAsanAMsasaritprabhavati"| A. vajIdadhivAhinarA vizvavadhUdharavarNA varSAbhUvardhamAna: ........ ghRtapaGkAdayaH / iti pAThabheda:-B. 2 jatAmalamArga A.-B. For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 167 kaTavamlalavaNarasAH tadvirasAzca pittaprakopakArakAH / tadvirasAH tajanyapANDuzophavisarpakArakAH / tadvirasAdanajanyAmadoSaH pANDuzIbhavisarparogakArakaH / tadvikAraH AmAzayaM prApya sirArandhrAdUrdhvamArgamavagamya hRdtaH pavanagativikArakArakatvAt tadvayApyasirAvikArakArakatvAt tadgataraktapradUSaNAt tadvayApya sthita ssan pANDurUpa labhate / raktavikAre sati zobho bhavati / mAMsavikArakArakatvAt visarpo bhavati / tadgatAmameva pittaM bhavati / tadrogasthAnasthitatvAt vikAraprado bhavati / tasya viSarUpatvAt dhAtavaH praduSyante / tajanyalakSaNAni tatratatra prakAzyante / tadAmarUpatvAtpittaM hRdayasthitAmapittasAraM sirArandhrabhAgamApUrya pakkAzaye sAvitatvAt tatpakasArasyaiva mUtratvAt hRtkamalaM pravizya tatraiva sthitaM hRdi spandanaM karoti / dvisirAvRtapadmAdhArajihvApravezanAtpittasya tatsirArandhrapravezanAt jihvAyAmarucidRzyate / hRdayasthitAmapittasAraM sirArandhrabhAgamApUrya pakkAzaye nAvita. tvAt tatpakkasArasyaiva mUtratvAt pAcakapittAbhAvo bhAsate / taddhA. tupravezanamapi tadAtmatvena tatpUrvavarNa vihAya pItavarNa bhaaste| tatpaJcAzatsirArandhradhamanI sampUrya akSipadmaM pravizati / tatra pItatvaM pratI. yte| zatasirArandhradhamanISu pittasArapravezanAt tacchAkhAGgulISu kaSNAruNakanakapItadatvena tatpUrvavarNaM vihAya pItavarNa bhAsate / tatrastharataM. bahuvarNa bhAsate / nAbhyAvRttacakAdhArakuNDalyAdhArabhU. tAnIlAtmakanAbhyAvRttapadmahRdtAmapittasAraH nAbhyAvRttacakrAdhAratrizatsirAbhyantaramArgeSu pravizan tAvadvikArAn janayatItyAha--bhrameti / bhramavamipipAsAditRSNAmUrchAntarvidAhAGga-- For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 AyurvedasUtre spandanArucipANDutA pittapANDuzobhalakSa Nam / pA. dajAnujaGghorukaTipRSThabIjapAGativyathAtisArarUkSatAtizItasarvAGgaspandanaM pavanazobhapANDulakSaNam // 29 // vAtapANDulakSaNAnyucyante-pAdeti / avarNAdibhUtapAdapadmasya catusviMzatsirA tAlavAlaM tadAmapittAtisAraM ziraHkamalAdAgatAmRtAnarodhanAdAmapittAtisArapra. darzanAt zobhapANDuvisAmayacihnatApakaM bhavati / virasAdanavikAravatpavano rasAmugdhAtugatazcet pANDurUpavikAraM bhajate / sa eva pavano mAMsadhAtugatazcet zvayathurbhavati / sa eva dhAtugatazcet visarpAmayo jAyate / yasya pAde vikAro jAyate tatpradezasthAvarNoccAraNaM spaSToccAraNavazrAvyam / tatpradeze zvayathudarzanaM vA pANDuzobhavisarpAmayA vA jJAtavyAH / __avarNasthAnabhUtajAnupadmAdhAraka caturviMzatsirAvRtajAnupadmAlavAlaM zvAsocchAsAbhyAM ziraHkamalasthAmRtopaharaNamArga rasavirasajanyAmApattasArasaMskAraM tatsirAmArgagatapavanavivRtyA pU. vtpaannddushobhvisaamyaaH| rasAmugdhAtudUSaNAtpANDutvam / mAMsadhAtudUSaNAcchyathudarzanam / medodhAtudUSaNAdvisarparogAH prAdu. bhavantItyarthaH / ye tadvarNAdhAratattaddezIyapadmAvRtasirAmArgagatapavanapracAraNAbhAvakAryajanakapANDuzobhavisarpAmayAH pUrvavaddhAtUndUSayanti acAM varNAnAmuccAraNasakalasAmagrayAM satyAM azrAvyatvaM, te pavanapra. kopajAtA iti jJAtuM zakyatvAdeva pittapradezakamalAdhAra For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 169 zirakamalasthAmRtapravAhavazAt tadviruddharasajanyAmapittasArasaMyogakArya sirANAmeva, tadrogalakSaNajJAnajJApakatvAt / yAvatkAlaM yAvatsirAsaMsparzanaM tattallakSaNalakSitarogAbhAvasya tattannidAnajJApakatvAt / pRSThadezamArabhya bIjapArzvamedAdadhaHpradezapadmamArabhya kacaTatapavargANAM tattadvIjajanakapavanAdeva etadadhiSThitapadmAni paJcadazasaGkhyAkAni pittaprakopavikArabhAvakAryakArakapittAdhArakapamAni / pittaprakopasAmagrayAM satyAM tattadvarNavikArajJApakalakSaNalazitAni tattAnnidAnazApakAni / oSThapradezaparyantaM paJcadazAdhArabhUta. panasthAnAdhiSThitapittaM tattallakSaNAni tatraivAvirbhUtAnItyarthaH / itaHparaM kaphapANDazobhavisAmayacinhAni prkaashynteshvaaseti| zvAsakhAsanAsAkSi'pakSmakarNakapoladantAti pAnasazirastodanaM pANDuzobha visarpAmayalakSaNam // 30 // kaphapradeze hRdi amapittAtisArasya trizastirAvRtahatka. malasthitatvAt tatsirAgatapavanavigatyA zvAsakhAsau bhavetAm / akSipazmakarNakapoladantAnAM malAdhikyaM vedanAtipratItatvAt / eta lakSaNANi kaphaprakopajanyAmayarUpa pANDuzobhavisarpAmayalakSaNAni tattanidAnena jnyaapynte| nanu pavanapittakaphaprakopena pavanapittakapharogA iti pratipAdhate / tazcintayam / rasavirasAnnAdanaM vA zuddharasavavyAdhi zvAsakAsAkSi-A & B dantAtibhira -A & B 4 visapyAMmayalakSaNam -B. AYURVEDA, For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 AyurvedasUtre kyAnnAdanaM vA tadAzayasthapavanaveganirodhanaM vA rogahetukAmiti vaktavyam / tathA sati sarvazarIrasaMcaritapavanaprakopAH virasaviSasaMparkadoSajA: tatpavanasya zarI vyApyasaMcArakarmaguNavadravyatvAt / tadvirasaviSasaMparkavazAt pavanaprakopo bhavatu / kaphapittayo paGgatvAdeva tayorvirasaviSasaMsargasya vaktumazakyatvAt / tadvat ayaM kapharogaH, ayaM pittarogaH iti kathaM jJAyata itya. svarasAdAha - baaoti| - bAhyaviSagrastavadvAtadRSakAH // 37 // __ sAdinA daSTasya viSagrastasya dRSTatvAt / tayoH paGgatvAdeva tadviSasaMsargAbhAvApe sarvazarIravyApyapavanavaccharIrasya pittakaphayoH zarIrAntaHpAtitvena viSasaMspRSTapavanasaMsargavazAt doSatrayaprakopo bhaviSyAta / tadvatrApi pavanavyApyaviSarasadaSTapavanasaMyogasya tayobiMdyamAnatvAt ayaM pittadoSaH ayaM kaphadoSa iti vaktuM zakyate / taIi rogamAtrasya pavanaprakopajanyatvAt sarvarogANAM pavanaprakopAdhInatvAt sarve rogAH pavanajanyA eva syuH / tasmAtkaphattiyoH pRthaktayA'vacchedakatAsaMbhavAt tathA sUtrasthAne pratipAditaM vibhutvAdAzukAritvAdalitvAdanyakopanAt / svAtantrayapAratantrayAbhyAM vyAdheH prAdhAnyamAdizet // etadvacanAnusAreNa pavanasyaiva sarvarogaprAdhAnyaM pratotamiti cet na / tatsarvazarIravyApyatve'pi dhAtupoSakaM na bhavati / mndaanilsndhukssnnkrmgunnvdrvytvaat| analamandatvanivartakasandhukSaNaguNavadravyasya dhAtupoSakatvAbhAvAt / pittakalAyA eva jaTharAnalatvAt pittaprakope sati analo mando bhavati / tena kaphaprakopa _IA. B. kozayoretana dRzyate. For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 171 eva syAt / pittakaphaprakopo yAvaccharIranAzakaH sirAmArgagata.. dhAtupoSakapavanamArganirodhanadravyatvAt / vyAdhyavacchedakaM zarIravinAzakatvaM, pittakaphavyatirakeNa zarIranAzakatvAbhAvAt / vAyostu tatsaMsargadvArA rogahetukatvapratipAdanam / tasmAnmukhyatvena prAdhAnyaM pittasyApi saMbhavatItyarthaH / pavanasya vyAdheH prAdhAnyapratipAdanaM sarvazarIravyApyapavanamantareNa rogakAryahetukatvaM vaktuM na zakyata eveti tAtparyam / nanu pANDuzophavisarparogAH tttdbhinnjnyaanvissyksaamgriijnyaaH| natvekapadArthajJAnagrAhakasAmagrI bahupadArthavAhikA bhavati / bahupadArthaviSayakajJAnaM naikapadArthaviSayakajJAnagrAhakasAmagrIjanyaM, ekapadArthaviSayakajJAnagrAhakasAmagrIjanyatvAt / tathAhi ghaTendriyaviSayakasAmagrayAM satyo ghaTaviSayakazAnaM jAyate paTapadArthaviSayakajJAnaM nodeti / tadvadevAtrApi / ekarogajanakasAmagrI kathaM rogakrayapratipAdakakAryajanakasAmagrI, bahukAryajJAnagrAhikAyA adRSTatvAt / anyathA ekapadArthagrAhakasAmagrayAM satyAM sarvapadArthaviSayakajJAnoptattireva syAdityasvarasAdAha-vAteti / vAtapittarasavirasadravyasaMsarga'jAtavAtagatirodhanAdrasAsRgdhAtuvidUSaNAttvapAlityaM pANDurogahe. tukam // 32 // asyArthaH-vAtapittaprakoparogAH rasavirasadravyasaMskArajAtAH, tena pavanagatirodhanadvArA rasAmRgdhAtuM vidUSya tvakpAlityaM yatra dRzyate tatra pANDurogo'stIti nidAnaM jJAtavyam / sa eva pANDuroga ityarthaH / nanu vAtapittaprakopasAmagrayA vAtaprakopo jA 1 jAtasirAgatapavanAtirodhanAt ----A. & B. For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 172 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre yate / pittaprakopasAmagrayA pittarogo jAyate / paNDurAgajJApakatvakpAlityaM kathaM syAdityasvarasAdAha--hRditi / hRdi sthitAmapittaviSasAraM pAdapadmazoSakaM avarNabodhakacatustriMzatsirAsaMsargavazAdamRtapravAharodhanAtpavanajanyAmayAH pravardhante // 33 // rasavirasadravyAdanajAtAmAzayavyApaka pavanavigatyA Amapi - taviSasAra: avarNodbodhakatatpAdapadma poSakasirArandhramArgagatAmRtapravAhaM nirudhya vAtavikArajanya pANDurogaH hRdisthitAmapittasAraH paraMparA heturbhavatItyarthaH / sa eva vAtodarasyApi heturbhavati / vAtapittapaNDurogasyApi paraMparayA heturbhavati / anilajanyacAtAmayasyApi heturbhavati / ata eva udarAmayanirUpaNAnantaraM paNDuzophavisarpAmayAnAmavasara iti pratipAditam / etatpratipAditAmayAnAM janakIbhUtAmapittarasaviSadravyasyaikatvAt / ekakAraNajanyasya nAnAkAryapratAMtiH upAdhibhedAdbhavati / suvarNasyaikatve'pi tajjanyakAryaM tattadrUpabhedena bahuvidhaM pratIyate taMtra kAraNabAhu vyasya dRSTatvAt / nanu ayaM vAtapANDuroga:, ayaM pittapANDurogaH, ayaM kaphapANDurogaH iti tAdRzapratItervidyamAnatvAt tatkAryahetubhUtArthAH doSA eva bhaveyuH / virasajanyAmapittaviSarUpadravyasya virasajanakatvAt tatpANDuzophavisarpAmayAnAM tattajanakIbhUtA doSA eva hetavo bhavantItya svarasAdAha-amRteti / amRtapravAhAlavAlopajIvyAvarNodbodhaka sarandhrakAbhyantaradharaSaTUsirAmapittaviSasAragrasanaM pavanaprakopahetukam // 34 // For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH / 178 zira:kamalasthAmRtAharaNayogyazvAsocchvAsAnilAbhyAmAhRta tavarNabodhakArikAryotpAdakatatpannAnyeva AlavAlAni teSvamRtapUraNaM kartuM sarandhrakAbhyantaradharaSasirA eva hetubhUtA bhvntiityrthH| nanu sirAmArgagatAmRtapravAhapratibandhakajanyAmayakAraNaM AmapittaviSasAraM bhavitumarhati tatsirAsaMsargasaMskArajAtarogahetukatvAt, yannaivaM tanaivaM yathA ghaTaH / ityanumAnapramANena Amapittarasasyaiva hetutdhaprasaMgAdityasvarasAdAha-sire iti| sirAmArgagatapavanamAMsadhAtvanusRtajAnujanorubIjapArzvapadmagata i, u, R, e, o, ai varNoddodhakasarandhrakAbhyantaradharasirAmArgagatapavanagatinirodhAnAdanilaprakopo bhavati // 35 // AmapittarasasAraM jAnujacorubIjapArzvasthitapadmAdhArakasirAmArgasaMsparzanAnmAMsadhAtudUSaNAt ivarNabodhakasirAsparzanaM pavanagatirodhanaM jAnupadmavyahetukaM uvarNabodhakasirAsaMsparzanaM pavanagatirodhakArakaM jaGghorupadmadvayahetukaM RvarNabodhakasirAsaMsparzanaM pavanagatinirodhanavAtsarAbhya utpannaM jJAnaM sirAmArgagatapavanagatijanyavisvarodvodhakahetuko bhavati / yAvadrogajanakasAmagrI tattadroganidAnahetubhUtavisvarodvodhakakAryakAriNI bhavati / udarapANDuzo savisarpakuSTharaktavAtapavanakAryANAM ekasAmagrIjanyatvAt tatsirAgatapavanakAryabhedAdeva tadrogabhedaM janayatItyarthaH / tattadroganidAnaM tattatsthasvaravizeSAvarNAtmakapadoccAraNaM tattavyAdhivizAnahetukaM bhvtiityrthH| For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 AyurvedasUtre nanu pavanavikArA bahavassanti / tathAhi netravAyuH, karNavAyuH, zirovAyuH, pakSAghAtavAyuH, dhanurvAyuH, arditavAyuH, gulmavAyuH, plIhavAyuH, kaTivAyuH, iti / tattallakSaNalakSitAni tattadjJApakAnyapi bahUni santi / sirAsaMcaritapavanagativikArabhedAt tattadaGgasthitAni tattadvikArabhUtAni / eka eva pavanassan tatta daGgagatopAdhibhedAt tattannAmAbhidheyAH tattadaGgopadravakArakAH pra. NaghAtukAzca bhavantItyakharasAdAha-taditi / __ tatsirAmArgagatapavanaprakopabhedAdhiSThAnopAdhibhedAtpavanavikArabhedAH / 'AmapittaviSarasavirodhi dravyaM bheSajam // 36 / / AmapittarasavirasajAtarogAstacchabdArthaH / tatsirArandhramArgeSu anilavikAro bhUtvA tatsirAsaMsargapradezeSu yAvatkAraNAnugatapavanagativaicitryAt uvarNabodhakasigasaMsparzanaM pavanagatirodhakArakam / kaTipradezapadmazvayathuhetukam / evarNabodhakasirAmArgasaMsparzanaM panagatirodhakArakam / bIjapadmazvayathuhetukam / aivoMdvodhakasirAmArgagatapavanagatirodhanaM tatpArzvazvayathuhetukam / AmapittarasasAraM bIjapArzvazvayathuhetukam, tadvarNavodhakAsarAmArgagatapavanagItakArakatvAt / yannaiva tannaivaM yathA ghaTaH / ityanumA nena acsvarAdhiSThAnahetubhUtatattatpadmAdhArakasirArandhrabhAgagatapavanagatiH susvaraviziSTavarNAtmakapadajJAnapratipAdikA, jJAnecchA. prayatnAdinA tAlvoSThapuTavyApArAtmakabAhyapavanAhRtasaMskArodvo - 1 bhedAH / mAMsadhAtupoSakadravyaM tatra bheSajam / Ama-iti A. B. kozayoradhika:pAThaH. For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 175 dhakahetubhUtatvAt, yannaivaM tannaivaM yathA ghaTaH / tattadvayAdhinidAnazAnaM tattAtsarAdhInavarNAtmakapadajJAnahetukaM, avikArahetukasAmagrIjanyatvAt, yannaivaM tannaivaM yathA ghaTaH / bAhyapavanAkarSaNajAtatAlvoSThapuTavyApArasaMskArodvodhakavarNAdhArapadmaM virasadravyAdanajanyapavanaprakopahetukasvarabodhakAraka, pavanaprakopalakSaNajJAnabodhakadravyatvAt AmapittAsarAsAraM yAdRzasirAsaMsparzanAt tattadaGgajanyarogA zate / sakalapavanarogajanakasAmagrI amapittasAraH, tattadagAvalagnasirAsaMsparzanasAmagrIsvarUpatvAt / nAnArUpaghaTAnAM ekamRtipaNDameva kAraNam / tathA AkAzAdivadaGgajanyopAdhibhedAt karNapavanarogaH netrapavanarogaH ziraHpavanarogaH iti vyapadizyate / nanu AmapittasAraH udarapANDuzophavisarpakuSThapavanaro gANAM ekameva kAraNamiti vaktuM na zakyate, tattannAmabhedena kAryabhedasya dRSTatvAt / tatra kAraNabhedo'stIti avazyaM jJAtavyam / ghaTaH kalaza iva bhedo bhavatIti na vaktavyam / taddhi sarva pRthubudhnodarAkAratvena ayaM ghaTa iti ghaTatvavati ghaTatvaprakArakatvaM jJAtuM zakyatvAt / na tadvadevAtrApi bhaviSyati, ayaM pANDurogaH ayaM zopharoga iti rogatvavati rogatvaviziTaprakArakatvena zAtuM zakyatvAditi vAcyam, teSAM mRdvikAravyaktInAM jalAnayanakAryopakArakatvaM pRthubudhnodarAkAravyaktInAM vyatibhedajJAne satyapi pRthubudhnodarAkArasya ekaprakArakatvasya dRSTatvAt / dRSTAntenApi abhedajJAnamAtramiti nAnubhUyate / tadvadatrApi phalabhedarUpabhedacikitsAbhedajJAnAnubhavasya dRSTatvAt, iti cet na / tadvadatrApi kAryabhedAbhAvo'sti / tathAhi-AmapittasAraH uktarogeSu eka eva heturbhavati / tattacikitsAbhedena tattannAma. bhedAnubhavaH kathamapalApayituM zakyate? atra brUmaH-Amapitta For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 AyurvedasUtre rasasArastu udarapANDazophavisarpakuSThavAtaraktavAtavikArANAmeka eva heturbhavati / sa eka eva kAryajanakaH / sirAmArgagatapavanagatinirodhanarUpakAryakArakadravyatvAt / tatpavanagatinirodhanaM etadAmayahetukam / tattu kvacidaGgabhedeSu rasAsagdUSaNadvArA tva. pAlityaM karoti / sa pANDuroga iti vyavahAramAtrabheda upalabhyate / tadeva yadA tatsirAsaMsargabhedavazAt tatpavanagatinirodhanaM mAMsadhAtuzoSakaM bhavati itaramAMsadhAtuH pRthurbhavati / tacchobharoga iti vyavahriyate / tadgatinirodhanaM yadA medodhAtudUSakaM bhavati sa medassAraH bahiHsphoTarUpeNa sphuraNAt pavanavisarparoga iti jJAnaM jAyate / sa AmasAraH medodhAtUn sandRSya tadvahirbhUtamAMsadhAtumAvRtya tvagdhAtuM pravizya bahissarpati cet tatkuSThaM bhavati / yAvatpavanAdhArakasirA AmapittarasasAraprastAssantaH yAvatpanavikArakAryakAritattatsirAvarNavikAraM kurvantIti kuSThAH, kutsitAGgavikaraM kurvantIti kuSThAH / pAdapadmAdhArakasirAhadgatAmApattarasasArasaMskArayuktasirA tadviSasAraM savati / tatpadmamApUrya pAdAGgulibhyaH savati / tacchAkhAni zIrNAni bhvntiityrthH| nanu rasavirasajanyAjIrNajanyAmayahetukatve sati medosthimajAdhAtugatasirAdhArakapadmAzritAmapittarasaviSasArajanyAmayahetukatvAditi byatirekyanumAnapramANena pratipAditAmayAnAM ajIrNajanyAmAnavartakasAmanayatiriktasAmagrInivartakadravyatvAt iti / tasmAlaGghanatadupayogadravyANi nivartakAnIti AyurvedasUtracarya dhyAcaSTe / pavanaprakopahetukavirasAjjAtaM rasAsRGmAMsacayapradezagataM bhavati / svAdvamlalavaNarasAdhikyAdanena ajINe jAte sati paSanaprakopo bhavati / acAM varNAnAM AdhArabhUtapadmAdhArakasirAsaMsa For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 177 rgavazAt pavanAmayAH pravardhante / tajanakAmazoSe sati tannivartate / tAvadvirasAdanAdajIrNAdAmapravRddhau satyAM rasAsyAMsagatasirAsaMsparzanAdyatra pavanavikAro jAyate sa AmapittasAraH AmAzayaM pravizya hatkamalapravezanAt viSasaMsargavat yAvadrogahetukaM tAvadvAtvantargatasirAsaMsparzanAt taddhAtUnsandUSya rasAsRnAMsadodhAtavaH dUSitAssantaH kramAtpANDazophavisAmayAH pravardhante / sutarAM medodhAtuvikAre sati kuSThaM bhavati / sa AmApittasAraH rasAsRAMsadhAtUnsandUSya medodhAtusthitatvAt tAvaddhAtusArasya bahiHpradarzanameva kuSTharogakAraNaM bhavatItyarthaH / nanu trisArAdhikyAdanajAtarogAstu ajIrNarogajanyAmayA bahavassanti / tatkAryabhedasya haTatvAt kAraNabhedo vaktavyaH / AmapittasArasya ekarUpatvAt zophapANDuvisImayAnAM dhAtudUSakakAryasya ekatvAt tatra vaktuM zakyate / tatkAryavyatiriktakuSTharogakAryasya bhinnatvAdityAzatha manAsa nidhAya kuSTharogAgamahetuM vrnnyti--puurvsmaaditi| 'pUrvasmAddviguNaM pRthutayA bhAti // 37 // pUrvadhAtubhyaH sthUlatvaM dviguNapratIyate / na ca tantuvaddhAtusArastAvitarogasvarUpatvAt sirAzauNDilyatayA pRthutvaM bhAsate / AmapittasArasya yAvatsirAsaMsparzanaM tattadrogANAM tattatsirAsaMsparzanaM kAraNaM bhavati / tathA sati kAraNavacitrayAt kAryavaici. trayaM pratIyate / tantugatarUpAnugatarUpAnuvicitrarUpavattvaM yAvattantu ___1 etatsUtrAtprAk "pavanaprakopahetukatrirasajAtarasAsRyAMsaM bhagacayapradezagataM bhavati" iti A.B. kozayoradhikaH pAThaH. 2 etatsUtra B koze nAsti. AYURVEDA For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 AyurvedasUtre gatarUpAnusArivaicitra tajanyapaTavaicitrayaM kroti| kAraNaguNA hi kAryaguNAnArabhante / yAvatmiArAsasparzanaM tAvatsirAdhArakapadmagatavikArakAraka, tadanyarogakAryahetukatve sati taddhe tukatvAt yannai vaM tannaivamiti / pANDuzobhavisarpakuSTharaktavAtAmayAnAM AmapitarUpavisaMsargaviziSTasirANAM nAnArupakAryajanakatvaM sUcyate / AmapittasArasya ekatve'pi tajanakadravyAdhikyaM kAraNatAvacchedakaM bhavatItyarthaH / nanu sarvazarIravyApyapavanaprakope sati tatsaMcArayogyadhAtusopo jAyate / zoSaNa kAryakArakarUkSaguNadravyatvAt anantAvacchedakaM rUkSaguNavattvadhAtuzoSakakAryakArakatvaM prathamata eva prati pratipAditam / tatra rUkSo laghuzzItaH kharassUkSmazcalo'nilaH // iti.. tasmAtpavanavikAramAtreNa AmapittarasasArasya ekadazasthitatvA { sarvadhAtuzoSaNaM kartuM na zakyata ityAzayaM manasi nidhAya pavanavikAraM pratipAdayati-trisahasrati / trisahasrasirAhetukaM madhurIbhUtaM jvlyti||38|| dhAtupradezavAtapadmAdhiSThitAvarNoccAraNasAmagrI visvarapratipAdikA yadi bhavettadA pavanaprakopakArakamadhurIbhUtadravyAdanajAtapavanavikArakAryahetutvAt svAdvamlalavaNarasabaddavyadhAtupradezavAtapadmAdhiSThitAvarNoccAraNasAmagrI visvarapratipAdikA yAda bhavettadA pavanaprakopakArakamadhurIbhUtadravyAdanaM pavanarogaprAgabhAvaparipAlanakArakAstAssirAstrisahanasaMkhyAkAH pAdapanAdhArakAH tA 1 jvarati' iti A. koze. For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 179 vatsirAvacchariMbhavati pavanavigatyAdhArakasirANAM tattadgatitiro. dhAnakArakadravyaM kiM vaktavyam ? tatpavanaprakopakArakaM bhavati / na tAvaddhAtuzoSakaM, kiMtu vedanA rogakArya bhavAtItyarthaH / nanu sarvadravyeSu madhurarasaH pavanaprakopanivartako bhavati / sthAvarajAtisthitamadhurarasaH pvnprkopkaarkH| jagamAdisthitamadhurarasavaddavyaM pavanaprakopahArakam / tathA'pi ubhayamapi paramadhAtu. poSakam / sthAvarANAM svAdurasaH rasAsRgdhAtuvikArakaH / jaGgamAnAM svAdurasaH sarvadhAtupoSako bhavatItyAzayaM manAsa nidhAya prajAjananahetuM pratipAdayati-prajota / prajotpodakahatubhUtaM bhavati // 39 // . jaGgamAnAM mAMsasAraH payovikAro bhavati / tatsajAtIyAnyasAro'pi sarvazarIrANAM dhAturasassvAdureva bhavati / tatsvAdurasaH prajAjananakArakaH retodhAtuvikArahArakadravyatvAt / khecarANAmaNDajasvAdurasaH pavanaprakopahArakaH / bhUcarazarIrajAtakSIravi. kArajAtAH pavanaharazukladhAtupoSakA ityarthaH / sthAvaradravyAniSThamadhurarasAnAmikSukANDAdijanyAnAM sarvadhAtupoSakatvaM vaktumazakyatvAt, sthAvararasAtmakatvAt taniSThasthA duraso gururbhavatItyasvarasAdAha-madhureti / 'madhurarasAdanAdasRgdhAturbhavati // 40 // sthAvaraniSThamadhurarasAdanaM jaGgamazarIrANAM rasAsRgdhAtupravamadhureti sUtrAtprAk 'zarIraramasArassarvamAvahati" ityadhikaH pAThaH A. B. kozayo:, For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180 www.kobatirth.org AyurvedasUtre Acharya Shri Kailassagarsuri Gyanmandir dharka ikSukANDAdidravyajanyarasavaddravyatvAt / rasAsRgdhAtvAbhivardhakassthAvaraniSThasvAduraso bhavatItyarthaH / sthAvaraniSThAmlarasasya prayojanamAha-- Amleti / AmlarasAdanaM mAMsadhAtupradaM bhavati // 41 // sthAvarANAM lavaNarasasyaprayojanamAha - lavaNoti / lavaNaraso me dodhAtupradaH // 42 // sthAvarANAM lavaNarasaH jaGgamazarIrANAM medozrAtupravardhako bhavatItyarthaH / nanu sthAvarANAM svAdurasaH pavanaprakopakArakaH / jaGgamazarIrANAM svAdurasaH pavanaprakopahAraka iti bhedakathanaM kathaM vaktuM zakyate / tadvadeva SaDrasAnAM guNapradAnaM bhedadravyasyaiva vaktuM zakyatvAt sthAvarANAM guNapradAnaM SaDrasAnAM tattajjAtyavacchedena bheda eva syAdityasvarasAdAha Adyeti / AdyadvidhAtusAraM jaGghApadmahetukam // 43 // tiktarasAbhivardhitaM medodhAtvantassthitadazadaLapadmaM kaNThapradezagatam / sahastrasirAdAgatAmRtaM tasya poSakam / Adya iti - svAdurasavaddravyam / dve iti - kssmaambhsorek| bhUtAdhikajAtadravyaguNasAraM svAdurasavaddavyaM tadeva nivartakaM bhavatItiyat tatkathaM jJAtuM zakyate ? zukladhAtupoSakasvAdurasaM AdyadvidhAturasAsRgdhAtudRSyaM bhavati : jaGgamadravyaniSThasvAdurasaM sarvadhAtupoSakam / ta. gavyaM payaH gavyaM ghRtaM rasAsRgdhAtuvikArAnivartyataddhAtupoSyaM bhavati / tatsvAdurasasya sarvazarIrapuSTikaratvAt anila1 asthidhAtu - iti A koze. For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org caturtha praznaH Acharya Shri Kailassagarsuri Gyanmandir 66 nivartaka svAdurasavaddavyatvAt pAdapadmAdhArakajaGghApadmAdhiSThitAjya rNAnAM AdhAro bhUtvA sa eva sugatikArakassan tattapadmAni tattadadhiSThitavarNAni ca sahasrArapadmagatAmRtaM sahasrasirAbhya AhRtya tatadvarNAdhArakapadmamAplAvya tattadvarNAnubhavajJAnadvArA paikArajJApaka pavanaH tasya poSako bhavati / tiktarasAbhivardhitapittadoSaH nAbheradhassthitadazadaLapadmaM svAdhAraM kRtvA pavanahRtAmRtaM svAdhiSThAnabhUtaM dazadaLapadmamAplAvya halAdiva rNAnAM zrotrapradezaM prApayana tiktarasaH mAMsamedodhAtupoSako bha vartItyarthaH 1:1 nanu atrasta svaraH santaH sarandhrakAbhyantaradharasirAmArgebhyaH zrotrapradezaM prasarantaH svarAzzrUyante / pAdapadmamArabhya bIjapArzvapadmaparyantaM pavanasthAnamiti / ata eva calanAtmakaM karma kurute / jaGghAbhyAM padbhyAM dharmo'smIti zarIrApagamAgamau bhavataH / tadevaM calanAtmaka gatAgatabhedaM pavana eva kurute / tenaiva sa pracarati / bIjapArzvapadmamArabhya hastapadmaparyantaM kacaTatapavargapaJcakasya tatta padmAdhiSThitatvAt / sarandhrakAbhyantaragata pavanastu svAbhimAnapa jheSu sthitvA acAM varNAnAM tattadvarNasandhyuccAraNArthe supadaprayogocAraNArthaM tatpadasamUha vAkyoccAraNArtha svAbhipretArthabodhanArthe padavAkyaprayogavyatirekeNa svasyAparasya bodhayitumazakyatvAt / tasmAdabhiH sAkaM halAdayaH svAbhipretArthaM pareSAM vibodhayituM zaknuvanti / ata eva zabdazAstre vaiyAkaraNaiH prathamata eva pratipAditaM 7u 181 'vRddhirAdaic, adeG guNaH, iko guNavRddhI' etatsUtratrayasyArthe mahAbhASye sarve prapaJcitam / tatra yatpratipAditArthaM ajbhiH For Private And Personal Use Only 77 Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 AyurvedasUtre sAkaM halAdayaH kAryakArakA bhavanti / pittadoSAmimAna kukSisthitatattatpadmasthitavargapaJcakavarNAnAM tattatsirAgatapavanaH svAbhimAnabhUtAjvAn yathAvidhi zAstrapratipAditArthAn bodhayituM svarasahitahalAdIn sirAsyadoSagatijAtazabdaH karNayoH prapadyata iti / pittapradezapadmasthitavAn pavana eva prApayatItyAha-tikteti / tiktarasAbhivardhitaM medodhAtusthitadazadalapaJa kaTipradezagatam / sahasrasirAdAgatAmRtaM tasya ta. poSakam / tiktarasAdhikakaphapradezAmRtaM tatra do. pajanyam / piGgalAmArgAdAgatapavananirodhanaM subheSajaM supoSakam // 44 // tiktarasadravyAdanasaMskArajanyaguNAH tattadviruddhAdanarasajanya' rogavazAt svasthoccAraNAdhInavarNAtmakapadasamUhavAkya zravaNaM tattatpadmAdhiSThitarogavijJAnahetukaM bhvti| tAlvoSThavyApArAdhInavoMJcAraNahetubhUtatattatpadmasthitarogajanakasAmagrathA yAvaddhInavarNoccAraNajanyavarNAkAraM vijJAya kaphavikArahetukasvAdvamlarasavaddavyAdhikyAdanajanyakapharogasya tannivartakAmRtaM piGgalAmArgAdAgata. pavananirodhanajanyAmRtaM subheSajaM bhvtiisyrthH| hInavarNoccAraNahetukatadrogasya tannivartakadravyAbhAve'pi bahiH pavanarecanaM tatpUraNaM ca nivartakaM bhvtiityaah-bhirit| bahiH pavanaM recayet tameva pUrayeta // 15 // asya phalamAha / tasmAditi 1 tatra secayet---A, tatra sevayet-B. For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 183 tsmaanyciraayurbhvti|| 16 // nanu etatsarva na saMsRjya ghaTate / talvoSThapuTavyApArasAmagrayAM satyAM vAJchitArthaH zrotrapradezagatazabdajanitavAkyazravaNena tatpadArthaH vAkyaviSayo bhavati / na tatpadmAdhiSThitavarNasirAbhireva jJAyate, gauravAt / "yaddhi manasA dhyAyati tadvAcA vadati, tatkarmaNA karoti" iti zrutirevAtra pramAzApekA / phiMca "akuhavisarjanIyAnAM kaNThaH / icuyazAnAM tAlu / upUpadhmAnIyAnAmoSThau / RTuraSANAM mUrdhA / latulasAnAM dantAH' ityAdivArtikavacanAnAM vidyamAnatvAt tattatpannAdhiSThitavarNAn zrotrapradezaM prApayituM tattatsirANAM tatsAmAyabhAvAdityasvarasAdAha-candreti / candrakalAyatamarutpracoditapadmaM mukulIbhavati / sUryakalAgatapavanAdvikasati // 17 // candrakalA tAlvoSThapuTavyApArasAmagrayAM satyAM candrasvarAdAgatapavanena mukuliibhvti| etadvarNotpAdakatAlvoSTapuTavyApArasAmagrIjanyapavanAtsarandhrakAbhyantaradharasirAmArga pravizya tattatpannAdhiSThitavarNAngRhItuM tatpadmamukulIbhAva eva kAraNaM bhavatIti tatsarvaM manasi nidhAya tattadvayAdhinidAnaM pUrvasvarAdvikRtasvarAH, tatpadmAdhiSThitarogavijJAnahetutvAt ityatra pramANaM varNoccAraNazravaNazAnAnubhava eva / tadazAnaM kIdRzamityukte anubhavaM pRcchet na tadbodhayituM zakyam / kliSTocAraNaM yadA kriyate tasya bIjapArzvasthAnatvAt tadvayApArajanakapavanastatsirAmArge saJcaran kava 1 sthiratyarbhavet ---B. For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 AyurvedasUtre Ne gRhItvA zrotrapradezaM gamayati / tadA'tra 'ka' zabdo jAyate / tatkavivaraM gatvA Avirbhavati / teSAM varNAnAM kaNTha eva sthAnaM bhavati / icuyazAdivarNA api tAlupradezaM gatvA Avirbhavanti / latulasA api dantadezaM gatvA AvirbhavantIti paraMparayA tattasajAtIyA apyAvirbhUtA ityarthaH / evaM sUryakalA sahAyaM kRtvA tattatpanaM vikAsayantI varNAn janayati / evaM candrakalA ca sUryakalA ca tattatpamAnAM nimolanonmIlana ca karoti / yAvadartha jAnAti tadarthamicchati tAvadarthavaduccAritazabdo viSayo bhavatItyevaM manasi nidhAya tAlvoSThapuTavyApAraM karoti / tena vAyurutpannassan tajjAtIyasirAgatapavanaM samprApya tadvAJchitArthapratipAdakavarNasamUhaM padamuddizya tAlvoSThapuTavyApArasAmagrayA ca zabda utpadyata evetyarthaH / nanu bherIdaNDasaMyogena yAvatpavanAnugatazabdazzrUyate / tatra vAyossirAdivyApAraM vinA sa vAyuzzabdabodhako bhavati / tadva. devAtrApi syAditi cet n| tasyApi zarIramasti carmapuTamAvRtya AkAzAbhyantarassan bherIzarIrAmiti vyapadizyate / tatra sigagatapavananyApAraM vinA zabdotpattiH kathaM syAt / tadvadeva varNAtmakapadaM zrUyate / tatra bherIzabdo jAta iti kathamanubhUyata iti tAdRzArthadhvanyAtmakazabdamAtrameva zrUyate / sa varNAtmakaH caitanyAdhiSThitasirAdivyApAraM vinA tasya asaMbhAvitatvAt / dhvanyAtmakazabdatvAt asyAssAmagrayA na tatra tAtparyam / nanu varNAnAM caitanyAdhiSThitazrutiravatvAt tAlvoSThapuTavyApArasya samAnatvAt varNAtmakazabdaH kathaM sa syAditi cet manuSyANAmiva pazvAdInAM aviraLakaNThAbhAvatvena varNAtmakazabdo For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 185 -rrrrrrrrrrrr na zrUyata nArthabodho'pyasti, hitArthamiyaM pravRttirasyAstoti / aviraLakaNThatvamevAtra prayojakam / tasmAttaNAdi kamAhAge bhavati / nanu aviraLakaNThatvameva varNAta kazabdaniSpattI prayojakam, tarhi aviraLakaNThatvaM khecarANAmapyasti tatra varNAtmakazabdAnaSpattiH kathaM na syAt? manuSyANAmiva aviraLakaNThatvasya khecaraNAmapi samAnadharmatvAt / varNAtmakazabdaH kathaM nopalabhyate teSAM? yatkicicchabdAH zrUyante / manuSyANAM tadviSayakazAnAbhAve'pi tattajAnIyAnAM taducAritazabdaviSayakajJAnamasti / anyathA teSAM pravRttireva na syAt / tadanyathAnupapattyA zabdaviSayakajJAnaM kalpyate / aviraLakaNThavajAtimajantUccAritazabdA varNAtmakAH, tattajAtiviSayakajantUccAritazabdajJAnapranRterupalabhyamAnatvAt maduccAritazabdaviSayakajJAnAnusaritapravRttiviSayavat / tasmAdaviraLakaNThavajAtiviziSTajantUnAM tattajAtividhivihitaviSayakazAnAnubhavAnusaritapravRttaISTatvAt ityAzayaM manasi nidhaayaah-iddeti| . - iDApiGgalAbhyAM pravahati // 4 // iDApiGgalApavanavajAtiviziSTajantUccAritazabdAH varNAtma. kAH, candrasUryakalAgrastatattatpadmAdhiSThitavarNAnAM nimIlanonmIlanasaMskArajAtazabdAtmakatvAt / pazvAdInAM na tathA, ekadA ubhayasvarAtmakatvAt / ata eva tRNAdidravyamapAcitamannamatti pazuH, ubhayAnilAnalAtmakatvAt / khecarANAmapi tathaiva / jalaca. rANAmapi apAcitAnAdanaM iDApiGgalAgatAnilAbhyAM pAcakapittaM pravahAta / manuSyAnyajAtInAM yugabhedena candrasUryakalAbhyAM tattadvarNAtmakAdhiSThitAni saMprApya khecarapazvAyuccAritazabdA varNA AYURVEDA. For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 186 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre 1 tmakAH, purANAdI tathA pratipAditatvAt / anyayugAdau prANA. dipaJcavAyUnAM asthigatatvAt tatkAle zabdA varNAzmakA bhavanti / sarvazarIrANAM sAtmakatvAdeva tathA vaktuM zakyate / jIvaccharIraM sAtmakaM prANAdimattvAt ityanumAnena pramANena yAni yAni zarIrANi sAtmakAni tAni sarvANi prANAtmakAnyeva | kaliyugakAlagrasta zarIrAdigataprANAdivAyavaH rasAsRgdhAtugatAH / tadanyayugakAlagrasta zarIrAdhiSThitaprANAdivAyavaH asthigatA bhavati / etayugakAlagrastAni zarIrANi adharmAtmakAnItyatra adharmatvamupAdhiH / nanu zarIratvAvacchedena sarvazarIrANAM prANAdimattvAdeva zarIratvAvacche ekasya sthAvarANAmapi sattvAt teSAmapi zabdoccAraNatvaprasaMga ityasvarasAdAha - SaDiti / kamalAnAmAdibhUtaM mUlAdhArakam // 49 // SaTkamalAdhiSThita zarIratvaM yeSAmasti teSAM zabdoccAraNe'pi sAmarthyamasti / tathA na sthAvarANAM pAdapadmAvacchedakaM bhavati / jaGgamazarIrANAM ziraHkamalasthAmRtasAravatpoSakatvasya teSAmavacchedakatvAt / tatsahasrArapadmAdhiSThitazIrSavatvAt ziraHkamalasthAmRtavattvaM zarIrapoSakam / tatsthAvarazarIrAH pAdapA iti / tasmAtteSAM mUlAdhArapadmaM SaTkamalAtmakaM na bhavati / sarveSAM zarIratvAvacchedakatvasya sAdhAraNatve'pi yeSAM zarIrANAM mUlAdhApadmaM SaTkamalAtmakaM teSAM zarIrANAM zabdoccAraNatvasya yogyatvAdityarthaH / nanu sthAvarANAmapi mUlAdhArapadmaM dazadaLAtmakaM tiktoSaNarasAtmakaM tadeva / tadeva ziraHkamalasthaM samAMsamedodhAtvAtmakam / tatra manuSyANAM sahasrArapadmaM tattacchirasi pratibhAti / sthAvarA1 naitat B. koze dRzyate. For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org caturtha prazna: Acharya Shri Kailassagarsuri Gyanmandir NAmapi agrazAkhaM tadeva / zirazzikhAmUlAtmakatvAt zAkhAnANi pravartante | kamalAnAmAdibhUta mUlAdhArakatvalakSaNasya sthAvarANAmapi sattvAdityasvarasAdAha - tiketi / tiktoSaNarasapradAnajanyamedomajjAdhArakadazadalapadmaM sahastra sirAdAgatAmRtaM tatra siJcati // 50 // zAkhAGkurAdayaH tiktoSaNarasaprAdhAnyena jAyante / aGkuraprAdurbhAvasamaye tiktaraso vA USaNaraso vA yAvaducitasAraH pratibhAti tattadaGkurasya medomajjAdhArakatvAt aGkurAdikameva dazadaLapadmaM mUlAdhArakaM ca tadeva bhavati ubhayorapi kadAci dUbIjAvApakatvasya dRzyatvAdityarthaH / 2 187 nanu manuSyANAmiva kuNDalinIzakterabhAvAt iDApiGgalAnusaritatvAt zvAsocchrAsAbhAvena tadvazAdeva amRtAvasecanaM zAkhizarIrasya ayogyamityasvarasAdAha - iDeti / iDApiGga lAgatAmRtaM siJcati // 51 // tatpatracalanameva zAkhinAM zvAsocchvAsau bhavataH / zAkhAyaM dazadaLapadmAtmakaM surUpatvAt / sulAvaNyAtmakatvAt / cakSurindriyaviSayasukhajJAnAnubhavarUpaviSayakatvAt / tacchAkhAgravartidazadaLapadmaM cakSurindriyaviSayakaM sukhAnubhavaviSayasvarUpatvAt / zAkhinAM tatpadmameva poSakaM bhavatItyarthaH / nanu zAkhAgrANi surUpANi sulAvaNyAni sukumArANi, cakSuHpratItiviSayasukhAnubhavaviSayahetubhUtatvAt iti yadukaM tazcintyaM, naitat B. koze dRzyate. 2 netat A. & B kozayordRzyate, For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 AyurvedasUtre sarvapadArthAnAM cAkSuSapratItiviSayatvAdeva sarvapadArthAnAmapi sukhAnubhavaviSayatvasya vktumshkytvaaditysvrsaadaah-srvaarthaanaamiti| sarvArthAnAM hetubhUtAnAM sarvasukhasAdhakam // 52 // sarvArthAnAmiti-- "samidho yajati / vasantamevartanAmavarundhe / tanUnapAtaM yajati / " ityanuvAkasya svargasAdhakayAgAnuSThAnahetubhUtatvAt dharmaviSayapratipAdakatvamityuktam / phalitArthasya AdirUpeNa phalaviSayakArthapratipAdakatvAt padArtharUpapuruSArthaprApakadravyatvAt "pu ruSArtho'yamiti phalitapuSpaphalAnAM hetubhUtatvAt kAmanAviSayakatvAdeva tRtIyapuruSArthasya hetubhUtatvAt sarvazAstrAbhijJasya dharmajJasya hastakauzalyAdijJAnavataH sarvadA paropakArazIlasya paNDitasya vipravarNabheSajasya AyurvedArthazAnadvArA cikitsakasya mokSaprAptihetubhUtatvAt cikitlita mokSaheturbhavati / tasya zrutireva prmaannprtipaadikaa| tathA hi "azvatthe vo niSadanaM paNe vo vstisskRtaa| gomAja itkilAsatha yatsanavatha pUruSam // yadimA vAjayannahamoSadhIhasta Adadhe / AtmA yakSmasya nazyati purA jIvagRbho yathA // yatrauSadhIssamagmata rAjAnassamitAmiva / viprassa ucyate bhiSagrakSohAmIvacAtanaH" // Rgveda. 10, 97, sU. iti zrutervidyamAnatvAt cikitsitasya viprasyaiva mokSaprAptihetubhUtArthatvAt tacchAkhAgrANAM caturvidhapuruSArthaprApakatvasya vaktuM zakyatvAdityarthaH / For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 189 ___yajJasya ziro'cchidyata / te. devAvazvinAbruvan bhiSajIvai stha imaM yajJasya zira pratidhattam" ityanuvAkasya tAtpa. ye zastradhAraNaM brAhmaNAnAmayogyaM, iyaM zastracikitsA yAvadbhAhmaNAnAmayogyAta, cikitsAbhede niSedhitam / tasmAt zastra cikitsA na kAryA / zudaireva kaaryitvyaa| tatrApi tattacchAstrapratipAditasirAdibhedaM vijJAya zUdraireva kArayitavyA ityasya ya upadeSTA sa eva krtaa| asyApi saiva zrutiH pratipAdikA"tayostredhA bhaiSajyaM vinyadadhuragnau tRtIyaM apsu tRtIya brAhmaNe tRtIyam / tasmAdudapAtramupanidhAya brAhmaNaM dakSiNato niSAdya bheSajaM kuryAt ' iti vidheH vidyamAnatvAt / evamAgamazAstre pratipAditam "dIrgha tIvrAmayAnAM bhiSagiva kauzalaM no dhAtumAyAtu zauriH |"aapdstaanaaN trAtuM cikitsA kAryetyarthaH / ata eva sarvasukhasAdhakamityuktam / nanu yaduddizya pravRttiH IzvaraprItyarthamupakArikA bhavati sA sarvaphalapradAyiketi vaktuM zakyate / . atra tu cikitsAkAryapratipAdakopakArakadravyatvAdeva eteSAM zAkhinAM caturvidhapuruSArthaphalapradAnapratipAdakatvaM kathaM sthAdityasvarasAdAha-prakRtIti / prakRtipuruSayoraikyaM bhavati // 53 // sarvadA prakRtipuruSo phlopkaarko| sarveSAM prANadau bhavataH / tathA ca zrutiH-'annaM brahmati vyajAnAt / anAddhayeva khalvimAni bhUtAni jAyante / annena jAtAni jIvanti / anaM prayantyAbhisaMvizantIti / tdvijnyaay|" iti zrutirevAtra pramANam / For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir 190 Ayurvedastre tasmAdyabuddizya pravRttiH IzvaraprItyartha puruSArthopakArikA jagadrakSaNArtha tAvubhau sthAvarazarIrANyabhUtAm / jaGgamazarIrAbhivRddhiM kurutaH / tAvubhau abhivardhate / sthAvaramUlasAramUlatvaktArakandasArasAratvaksArakSIrasArapuSpasAraphalasAraniya sasArakSarisArakAH asthisAramajAsArakAH / kANDasArakAH / sarve se paJcadazasArAH sthaavrshriigH| tatavyAdhInAM tattatsArabhedA nivartakA bhveyurityrthH| nanu sarvazarIrANi pAzcabhautikAni / zabdasparzarUparasagandhAnAM AkArAdiguNatvAt tadgaNavyatirekeNa teSAmavasthAnasya vaktumazakyatvAt tadguNinamantaraNa tadguNAbhAvasya sattvAt etasArANAM vyAdhinivartakatvaM kathaM bhavedityasvarasAdAha-pArthiveti / . pArthivAvayavAdhikyopalabdhiryatra tatsArakaM pArthivaguNam // 54 // Amlarasassugandhazcobhayamapi pRthivIguNo bhavati / gandhavattvaM pRthivyA avacchedakatvam / AmlarasavatvaM gandhavattvaM ca yugapadevopalabhyate / tattadaGgameva tattadvayAdhinivartakaM bhavati / tathA hi-puSpeSu adhikagandhopalabdhiH / tatpuSpasAradravyamiti vijJeyam / nanu arkavRkSasya kSIrasAradravyatvAt tAvanmAtrameva prayojanaM na bhavati / tatpatrasyApavanAnavartakatvama / tanmUlatvaco'. pi pavanadoSaprakopAnivartakatvam / tatpuSpANi krimiroganivartakAni / ityasya vRkSamya sAratrayamupalabhyate / tatra mUlasArapatrasArayossAravattvenopalabhyamAnatvAt tatsArau anubhavaikavedyau bhvtH| tatkSIraM yAvadaGgenopalabhyate tatprayojanakAryasya kSIra naita A&B kozayorasti. For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 191 dravyatvAdeva tatpatrasAro mUlasAra iti vyapadezamAtram / tatprAdhAnyena vaktumazakyatvAt ityasvarasAdAha * eketi / ekadoSanivartakaM yAvatnadekasArakam // 55 // tattaGgeSu bhinnagandhAbhAvatvAt bhinnarasAbhAvatvAcca ayamarkavRkSaH pavanaprakopanivartakaH tiktarasavavyatvAt / ityanumAnapramANaM vaktavyam / tadvadeva vyaaptirvktvyaa| tathA hi-yAvatti ktarasavavyaM tatpavanaprakopanivartakam, pittanirvatakasvAdurasavavyasya pavanaprakopanivartakadravyatvAt / evamAkArA vyAptiH / tayoAptau gRhItAyAM satyAM viSamavyAptireva syAditi nAzaGkanIyam / yAvatpittanivartakasya pavanaprakopanivartakatvana yAvapittanivartakadravyaM tAvatpavanaprakopanivartakam / pittanivartakasvAdurasabaddavyasya pavanaprakopanivartakadravyatvAt / evamAkAreNa vyAptiH gRhItuM shkyte| na tu tiktarasabaddavyamAnaM pittanivatakam / tadyathA-viSataruphalasAraM pittaprakopakArakaM sat pavana. prakopanivartakadravyaM tiktarasabaddavyatvAt ityevamA kAreNa vyAptigrahasya vaktuM sukaratvAt / na tatra bhogyogyaadndrvytvmupaadhiH| bhogayogyAdanayogyAtiktaravaddavyaM pittaprakopanivartakaM, na tiktarasamAtram / viSataruphalasAravahavyaM tiktarasavaddavyamapi bhogayogyAdanadravyaM na bhavatIti tatra nAvyAptiH / bhogayogyAdanadravyaM yanna bhavati tatpittaprakopanivartakamapi na bhavati, yathA ghaTaH / tiktarasabadravyaM pavanaprakopanivartakaM na bhavati / ekarasavavyatvaM yatra bhAsate tatra anekasArasatvepi etatsAramekadoSaprakopAnavartakaM bhavati / iti nAzaGkanIyaM, bhogayogyAtiriktarasabahavyAtiriktatiktarasabaddajyatvAt / tasmAt yasmindravye eka For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 192 AyurvedasUtre gandhavattvaM ekarasavattvaM ca bhAsate tatra anekasArasatve'pi tatsamekadoSaprakopa nivartakaM bhavati / tattadaGgeSu pratibhAtasyaikassAratvAt tatsAra eva sarvAGgavyApaka iti tadekasAravaddavyamiti jJAtavyamityarthaH // Acharya Shri Kailassagarsuri Gyanmandir dyattattatsArakam // 56 // nanu abdravyAdhikadravyopalabdhiryatra tatraiva madhurarasapratisvAdyAvayavapradezeSu svAduraMsaH pratIyate / tatrAdravyAvayavAdhikya - mapi pratIyate / ekasArasya avayavavizeSasthAnasatvAbhAvAdityAzayaM manasi nidhAyAha abdravyeti / avdravyAvayavAdhikyajanyasvAdurasopalabdhirya - adravyAvayAdhikyaM yatra yatra pratIyate tatraiva svA rasAdhikopalabdhiriti svAdurasavattvaM jaladravyAvacchedakamityuktaM, tazcintyam / paJcabhUtAtmakaM zarIramiti tanmadhye adravyAdhikyaza bhUruhakumAryAdi / tatra jalAdhikyadravyamupalabhyate / tasyAvacchedakatvaM tiktarasavattvam / tasmAttatpavanaprakopakAri bhavati / titarasavadviSataruphalasAraM pavanaprakopanivartakam / yatra jalavaddravyAdhikyaM tatpavanaprakopa nivartakaM svAdurasam / tasyAvacchedakaM tiktarasama, jalavaddvyasyAvacchedakatvAbhAvAt / jaladravyAvacchedakasvAdurasa pavanaprakopakArako bhavati / jalavaddayAdhikarUpekSukANDasvAduraso'pi pavanaprakopanivartako bhavati / iti tAtparye guNAbhAvAt kiM tu pittaprakopanivartakaH / tasmAjjaladravyaniSThasvAdurasaH pavanaprakopanivartako bhavati ityAzayavAn samAdhatte - ya iti / For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthaprazna: 193 ye ye zarIrAsamadravyAtmakAH tatra tatra kiMciducitasvAdurasaH // 57 // . pavanaprakopanivartako bhavatIti tAtparyam / jaladravyasya atizItalaguNavattvena pavananivartakadravyatvaM na bhavati / tarhi svAdamlalavaNarasAH pavananivartakA iti pratipAdita zAstrasya kA gatiriti nAzaGkanIyam / ghRtaniSThasvAdurasaH pavanaprakopanivartakaH / kSIrANi ca tathA / tailaguNazca / eraNDatailaguNazca / jaladravyAvayavAdhikyAbhAvajanyazarIrajAtasyAdurasaH pavanaprakopanivartako bhavatIti na tAtparyam / ikSukANDaniSThasvAdurasasya adhikajalAvayavAvRtazarIratvena atizItaladravyatvena taniSThasvAdurasasya madhuratvAt tatpavanaprakopanivartakaM na bhavatIti tAdRzasvAdurasa: pittaprakopanivartaka iti tAtparyam // nanu yatrAdravyAvayavAdhikyaM taccharIraniSThasvAdurasasya atimAdhuryAt tatrAdhikasvAdurasavavyasya jalatvasya avacchedakatvAt tadvacchItasparzavattvamapi tasyAvacchedakaM bhavati / yatra zItasparzavattvaM tatra jalatvaM, iti vyAptergrahItuM zakyatvAt / tacchItasparzaviziSTajalInaSThasvAdurasaH kathaM pavanaprakopanivartako bha. vet ? anubhavavirodhAt / tathAhi -- zItasparzaviziSTasvAdurasavadrvyaM padhanaprakopakArakam / tanniSThapavanaprakopanivRttyartha analasaMyogajanyakAryasaMskArIvIzaSTajalaM pavanaprakopanivartakamiti tajalAnalasaMparkavazAt pavanajanakazItalaguNaM vihAya tasya analasaMyogavazAt tajalaM pavananivartakaM kathaM bhavet ? tasmAdyatrayatrAdravyAvayavAdhikyaM tatratatra tathA atizItalasparzavatva AYURVEDA 25 For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 194 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre mapi saMbhavati / tasmAttanniSThasvAdurasasya pavanaprakopa nivartakasthaM kathaM bhavedityasvarasAdAhataditi / tatpavananivartakaM subheSajam // 58 // jaGgamazarIrajanyasvAdurasa eva tacchabdArthaH / tajjanyasvAdurasaH pavanaprakopanivartakaH / sarvazarIrANi pAJcabhautikAni / yatra pArthivadravyAdhikyagandhopalabdhirdazyate tatraiva tajanyasvAdurasasya pavanaprakopa nivartakatvAt / jalamAtraniSThasvAdurasasya na brUmaH, jalasya jaDarUpadravyatvAt tasya zarIrAbhAvAt / nanu uSa:pAnavidhau zuddhajalasevanaM sakaladoSanivartakamiti zAstre pratipAditam, anyathA tatpratipAdakazAstravirodhaH syAt / sarva jagat jalena vinA jIvituM na bhavati samartham / tasya svabhAvena "jIvanam" iti naighaNTukaiH nAma pratipAditam tasmAjjalaniSThasvAdu* rasaH pavanaprakopa nivartako bhavatIti yaduktaM tanna rocata iti cet na, sthAvarANAM ca jIvanopakArakatvasya jaladravyasyoci tatvAt jaladravyaM jIvanaM bhavet / jaGgamAnAM tu na tathA / teSAmapi analasaMyogajanyasaMskArAt jAtajalaniSThasvAdurasasya pavanaprakopanivartakatvamityuktatvAt / tatra upaHpAnavidhAvapi haMsodakakarmakaraNaviziSTajalaM uSaHpAnavidhau prazastamityuktatvAt / itaratrApi analasaMyogajasaMskAraviziSTasya jalasya pavananivarta katve analasaMyogatvamupAdhiH / yatrayatra analasaMyogasaMskAraviziSTajalatvaM bhAsate, tatratatra pavananivartakatvamapi saMbhavati / zuddhazItalaguNaviziSTajalasya pavanaprakopakArakatvaniyamAt / zaityaguNaviziSTajala niSThasvAdurasaH na pavanaprakopanivartaka / tatra zrutivacanaM pramANaM - " agnirhimasya bheSajam" iti / tanivartakavidhau analasaMyoga evopAdhirityarthaH For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 196 nanu lavagarasaH andravyajanyaH amvikAradravyatvAt, lavaNasamudrasyaiva sAgaratvAt / lavaNaM tajanyaM tatpAkajanyaM sumanoharaM sugandhaviziSTAmlaralabaddavyaM pavanaprakopanivartaka, apakkaM tu na tathA / sugandhaviziSTaguNAbhAvadravyatvAt lavaNarasasya zoSakadravvasya kathaM pavananivartakatvaM kaphanivartakadravyatvAt kaTurasavat, lavaNarasasya kaTurasAntaHpAtitvAt / tatkAlaviziSTalavaNarasaH pavanavikAro na bhavati kaTurasasya analadravyaguNavattvAt / svAdvamlalavaNaviziSTadravyANi pavanaprakopanivartakAni andravyaniSThaguNavadvyatvAt jambIraphalavat / lavaNarasaH pavanaprakopanivartakaH andravyaguNavattvAt / na sarvajalaM svAdurasavattvAdeva, svAdurasavahavyebhyaH lavaNadravyotpatterabhAvAt / lavaNasamudrasya pAArthavazarIrasya saptadhAtvAtmakatvAt maccharIravat // __nanu kecittaravo'nekasArabanto bhavanti / ekajAtIyataruSu amekabhUtAvayavAdhikyasya vaktavyatvAt / tadyathA-zigrujAtIyataruSu bIjasAravattve patrasAravattvaM puSpasAravattvaM mUlatvaksAravattvaM mUlasAravattvaM, etAdRzasAravantaH ete zigrutaravaH / yadU vyAdhikyApekSayA ekasya anekasAravattvaM bhAsata ityAha-analeti / analadravyAvayavAdhikyajAtAdhikarUpopalambhakayAvadrasavadravyaM tatsArakam // 59 // analabhUtAvayavAdhikyadravyatvAt tadvattvaM yatra pratIyate tadvastu analAdhikyadravyamiti / yatrayatrAdhikarUpopalambhakayAvadyogadravyaM yAvadrUpavatvena navanAnandahetukaM bhavati tAdRzacAkSuSadravyaM tattsArakam / kecinmanuSyANAmayogyatve'pi tadyogyAdanavattvAt jAtA For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir 196 AyurvedasUtre ye bahabassanti teSAmapyupakArAya bhavanti, analabhUtAvayavAdhikyadravyAdhikyavanta iti tatrAnekasAravattvasya vaktuM zakyatvAt tatsarvasAraM pavanaprakopanivartakaM bhavati / analadravyabhUtArthasya sarvebhyo bhUtebhyaH AdhikyAt tAdRzamArataravaH sarvabhUtAnAmupakArAya bhvntiityrthH|| nanu yAvadbharuhaH tattadAmayanivartakAH bhUruhadravyatvAt sampratipannaSat dezasArauDrala ? dravyabhedena tattajantUnAM tattadoSAvanAzakAH / kocattaravaH jagajIvanopakArakAH / tasya ekadA sarva padArthajJAnena bhavitavyam / tatsarvapadArthajJAnAbhAvena nirNetumazakyatvAdityata Aha--gaganAte / gaganadravyAdhikazabdaguNopalambhakatvaM pramANam // atra gaganadravyAdhikazabdatvaM nAma dezadehakAladravyakarmaNAM yathAyathaM dravyayogakaraNasya zAstrajJAnAbhAve'pi AptodIritazabdassarvatrApi pramANam / yasmindeze yatra yatra yatpravartakaM tacchAstramiti vijJAya yadvyAdhinivartakaM. yaddavyaM tadeva tadbheSajamiti tatra gaganAdikazabdajAtakAryazAnaM pramANamiti / yadyapi yasya kasyacitpadArthasya kasyacidAmayasya pratIkAratvaM bahuvAdisammatAptodIritazabda eva yatra bhAsate tatra gaganAdiguNopaladhireva pramANamityarthaH / evaM paJcabhUtodbhavasArabadravyaM tattaddezAvacchedakabhedavazAt tattadehAvacchedakabhedavazAt tattatkAlAvacchedakabhedvAt idaM sarvamAlocya tatsarvamavalokya tatsAradravyaM vijJAya bheSajaM kAryamiti / AyurvedapratipAditArthatattvajJAnameva nirNItamiti phlitaarthH|| For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 197 nanu sthAvarasthasvAdurasaH pavanaprakopanivartakopayogyabheSajagavyaM na bhavati, saptadhAtvAtmakazarIrajanyatvAbhAvAt ikSukANDazarIravat / yassaptadhAtumayazarIrajanyasvAduraso na bhavati sa pavanaprakopanivartakopayogyabheSajadravyaM na bhavati, saptadhAtvAtmakazarIrajanyatvAbhAvAt ikSukANDazarIravat / yassaptadhAtumayazarIrajanyasvAduraso na bhavati sa pavanaprakopanivartakasvAduraso'pi na bhavati, yathA tAlaphalajanyasvAdurasaH / ikSukANDasthitasvAdurasaH pavanaprakopakArakaH kAlapAkajanyasvAdurasavattvAdava analapAkajanyatvAbhAvAt, yanaivaM tannaivaM yathA ghaTa iti / evaM AmlarasaH pavanaprAkepanivartako na bhavati / saptadhAtumayazarIrajanyasvAdurasadravyatvAbhAvAt / evaM lavaNarasavadavyaM pavanaprakopanivartakaM na bhavati, saptadhAtvAtmakazarIrajanyatvAbhAvAt kAlapAkajanyasvAdurasavaddabyatvAca sa pavanaprakopakArako bhavatItyarthaH / lavaNarasavadbhUruhadravyaM nAnilanivartakaM UparabhUjanyabhUruhadravyatvAt saMpratipannavat / ityanumAnapramANenApi yAvatsaptadhAtvAtmakAni zarIrANi tadIyasvAdurasavadavyaM pavananivartakaM bhava. tItyasvarasAdAha--tikteti / tiktoSaNakaSAyarasAH rasAsRnAMsamedobalapradAH' sarve ca bhUruhaH rasAdicaturdhAtvAtmakAH tiktoSaNakaSAyarasaguNapradhAnabalAdhikadravyatvAt / zuklamajjAsthidhAtvabhAvadravyatvena tatpoSakasvAdvamlalavaNarasaguNapradhAnadravyatvAdityarthaH / nanu svAvamlalavaNarasAH sthAvarasthAH / taniSThasvAdurasAnAM kA gtiH| rasapradhAnatvena dravyaguNAn vaktuM yogytvaadityrthH| 1 'tiktoSaNarasau mAMsamedobalapradau ' iti A. B. kozayoH. For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 AyurvedasUtre nanu sthAvarajaGgamazarIrAH prkRtipurussaatmkaaH| ata eva saptadhAtvAvRtaM zarIramiti zarIrAvacchedakaM sptdhaatvaavRttvaamiti| tadvadeva SaDUsAtmakaM zarIramiti vaktuM sukaratvAt sthAvarazarIrAzcaturdhAtvAtmakA ityasya vinigamakAbhAvAt zarIratvAvacchedakAvacchinnasya sarvatrApi samAnatvAt ityAzayaM manAsa nidhAyAha-recaketi / recakapUrakadhArakebhyo vikasati // 62 // recakapUrakapavanadhAraNAt tattadvarNAdhiSThitapadmAnAM nimIlanomalinena tattadvarNabodho jAyate / tasmAdidaM zarIraM saptadhAtvAvRtaM varNoccAraNahetubhUtadravyatvAt / te tu na tathA / tAvadyogyatvAt caturdhAtvAtmakena ardhazarIraravatvAJca tatkorakapuSpapatralatAdayaH nimIlanonmIlanaM ca kurvanti bahiH pavanasaMparkavazAt / recakadhArakAtvamAtraM byapadizanti / tasmAJcalanAtmakaM karma kurvate / nanu jaGgamazarIraM zarIrAntarajanakaM sthAvarotpAdakahetubhUtadravyatvAt / evaM vRkSaH vRkSAntarajanakaH sthAvarotpAdakahetubhUtAtmakatvasya ca ubhayorapi samAnatvAt / ata eva sthAvarazarIrANAmapi saptadhAtvAtmakatvaM kathaM niSidhyata ityasvarasAdAha-liGgota / liGgayonisaMyogAca prajayA pazubhiH prajananaM prajAyate // 63 // liGgasya prajAjananahetubhUtatvA sthAvarANAM ca prajAjananakAle vRkSAntarasaMyogakAryasya ahaSTatvAt , sthAvarazarIratvAt jaGgamazarIravat sthAvarANAM vaktumayogyatvAt / ata evoktaM rasAdicaturdhAtvAvRta zarIramiti / 1 etatsUtrAtprAk " sarvakAladavyaguNadau kaphapittavikAranAzakau " ityadhika; For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH . 199 wimmm......~~~~ nanu "idaM strIvacanaM, idaM puruSavacanaM" iti tayorbhedapratItiH / tAlvoSThapuTavyApArAghaTanAt jAtapavanaH smerAsyadoSagatijAtazabdaH strINAM yonivivaraM pravizya strIjAtijJApakavacana ca / jaGghAmeTrapradezapadmagatasarandhrabhAgasya alpadvAratvAt puruSaliGgasthitapadmavivaramabhyupetya varNAtmakazabdaH tAlvoSThapuTavyApArAghaTanAjAtapavanabhedasya sarveSAmapi samAnatvAt tatsAmagrIviziSTastrIjanoccAritazabdAnAM ajAdhikyasvarAtmakatvAt zabdA upalabhyante / tadvadeva puruSajanyatAlvoSThapuTavyApAradikasya samAnatve'pi strIjanoccAritazabdaH puruSajanoccAritazabdAdbhinna iti kathamupalabhyate? zabdajJAnasAmagrayAH samAnatvAdityAzayaM manasi nidhAyAha-pRSThati / pRSThajaGghAzibhopasthadezabhedAtsvarAdayaH prabhavanti jaGghAziznapadmapradezaM samprApya zabdaH prabhavati / ityetattu vivicya jhApyate - jaGghAziznapradezagAtesarandhrabhAgamabhyupetya bahinissaran san halAdivarNAdhikyabodhakatayA varNAtmakazabdazzrUyate / ayaM puruSazabda iti jJAtuM zakyate / evaM strIjanAnAM tAlvoSThapuTavyApArasAmagrayAM smerAsyadoSagatijAtazabdaH karNapradezavivarabhAgamabhyupetya pRSThopasthapadmagatIsarA randhrabhAgamupetya tasyA yonivivarAdhArAt bahirnirgatassan acsvarAdivarNAdhikatayA zabdazzrUyate / sa zabdasstrIjanoccAritazabda iti bhedaH prtiiyte| tattajAtiviziSTazarIrA bahavassanti / tattaccharIrAvacchedakabhedAt varNabhedaH / tattatpRSThayonipadmapradezagatasarandhradezA eva tattadvarNabhedajJApakA iti vaktavyam / evaM puruSajanAnAmapi bhedo jJAtavyaH / For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 AyurvedasUtre nanu zvAsocchAsAnilAtmakakuNDalyAdhArabhUtakaTipradezagatapanaM sarvaprANAdhArakaM zirassthitAmRtapravAhAlacAlopajIvyarUpatvAt amRtapravAhAlavAlaparipUrNakAryahetubhUtatvAt / tasmAdyogadhAraNavazAt dhAtupoSaNaM bhveditysvrsaadaah-kttiiti| . kATapradezagataM kAyAdhArakam / / 65 // kaTipradezagataM padmaM catussirAvRtaM ovarNotpAdakabhUtapANipAdAbhvAM calanAtmakakAryahetubhUtatvena gatAgatopAyakAryakArakayAthAtmyakatvAt tadeva zarIradhArakaM bhavatItyarthaH / na tu prANA. dhArahetukapavanamAtrAdhArakatvAt sarvavarNAdhArakapadmavat / nanu AyurvedArthajJAnaM caturvidhapuruSArthasAdhakayogadhAraNakAryahetukaM IzvarasAkSAtkArAnubhavasya hetubhUtatvAt / IzvarassuprIto bhUtvA tasya manovAJchAdikaM phalameva dadAti / tasmAdyogasAdhanaM vihAya tattadvirasadravyAdanena taddhetubhUtAmayAnsampAdya ta. nivartakakAryakAraNena kimadhikaphalaM labhyata ityAha-nAbheriti / nAbheradhassthitaM kuNDalyAdibhUtaM paJcasahastrasirAvRtaM zatadaLapadmaM prajAyate / / 66 / / ____ nAbheradhAssthataM jaTharAnalapamaM tayormadhyagataM bhavati / tatpazcasahasrasirAvRtam / sarvavarNAdhArakapadmAnAmAdibhUtam / saptadhAtvAdhArAtmakam / paJcabhUtAtmakaM ca / tacchatadaLapanaM aviruddharasadravyAdanena avikAraM bhUtvA tattattAradravyaiH ziraHkamalasthAmRtaM muhurmuhuH prajanayat vartate / vikArAbhAvavatpavanagatyA tacchatadaLapadmasantarpaNena saptadhAtavaH puSNanti / rasAyanAdanena vA, rogadhAraNAdvA, pathyAnnAdanana vA, zarIramavikAraM kurvat bahukAlajIvanaM labhyata ityrthH| atazzarIrasaMrakSaNameva sarvapuruSArthasAdha For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthapraznaH 201 * kam / nIrogazarIra sarvAnandahetukam / AnandajJAnahetukam / zabdasparzarUparasagandhAH AtmaviSayajJApakAH indriyAdhArabhUtatvAt / yanaivaM tannaivaM yathA ghaTa iti / idaM nIrogazarIraM yogadhAraNasAdhanam , tattvajJAnamanoviSayakAtmAdhiSThitazarIratvAt caitanyAdhiSThitazaroravat / sarvapadArthatattvajJAnaM mokSahetukaM, heyArthopAyavyatiriktopAdeyajJAnahetukatvAt / idaM nIrogazarIraM sarvapadArthajJAnAnubhavapUrvakaM roganivartakadravyAdanasAdhyajJAnapUrvakatvAt / AyurvedacatuHpraznapratipAditArthaH etadanumAnacatuSTayAdhInaH uktazAstrapratipAditArthazAnapUrvakatvAt // ityAyurvedasya caturthapraznasya bhASyaM yogAnandanAthakRtaM suprasiddha mahAjanasammataM lokopakArakaM pratisUtravyAkhyAnapUrvakaM AyurvedabhASyaM sampUrNam. A VIRVINA For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ayurvede paJcamapraznaH. guhAntaranivAsinI gurukRpAkaTAkSodayaiH sahAyamanucintayansarasijeSu Sadsu kramAt / shaasmbhintynsttmssttvaagvaadin| mahAtripurasundarImiha muhurmuhurbhAvaye // nanu nAbheradhassthitazatadaLapadmaM prANAdhArakaM sarvendriyAdhArabhUtaM ca / tatpazcasahasrasirAvRtaenaM ziraHkamalasthAmRtamAhatya pavanena pUritatvAt AyurabhivRddhikArakamityuktam / ataH strayo doSA AvakRtAzcet tatpadmameva sakalazreyasAM hetubhUtamiti vaktuM zakyate / zuddharasavadavyAdanaM doSANAM samyaggatikAraka bhavati / virasadravyAdanaM vikArakArakaM bhavati, tattatpradezasthitadoSAAdavijJAnaM vinA tadzAnaviSayakazAnagrAhakatvasyAsammavAt / zuddharasavahavyaguNAH zuddhadhAtuvardhakAH / viruddhadravyaguNA vikArakArakAH / ataeva doSasthAnaM tatsvarUpaM ca vyAcaSTenAbhariti / nAradhastAbeM hRdi sthitavAtapittakaphadopAssamastA asamamtA asamagrA anyonyaM te AmayotpAdakAH // 1 // nAbheradhassthitaH pavanaH / tadUrdhvapradezaH nAbherUprasthAnam / tapittadoSasyAkaro bhavati / tadupari hRdayamdezaH kaphadoSasya sthAna bhavati / etatsarva sarvapadArthaguNAguNajJAnaM ca doSasvarUpazAnahe For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcamapraznaH Acharya Shri Kailassagarsuri Gyanmandir 203 tubhUtam / ato doSAdeH jJAnamAvazyakamiti / doSAdivijJAnaM vinA tattadAmayAnAM nirNetumazakyatvAt / tathAhi sa kIdRzo vAyuH ? kuNDalinIsthita zvAsocchavAsarUpamupapannassan dvividhaprakArako bhavati / sa eva vAyuH prANApAnavyAnodAnasamAnabheda: upAdhibhedAtpaJcavidha upahUyate / sa eva vAyussarva sarAbhyantaragatassan tattatpadmAdhiSThita sarvavarNAnAdRtya tAlyoSThapuTavyApArAghaTTanAt jAtapavanasya upAdhibhedavazAt tattatpavanagatizaktayA sarvavarNAn tattatpadmamavagamya tattatpadmAsthitavarNasamUhAtmakazabdaM zrotrapradezaM gamayan tattacchandArthAviSayakazAnajanyajJAnaM karoti / yatra yatra virasadravyAdanAdajIrNe jAte sati anilAtmaka zvAsocchavAlagatiH sirArandhramArgamupagatasya pavanasya vikAragati karoti / yatra vikAragatijJAnaM tatra tadativedanAviSayakam / tattatsirAgatapavanaH tattatpadmaparyantaM viruddhagatyA varNagrAhakazcet tadvarNa zrotrAva. varamupetaM paragrAhyaM yadA bhavati tadA vivarNazabdAtmakapadaM zrUyate / yAvadvarNagrAhaka pavanamabhyupetya doSamArgamupagamya pavanazcarati, tadA samastadoSA asamarthA bhavanti / sa eva vAyuH virasAdanAdajIrNe jAte sati alpamalpaM carati / so'samagragatiriti / teSAM pavanAnAmanyeSAM saMkaragatiryatra dRzyate sa eva rogo bhavatItyarthaH / nanu doSatrayanirUpaNe dhAtupoSakapratipAdakazAstraM na pratIyate / te duSTAssantaH dhAtudUSakA bhavanti / te tu aduSTAzcet yathApUrvamanatikramya sthityupakArakA bhavanti / ato doSanivAraNena kiM phalaM labhyata ityasvarasAdAha - yatreti / yatrasthA ye rasAstattadudbhUtajAtAste dhAtupoSakAH // yatra yAvadbhUtAdhikyajAtayAvaddRzyAdanaM tattadbhUtAdhInatattannivartakadhAtupoSakam / yAvadudbhUtabhUruharasA: yAvadudbhUtabhUtajAtadhA For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 AyurvedasUtre tuzoSakapoSakAH yAvadudbhUtabhUruhavirasAdanajAtaroganivartakatatsajAtIyarasavaddavyatvAt / yAvadudbhatabhUruhajAtarasAt taditarazarIrabhUtAdhInadhAtuzoSakarunivartakaM bheSajaM, ityanumAnaracanA kAryahe. tukavyAptigrahavazAt tannivartaphanivartyayoH vyAptigrahe sati sarvatrApyuttaratrApi tathA vaktuM zakyatvAdityarthaH / nanu doSaprakopanivRttidvArA rasAdInAM dhAtupoSakatvaM vaktavyam / yAvadbhataniSTharasAH yAvadbhatAvayavajanyaroganivartakA iti pUrvasUtre pratipAditam / taccintyam / kecidrasAH dhAtupoSakAH, keci. drasAH dhAtudUSakA iti vaktuM zakyate / viruddharasAdajINe jAte sati tattadvidhicoditarogA Avirbhavanti / te tu doSAnugatAssantaH dhAtugatAzcet teSu tadvikArA Avirbhavanti / yadA avi ruddharasAdanena doSA aduSTAssantaH dhAtUnAmavikAraM kurvanti, zuddhadoSAzca dhAtUna prANAMzca saMrakSanti / te tu duSTAzcet dhAtuprANendriyaghAtakA bhavanti / rasAdInaM doSaprakopakArakatvaM doSaprakopanivartakatvaM ca vaktumucitama, ityAzayaM manasi nidhAya SaDrasAnAM ca tattadguNAn varNayati--dvIti / dvirsaarthrshiinaarthhiinrsvaannilnivaarkH|| dvirasArtha iti svAvamlalavaNAviziSTadravyaM pavanaprakopanivartakam / svAdurasavavyaM pavananivartakaM na bhavati, ikSurasakadaLIphalanArikelatAlaphaleSu ca vyabhicArAt / svAdurasava. tvaM AmlarasavattvaM ca yasmindravye yadA pratIyate tatra tadsavadviziSTadravyaM pavananivartakaM bhavatItyarthaH / kevala lavaNarasavadvyaM pavanAnavatakaM na bhavati, UparabhUmijanyalavaNarasasya pava. For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcamapraznaH Acharya Shri Kailassagarsuri Gyanmandir 205 nanivartakatvAsambhavAt / sAmudrajaM tu na tathA / svAdurasatvaM jaladravyasyAvacchedakam / tathA sati sAmudrajalavaNaM tu jalasya svabhAvaniSThasvAdurasasya tatraivAntarbhAvAt lavaNarasAvaziSTabhUdravyeNa jalaniSThasvAdurasasyAbhipUritatvAt / tarhi tathA sati asti cedupalabhyeta / anupalabhyamAnatvAt tannAstIti na vaktavyam / lavaNaviziSTayogyadravyaM vyaJjanAdidravye citayA pratIyate / svAduruciretatsvAdutayA pratIteti vyavahartuM zakyata evetyarthaH / kAzcidbhavaH lavaNarasaviziSTA bhavanti / kAzcidbhavaH svAdura'sAvaziSTA bhavanti tattadbhUmijalakUpAdau tathA dRSTatvAt / yatrayatra lavaNarasopalabdhiH tatratatra tAdRzabhUmijanyatvaM tatropAdhiH / svAdujalaviziSTakUpajanyajalaguNasvAdurasasya pratItatvAt tatra lavaNarasajanaka bhUmisvAbhAvaviziSTabhUjanyalavaNatvasya tatra vidya mAnatvAt / tatra svAvurasapratIteH vaktuM zakyatvAt / saindhavadezajanyalavaNarasa viziSTadravyasya zuddhabhUjanyatvAt AmlarasavattvaM bhUmeravacchedakam / tatrataMtra dravyajanyatvAdeva pavananivartakatvaM vaktaM zakyata evetyarthaH / tatra dvirasArthabhUtadvayadravyaguNAveziSTatvAt tatra dvirasArthapravRttiH pavananivartiketyarthaH / rasahInArtha iti rasahInadravyaM pAradAdidravyam / tatra audhAdirasAnAM sarvadA sarvakAle'pratItatvAt / tatra pavananivarta katvaM sarvajanasiddhaM sarvazAstramatasiddham pArada ityupalakSaNam / * rasosvaralohAdisAdhAraNamahArasa iti pAradazabdena sarve saMgRhyate / asminpAradadravye rasAdaya AvirbhUtA bhavanti / hI. narasavattvaM tvanyadravyasya virekakAritvaM suprasiddhama | tasya guNasya pavanArnavartakatvasya suprasiddhatvAditi bahavaH // For Private And Personal Use Only - Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 AyurvedasUtre ___ sUtrasthAnavacanasyApIdameva tAtparyam / tathAhi avyabhicaritatvaM vyApteravacchedakam / yatra svAdurasavattvaM tatra pavananivartakatvaM ityevamAkAreNa vyAptigrahAnantaraM anumito pravRttiH / ikSukANDasthitasvAdurasaH pavanaprakopanivartakaH, jalabhUmyAtmakAvayavagrastatvAt urvArukaphalarasavat / etadanumAnenApi ekasvAdurasasya pavananivartakatvaM vaktuM zakyata evetyrthH| nanu Amlarasavadravye kAlapAkavazAt mAdhurye jAte sati sa Amlarasa eva bhavati / virasadravyAdanaM vikArakArakam / tadvadeva dvirasavaTravyamiti vaktuM zakyate / sa pavananivartakarasa: kathaM syAdityasvarasAdAha-madhureti / ___ madhurAtimadhuraM kramAdvAtapittaghnau karpha kurutaH / / madhuratvaM nAma madhurarasavavyAtiriktasvAdurasabadravya pavananivartakam tatkAlavazAt madhurIbhUtaM bhavati / tatsvAdurasavadravyaM pittaprakopanivartakaM, tadvirasavadravyaM na bhavati / ekarasajAtiviziSTadravyatvAt ekarasadravyameveti / AmlarasavadavyatvajAtiviziSTadravyaM kAlapAkajopAdhikaM madhurarasavahavyaM bhavatIti yadA pratIyate tadA tadviruddharasavavyaM na bhavati, tadyogyakAlAtItadravyabhAvadravyatvAt / tatra virasavavyAtItakAlatvamupAdhiritimadhurarasavadavyaM tasmAdevAtimadhurarasavadavyaM pittaprakopanivartakaM bhavatItyarthaH / AmlarasavadavyajAtiAvAzaSTekarasavavyasya pavananivartakatvamAtre caritArthatvAt pavanavyatiriktadoSanivartakadravyAbhAvadravyatvAt ityata Aha-Amleti / AmlAtyAmlau ca tathA // 5 // AmlarasajAtiviziSTadravyasya pAkakAlavazAt atyAmlarase jAte sati tasya anyadoSanivartakatvaM vaktuM na zakyate / For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patramapraznaH 207 ekarasajAtIyadravyatvAt / tasmAtpavananivartakatvameva suprasiddhamiti tAtparyam / lavaNarasavahavyasyApi tathAtvAdityata Aha- lavaNeti / lavaNaM pavanaM hanti / kaphapittakaraNam // 6 // tiktoSaNakaSAyarasaprateirevAbhAvAt kSAravaddavyatvAJca pitta prakopakArakaM bhavatItyarthaH / / nanu lavaNarasasya pavanaprakopakArakatvaM vaktumucitam / kaphaprakopakAra kamiti vaktuM nopayujyate / kSAradravyatvAJca pavananivartakaM bhavedityasvarasAdAha--hIneti / hInAdhikalavaNarasaH kaphapavanaM hanti pittaM kurute // 7 // khAdurasaguNavadravyajanyarasaH lavaNarasaH hInalavaNaraso bhavati / tato'dhikalavaNarasaH sindhudezodbhavalavaNarasaH amlarasAdhikyadravyajanyatvAt / baDavAnalasaMyogavajalajanyalavaNarasadravyatvAtkaphanivartakatvaM bramaH / nabha AdityabhUtazarIrajanyatiktarasasya kaphadoSaprakopanivartakatvaM vaktuM nabho'niladravyajanyatvAdeva tiktarasasya pavanaprakopakArakatvaM kaphapittaroganivartakatvaM ca vyAcaSTe--tikta iti / tiktaH kaphapittaM hanti mArutaM kurute // 8 // tikta iti nabho'nilabhUjanyatiktarasaH AkAzasya nirava. yavadravyatvAta, vAyozca niravayavadravyatvAt ubhAbhyAM jAtazarIraM tiktarasavadbhavati / tiktarasadravyAdanaM kaphaprakopanivRtti karoti / yatpratipAditaM tatsarva samyageva pratipAditam / For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 208 www.kobatirth.org AyurvedasUtre pittaM hantItyasya anilabhUtAdhikyagaganabhUta saMyogajanyatvAt rasagrahaNIkalA sandhukSaNapatranabhUtagaganabhUtasaMyogAjjAtatiktarasaH ubhayorapi sarvAgamavyApyadravyatvAt pittaprakopanivartakatvaM vaktuM zakyata evetyarthaH / nanu tasya tiktarasasya pavanaprakopakArakatvaM na saMbhavati svajanyatvAt 1 svajanakazarIracyutanimba kuSThabhUnimbazRGgizAkaika kaTakakuTajapaTolakumAribhUtalatatalapoTukarkandhUdevaguggulAdyAH tiktarasapadArthAH pavanaprakopa kAryanivartaka dravyatvAt bhogayogyadravyatvAcca jaTharAgniprajvalanakAryANAM hetubhUtadravyatvAcca / sarve te pavanaprakopanivartakA iti vijJAtatvAtkathaM " mArutaM kurute " ityukamiti nAzaGkanIyam / tiktarasavirasavavyAdanaM pavanaprakopaM kuruta iti tAtparyAt / virasadravyAdanaM nAma viruddharasavyAdanam / tadeva viSavavyAdanaM bhavatItyarthaH / analAnilabhUtAvayavAdhikyajAtakaTurasaH kaphaprakopa nivartaka ityAha-kaTThiti / Acharya Shri Kailassagarsuri Gyanmandir 1 kaTu kaphaM hanti / vAtapittahetukam // 9 // kaTurasasya kaphanivartakatvaM suprasiddhameva / pittaprakopakArakatvamapi suprasiddhameva / kaTukAH zuddharasAH kapharoganivRttikA - rakAH pittaprakopaM ca kurvate / ityetadvayaM suprasiddham / analAnilabhUtajanya kaTurasadravyatvena kaphaprakopaM nivartayati, pittaprakopaM ca kurute / pavanaprakopa nivRttiM ca kurute / zuNThI rAsnA karNagranthiH cavyaM mUlakaM tamAlapatra ardhakaM lazunaM hingu etAni kaTurasadravyANi bhavanti / pavanaprakopa1 etatsUtrAtprAk 'honAdhikatiktarasaH pittapavanaM hanti / kaphaM kurute / ' iti A. B. kozayoradhikaH pAThaH, For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 209 kArakANIti sUtrasiddhamapi etadvirasAdanaM pavanaprakopaM karotIti tAtparyam / ata eva sUtrAntaraM vyaacsstte-kttukoti| kaTukAtikaTukaH kaphAnilaM hnti| pittaM kurute||10 zuddha kaTurasaH pittaprakopaM kuruta ityarthaH / __ kaSAyaH kaphapittaM hnti| mArutaM kurute / hInAdhikakaSAyaH kaphamArutaM hnti| pittaM kurute // 11 kaSAyaH kaphapittaM hAnta / mArutaM kurute' ityasya sUtra sya tadvadeva vyAkhyAnaM yojanIyam / nanu SaDrasadravyANAM madhye ekarasadravyasya tattadroganivRttikArya tattatkarma tattatphalaM ca pratipAditam / idAnI bahurasadavyANAM yogakAryasya tattadroganivRttireva phalaM yatra dRzyate tatra anekarasavadavyANAM samUhakAryakArakatvaM bhavatIti matvA ekaroganivRrtyarthamanekarasadravyAgAmanekatvaMyatrApelabhyate, tatra bahurasabaddavyANAM ekaroganivartakatvasyAyogyatvAt, tattadvayAdhInAM nivartakatvamanekadravyANAmiti tattadvayAdhinivartakatvAvacchedakatvasya vaktumAyogyatvAt, ekai dravyasya ekaroganivRrtakaguNatvAvacchedakasya bhinnatvAt "bahukalpaM bahuguNam' iti nyAyazAstramavalambya bahuganyayoga kAryakArakatvamuktaM cet atiprasaGgaH syaat| ekadravyamekarogani vartakamityarthasya bahuzodRSTatvAt / malanirodhanahetujanyaroge ekasyaiva recakadravyasya tannivartakasAmatharyasya bahudravyeSu bahuzo dRSTatvAt / tatrApi bahudravyakalpanAgauravAt ekadravyasyaiva ekaroganivartaphasAmarthyasya bahuzo haSTatvAt ityasvarasAdAha-doSa iti| AYURVEDA, 27 For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 AyurvedasUtre doSe tridoSahetvanyahetukavikAraviruddhayAbadrasaikabhAvAtmakaikarasAdiH nivartakaH // 12 // tridoSahetvanyahatukatyatra tridoSANAM vikArAbhAvaprAmbhAvaparipAlanArtha aviruddharasavAvyAdanasya phalaM aniSTaparihAra eva bhavati / doSANAM svabhAvagatikArakarasavadravyaM doSAhetukam / doSapravaNakAryavadrasavirasadravyAdanaM vikArakArakam / tadviruddhakAryahetubhUtavAvadsavavyAdanam tadyAvadrasavadravyaikabhAvAtmakabahurasavAvyAdanayogyayogakaraNaM ekavyAdhinivartakam / kvAthyadravyayogyayogajanyarasavadravyAdanaM tattadroganivartakam / bahudravyayogyayogajanyacUrNIkRtadravyarasavadravyAdanaM tattadroganivartakam // tailaghRtaleharasAyanAdyaiH anekaikadravyajanyayogyayogakRtijanyasaMskArayuktAnekarasadravyAdanaM yAvadasaikabhAvAtmakaM yattadekarasavAvyaM bhavati / tadanekadravyANAM ekaguNaphalaM prayacchati / kaliyuge saGke zaktirbhavatIti, na tu ekasya dravyasya roganivatakazaktiH, kaliyuge AbhabhUtatvAt saGgha zaktirbhavatoti pratipAditam / brAhmaNAzIrvAdavat / ekabrAhmaNavadanozcAritavAkye zaterabhibhUtatvAt teSAM so zaktirbhavatItivat / tattadrasavagahANAM ekasyaiva dRDhatarazakterabhAvAt saGgha zaktirbhaviSyatIti bahudravyamelanaM tattanivartakakAryaphalam / bahuyogajanyasaMskAra eva tatkatuphalaM prayacchati / asminkaliyuge adharmavAhuLyAt vyAdhayo bahavassaMbhavanti / tatazzarIrANAmalpatvAt tannivartakAni kvacitkalaM prayacchanti / kvacitsakalasAmagrayAmasatyAmapi tat tatphalaM prayacchati / ata evAtaM For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamapraznaH 211 tacchAntirauSadhairdAnaiH jAhomA nAdibhiH / iti / asminyuge bahusAmagrIbhiravazyaM bhAvyamityarthaH // ____ nanu idaM dravyaM etadravyAdanajAtaroganivartakamiti , ayaM rogaH tAnnavatakakaidravyasAdhyaH tAnnevartakaikadravyavattvAt ityanumAnavidhayA prAmANye sthite sati tatra prajAyate / sA pramA samarthapravRttisAdhikota tayoH kAryakAraNabhAvaM nizcitya tatra prava. tate / tatra vyAdhinivartakadravyasandehe sati tannivRttikAryaviSaye pravRtterabhAvAt , tayorvyAptigrahasya sutarAmazakyatvAt , ayaM roganivartaka iti nizcayajJAne sati tatra pravRttiH, nizcitArthe saMzayAbhAvAt , tanizcayasya taddhetutvAt / ekapadArthasya tannivartakatvasandehe sati padArthAntarasaMgrahapravRttI atiprasaMgassyAdityasvarasAdAha -rasAdIti / saadidrvysaarjaa'ssklaamynivrtkaaH||13 rasAmRyAMsamedomajAzuklAdidhAtUnAM vikAre jAte sati tadravyaM tannivartakamiti nizcitya tatra virecanavidhiH kArya iti mAne jAte sati harItakapriyogavidhiH kriyate / tAhazaharItakyadanena tadAgatamalanissaraNaM jAyate / tatra tanizcaye spaSTe tvaritavyA. ptigrahasya sukaratvAt / tatra harItakItyupalakSaNam / tadrasaguNaviziSTadravyajAtimAtrameva vivakSitam / vikAragrastadoSANAM yAvaddhAtusaMcAritvaM yatra pratIyate tAvaddhAtugataroganivRtyarthe anekadravyANAM yogyayogakaraNaM vidhirita tatra vidhIyate / tannivartakayAvadravyeNa. rasavadravyAdanaM vivakSitam / tanivartakadravyamAtrasya tanivartakatvAvacchedakatvamiti tayoptigrahaNAnantaraM samarthapravR 1 rasAtirasavirasAtidravyasArajA:-A. For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 212 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre terapi nizcitatvAt / tatsArajA rasAH sakalAmayanivartakA iti sUtrArthassamyakpratipAdita ityarthaH / ^ nanu yAvannivartakAne yogyadravyANi bahUni santi / tAnyeva santu bheSajAni / tattatsthitAnekarasavaddravyasamUhAtmakayAvaddravyaM mahArasaM, tAdRzarasavaddravyaM mahArasavaddavyaM bhavati, anekarasabadda vyasamUhatvAt bahUdIritazabdasamUhavat ityanumAnena bahUnAM za bdAnAmekIkaraNavidhau yathA mahAghoSo jAyate tadvadeva bahudravyasajAtIyamelanavidhau bahuguNaM vidhatte / kvAthacUrNatailaghRtarasAya nAdau yogyadravyANAM ekIkaraNapAkajavidhau sakalAmayanivRttiretadajJAnapUrvikA tacadroganivartakarasavadravyajJAnapUrvikA anekarasarvAdviziSTadravya samUhatvAt / anyathA tattadbhUruhArNA pratyekaguNapratipAdakazAstrasya vyarthatApatteH / tathAtve bahudravyANAM ekarasavasvAsaMbhavAt rasAnAmeva guNapradhAnatvasya suprasiddhatvAt / tadekaprakAratvena tadavacchedakamekameveti nizcetumazakyatvAdityasvarasAdAha - adoSeti / adoSa' dhAtupoSakamaneka sArakam // 14 // tattadravyaniSThadoSanivRttyarthe tattadvidhicoditasaMskAravazAt adoSadravyaM bahusAravadvaddurasaguNavatsaMbhavati yattadeva adoSadravyamiti tadravatvaM tattaddhAtupoSakrayAvaddravyasyAvacchedakaM bhavati / taddRvyamekamapi anekarasavatlat tattadbahuguNaM prayacchatItyarthaH / nanu par3asavadravyANAM dhAtupoSakatvaM yadA sambhavati, tadA teSAM rasAnAM pavanAdiprakopakArakatvasya tathA teSAM dhAtUnAmapi poSakatvasya vaktumazakyatvAt te rasAstadA aprakopakArakA bha1 adaSika - A. 2 poSakamekamaneka --- A & B. For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamapraznaH 213 yakaTakai veyuH, teSAM dhAtupoSakatvasya vaktuM sukaratvAt ityAzayaM manasi nidhAya yadrasebhyo vyAdhayassambhavanti taireva te nivartanta iti tadubhayamapi vyAcaSTe-pakketi / - pakkAmAzayagAH pavanAdyAH svAduka stiktAmlalavaNaiH kAlapAkajayogyaiH dhAraNarecakAtmakadravyairvividhaiH dvividhAmayAH prvrdhnte||15|| pakkAmAzayagAH pavanAdyA iti pakvAzayamalAzayagatA doSAH lavaNaiH svAdukaSAyakaTukaiH kevalaM svAdurasadravyAdanaM kaphaprakopahetukaM bhavani, svAdurasajanya: pavanaprakopo jAyate, tatpavanaprakopanivRttyartha lavaNAmlarasadravyAdanaM kuryAt / kevalaM kaTurasadravyAdanaM pittaprakopajanakam / pittaprakopanivRttyartha svAdurasadravyAdanaM kuryAt tiktarasadravyAdanaM ca / ubhayaM pittanivartakaM bhavatItyartha ityevaMprakAreNa AyurvedapraNetRparabrahmatAtparya vrnnitmityrthH| ta. thAhi-atikaTurasadravyAdanena pavanaprakopahetukarUkSaguNaviziSTadravyAdanAt pavanaprakopo jAyate / kaTurasadravyAdanAt rUkSaprakopataijasaguNajanyagrahaNIkalAprakopasya dRSTatvAt / tena pavanaprakope sati grahIkalAyAH sandhukSaNakArakasvabhAvavattvena pavanaH atiprajvalanahetubhUto bhavati / athavA atimAndhakArako vA bhavati / tasmAtkaTurasadravyAdanaM pittaprakopakArakaM rUkSaguNaviziSTapavanaprakopahetubhUtakaTurasavadavyatvAt / tena grahaNIkalAyA eva pittadravyatvAt tayA anilasamagatyA grahaNIkalA zuddhA satI prajvalitA bhavati / tadviSamagatyA tadvikAro bhUtvA analaM mandaM karoti / tenAjIgarogAzcAvirbhavantIti parabrahmaNa. Azayazca varNita ityrthH|| 1 kAlapAkajairyogyaiH --~A & B 2 dvividhaiH ---A & B For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 AyurvedasUtre kAlapa kadravyajarogastatsarvarecanaguNaviziSTaH / sA kalA aamaanivrtkaantrgunnvishissttaa| AmakArakadravyaM sklaamyhetukm| etadguNaviziSTadravyAdanAdAmayAH pravardhante / nanu vAtapittakaphadoSaireva tadrogotpA: kasAmagrayAM satyAM tattadrogA AvirmavantItyuktam / tAJcantya, tathAhi .... paJcabhUtAtmakaM zarIrAmiti zarIrasaMrakSaNa zarIrasyaiva sarvarogAlayatvAccharIrameva yAvadudbhatAtmakayAvaddavyAntarbhUtAvayavAdhikyahitakAryajAtaguNakArakaM yAvadbhatAvayavAbhivardhakatatsajAtIyarasadravyAdanajanyatvAditi tattadbhUtaniSTharogANAM tattadbhUtAvayavAdhikyajAtakAryahetukatvam / bhUgaNau gurumandau / snigdhahimAvApaH / zlakSaNasAndratarA'gneH / mRdusthitA gurumaarutH| sUkSmavizadA viyataH / viruddhaviSayakAH prtikaarkaaH| dezadehakAladravyakarmaNAM yathAyogo yAvadrogaghAtakaH // 16 // zvavayavAdhikyaguNApalambhakadehagauravaguNopalabdhiH bhandaguNazca jAyate / ubhAvapi bhUguNau bhavataH / tat pArthivAvayavAdhi kyopalambhakapaJcabhUtAtmakaM zarIramiti taddavyAvayavAdhikyopalambhakapArthivadravyAvacchedakagandhavattvajJAnAnubhavAtmakatvaM tatpArthivAdhayavAdhikyapaJcabhUtAtmakamiti tAdRzaralavaddavyAdhIne tadvikArAviziSTadravyAdhikyapaJcabhUtAtmakaM zarIramiti / evamanaladravyAvayavAdhikyApalammakavahnitvavadravyAcchedakate. jasaguNavattvaM vahnibhUtAdhikyavAhnidravyAdhikyajJApakataijasarUpApala For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 215 murarium-~-- mbhakajJAnAnubhavAtmakatvaM tattaijasAvayavAdhikyapaJcabhUtAtmakamiti tAdRzaguNaviziSTapaJcabhUtAtmaka vyAdhikyAdanaM vahnibhUtAvayavavikArahetukam / _____ evaM sarvadravyeSu yojanIyam / tathAhi--pArthivadravyAvayavAdhikyAdanaM pArthivadravyAvaMyavavikArahetukam / jalAdhikyaguNopalambhakarasAdhikyadravyAdanaM jaladravyAvayavavikArahetukam | vahnidravyAvayavadhikArakArakaM vahnayAdheikyaguNopalambhakarasAdheikyadra vyAdanam / iti yathAyoga yAvadrogaghAtAtmakaSaDrasadravyANAM nAnAroga. nivartakatvaM pratipAditam / taccintyam, tathAhi etatprayojanaM doSatrayaprakopakArakatvaM doSatrayaprakopanivartakatvaM ca / dezadehakAlabhedena tattaddoSanivartakamiti pratipAditam / tanna kSodakSamamityasvarasAdAha--svastheti / svasthAsvasthAssAmajAmayAssadoSagA vidoSagA': // 17 // yAvatpArthivadravyAdanena doSAH svasthA bhaveyuH, yAvadvirasadravyAdenana ajINe jAte sati anyonyasthAnasthitatvAt asvasthA bhaveyuzca / nirdiSTa kAryavyatiriktakAryakArakatvaM teSAmevAvacchedakam / tattadravyAdanam doSANAM svasthatvakArakam / viruddhagatikAryahetubhUtadravyAdanajanyA ye ta eva sAmajAmayAH / teSAM nivartakadravyAdanena nIrogatvam / sadoSeti-tatra doSANAM ye vikRtAste vikAragrastAH / dhAtuzoSakazarIramArga gacchantIti te doSagAH tadvikArAbhAvakAryahetukarasadravyAdanena vigoSagAH vikArarahitA bhavantItyarthaH / . 1 te doSagA iti pATha iti bhAti. For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 AyurvedasUtre iyaM doSavikAragatiH, iyaM doSavikArAbhAvagatiriti viruddhAviruddharasavadravyAdnajanyA zata pratipAditAH, viruddhAviruddharasavadravyAdanamAtrajJAnahetukatvAt ityanumAnaracanena pratipAditA satI vrtte| balavadvahnayAdikA ye etatpratipAditArthAvacchedakatvAnubhavAsta eva zarIraM tathA rakSanti tadbhakSitAnnaM tenAnale. na jIryate, etatpratipAditArthasya saMbhAvitatvAdityasvarasAdAhavihiteti / vihitapAka heturasA vipAkAntassthitaviruddharasA viSamadoSadhAtumArgagA viSamadoSAH // 18 // viruddhAviruddharasadravyAdanajJAnaM vihitarasavipAkAntasstharasavadravyAdanajJAnapUrvakaM tadvikArakAryahetubhUtarasavavyAdanajJAnajanyanivartakazAnapUrvakatvAt / te'ntAssthatarasAdanaviruddharasAH vikArakArakAH tadvikAragrastadoSA viSamadoSAH, dhAtumArga gacchantIti dhAtumArgagAH / ta eva viSamadoSA ityrthH| tadvirasabaddavyAdanajanyAvakArajJAnajJApakaM svahastatalameva ghrANendriyaviSayakajJAnagrAhakaM tatpratyahaM tatraiva yAvadrasAbhAvadarzanaM Arogyahetukamiti pratyahaM vijJAya tattu bhUyobhUyo darzanena svahaste vA anta ssthitAmayAnAM hetubhUtarasAH dakSiNahastatale AvirbhavantiAArogyajJAnaM yAvadvirasAdanajanyAmayahatukarasavirasAbhAvajJAnaviSayakajJAnaM bhAvatumarhati / tathAhi-nANendriyaviSayahastagatarasajJAnaM vipAkAntassthitAmayaheturasavirasAvirbhAvajJAnaviSayakazAnahetukarasavira - sAdanajanyAmayajJAnahetUpalambhakaM tadrasavadravyAdhikyAnanam |anil. 1 vAtauhitarasA; mArgakA-A. & B, For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcamapraznaH Acharya Shri Kailassagarsuri Gyanmandir dravyAvayavavikArahetukaM aniladravyAdanaguNopalambhakatadrasAdhikyadravyAdanam / AkAza dravyAvayavavikArahetukameva / evaM viruddhaviSayasya pratiyogitvena hetutvAt / 217 nanu tattadravyaguNaviziSTasAnuguNayAvadrasavaddavyaM yAvadrogaghAtakamiti vartate / tathAhi - gaganabhUtAdhikyajJApakakaSAyarasAnuguNaM sat zrotravivarapradezagatazabda jJAnapratibandhaka zrotrAkAzavivaragatanAmasakaSAyarasAdhikyadravyaM tannivartakaM syAt / tasmAttadgaganaguNAdhikyamiti vijJeyam / tathaiva pavanaguNAdhikyadravyamapi vi jJeyam / pavanaguNAdhikyadravyazApaka mRdusthiragurudravadravyajJAnaM viruddhaviSayaka pavanabhUtAvayavAMdhikyajJApakaM pAJcabhautikaviruddhaviSayakadravyamiti / evamanilAdhikyaguNajJApakalakSNasAndratAdiguNAdhikyataijasaguNAbhivardhakadravyaM analabhUtAdhikyajJApakaM pA Jcamaiautikam / evaM jalabhUtAdhikyajJApakasnigdha haimaguNaviziSTajaladravyaM viruddhaviSayakam / evaM pRthivItvajJApake gurutvamandatve / AmlarasadravyatvAt / pArthivadravyAvayavAdhikyasvAdurasajJApakaM yat tatpaJcabhUtAtmakaM viruddhaviSayakam / etatsarva vijJAya cikitsA kAryA / nanu cikitsAjJAnaM viruddhaviSayakajJAnapUrvakam / viruddhaviSayakatvaM nAma viruddhadravyajJAnaviSayakatvam / tatra viruddhadravyajJAnasya pratiyogitvena hetutvAt / tathA sati zarIrasya lakSaNaM paJcabhUtAtmakatvam / tallakSaNaM tadjJAnapUrvakam / tatra zrutiH - 88 1 AkAzAdvAyuH / vAyorAgnaH / agnerApaH / adbhayaH pRthivI / pRthivyA oSadhayaH / oSadhIbhyo'nnam | annAtpAJcabhautikaM zarAmate / " AYURVEDA For Private And Personal Use Only 28 Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 AyurvedasUtre cikitsAkAle paNDitAnAM dravyajJAnamAvazyakamiti kAlayogaviSayadravyajJAnaM dezayogaviSayadravyajJAnaM dehayogaviSayakadravyajJAnam - - etatsarvajJAnaM vinA paJcabhUtAtmakarasavadravyajJAnaM kimAsIdityAha--deheti / dehadezakAladravyakarmaNAM yathAyogakaraNaM yAvadrogaghAtakam // 19 // dezabhedena dravyabhedaM vijJAya cikitsA kAryA / kAlabhedena dravyabhedaM vijJAya cikitsAkaraNaM vidhiH / eteSAM karmakaraNaM yathAyogakaraNaM tattaddezIyAnAM tattadravyabhedaguNaM vidhatte / tattatkAlaviziSTadehAnAM tattadravyabhedaguNaM vidhatte / evaM dehadezakAlabhedena ravadravyANAM yogaH bahuvidhaguNAn prayacchatItyarthaH / tattadravyakarmaNAM yathAyogo yAvadrogaghAtakaH / nanu tattaddavyabhedaguNaM dezakAlabhedajJAnena tattannivartakarasavyakarmaNAM kRtiH anekadhAtusaJcalitajanitadoSasyApi ekadhAtukatvAt ayaM dvidoSaH tridoSo'yamiti pratItiH tajjarasAmayabhAvAdeva tadjJAnaM kathaM syAdityasvarasAdAda - viraseti / virasaviSamapacanajAtadvidoSaikavidhadhAtumArga 2 gA dvidoSagAH // 20 // virasaviSamapacanaM nAma viruddharasavaddravyasaMyogajayAbaddravyaM pakvAzayaM pravizya tavyAnuguNavikAraM kurute / tatpAcakAnalo 1 naitat A. B. kozayo dRzyate. 2 'etatsUtrAtprAkU -- yAvaddhAtuviruddharasAdigatatadvasAbhAvadarzanakAlo doSapacanakAla: / viruddharasajAtayAvaddhAtvadhi rohadhAtukaH / iti dve sUtre A & B kozayoradhika dRzyeta. For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 219 views 'pi vikAraM bhajati / viSamarasapacanamapi karoti / tatsaMskArajanyapavanagatiHvisvaravarNakazabdajJApakatAlvoSTapuTavyApAraM kroti| tatpadAdhArapAna mukulIkaroti / tadanantaramapi pittaprakopakArakarasavaddavyAntarApAdanena tattatsaMskArajAtaguNAnvayameva bibharti / yadA tadyAvadvikAraM karoti tadA pittaviziSTapavanagatyaiva shaapyte| rasaviSamaMdoSeNa saMskArajAtapittavikArayuktassan tattaddhAtumArga saMprApya saJcaran tattaddhAtUn sandUSya tattadvikArajJApanaM kurute / tadA pittaprakopadoSo'yamiti jJAtuM zakyata evetyarthaH / evaM kaphaprakopakArakadravyAntarAdanaM saMbhavati / tadA kaphaprakopajJApakaguNAnvidhatte / kaphapittAmayagato devadattaH iti tattadravyaguNaviziSTapavanasya tattaddoSaguNajJApakagatiH pareSAmapi jJApyata iti / ayaM kapharogayuktaH pavanavikAraH dvandvayuktapavanavikArakaphajJApakagatiM karoti / tadA viSamarasAdanajAtasaMskAraguNavizeSapavanadoSa eva anekadhAtumArgagatikArakazaktayA bhavati / tattaddhAtupoSaNaM ca krotiityrthH| nanu pittaprakoparasavaddavyAdanena pittaprakopakArakaguNAn gacchati / sa eva pittapavanaprakopagatyA jJAtavyaH / evaM va pha. prakopakArakarasavirasadravyAdanena kaphaprakopaguNAnvidhatte / tadA kaphaprakopadvandvagatiriti vyavahriyate / evamayaM tridoSaroga iti evamAkArajJAnena vyavahartuM zakyate / tattajanakAGgAnAmadRSTatvAt 'ayaM tridoSarogaH' iti jJAnaM cAtra kathaM syAdityAha--caramati / caramarasapacanarogastridoSagaH // 21 // / etatsUtrAtpUrva- 'viSamarasAnekapathadhAtumArgagAH dvidoSagAH / iti A & B kozayoradhikaH pAThaH / For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 AyurvedasUtre caramarasapacanadhAturmajAdhAtuzzukladhAturiti tAvubhau caramadhAtU ityupalabhyate / pavanapittakapharogANAmasthidhAtuparyantaM gatibhavati / tadA taddhAtuzoSaNamAtraM kurute / prANaghAtaM na karoti / yAvadviruddharasAdanasAmagrIjAtarogasya yadA majAdhAtupravezo bhavati tadA prANAnvimucya nirvANaM gacchati / tadA tridoSagatiriti vijnyeyaa| . ___nanu tattadviruddharasadravyAdanena tattadoSAH prakupitA bhavanti / sarve rogAH doSaprakopajanyAH / tattadroganivRttyartha doSapacana kaarymityaah--yaavditi| yAvadAdoSapacanaM nivartakaM // 22 // yAvanto raMgAH yAvadsadoSajanyA iti doSaprakopatvabhUyo. bhUyodarzanahetubhUtavyAptigrahajanyAnumAnaM tatra pramANamityarthaH / pakvAzaye virasapradhAnAste doSAH vikAraM bhajanti / dhAtumArge saJcaranti ca / analAdyAmarasAste prAdurbhavanto ghrANendriyaviSayA bhavantItyuktam / tadviruddhadoSagamanaprativandhakArya tatvAcanavidhiprayatanaM laGghanakaraNena prekSaNIyam / sa eva phalitArtha ityAhayAvaditi / yAvahAtaprasAdAdhIno doSapacanakAlaH // 23 // viruddharasajAtarasAsRgdhAtuvikArakArakasyAmarasavadravyAdanajanyAjIrNajanyakapharogaH / viruddharasajAtataditarapavanapittavikArahetukarasavirasadravyAdanAbhAvakAryAvalambilaGghanakaraNameva bheSajaM 1 rasAjIrNaviramAdhikaviruddharasajadoSAdhikaikavazAnirgatasvasthAnacyuto bahirujjvalayan jvarassAmajAtaH / viSamarasapacanarasavirasAdiyAvaddhAtaprasAdAdhIno doSa--iti A & B kozayoH pAThaH. For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamaprazna: 221 bhavati / yAvaddhAtvadhirohaNaparyantaM laGghanakaraNa bheSajaM bhavati / taditaradoSAbhAvakAryakaraNaM subheSajaM bhavatItyarthaH / sa eva yAvaddhAtugatasAmayaikadhAtugatAmaya iti zeyam / pakvAzayena sAndrasAndratAnalena doSavikArapAcanavidhi prayatanaM laGghanakaraNameva phlitaarthH|| ____ nanu doSaprakopAbhAvazAnaM tattadrogakAryahetubhUtavirasAdanaviSayakazAnavyatirikta jJAnajanyajJAnaviSayakaM, samarthapravRttijanakajJAnaviSayakatvAt ityanumAnaprayogaprakAreNa roganivRttijJAne sati rogAbhAvajJAnaM jAtam / tena doSaprakopanaM vinA tadabhAvajJAnaM kathaM labhyata ityAzayaM manasi nidhAya viruddhetisUtrasya asvarasAntaramAha-viruddheti / viruddhrsjaatyaavddhaatvdhirohnnaadekdhaatukH||24|| asyArtha vyAcaSTe ekaviruddharasavadravyAdanajanyAjIrNajanyasaMskAravizeSadoSadhAtugatiH ekavirasadravyAdanajanyA sA gatiH virasadravyAdanajanyAjIrNajAtA satI anekadhAtusaMcArakAyeM dRSTe sati ekarasavirasadravyAdanajAtAjarNivattvaM anekavirasAdanajanyatvAbhAvena ayaM ekadhAtuvikArakaroga iti jJAnaM kathaM pravartate ? tasmAdvirasAdanajAtarogaH yAvaddhAtvArohaNAt ayaM ekadhAtugatijAtarogaH, ayaM dvidoSagatijAtarogaH iti jJAtuM nivartakAbhAvaheturogAbhAvasya taddhetutvajJApakatvAt tadabhAvAdyahetutvAt arNijanyarogAbhAvakArya taddhetunivartakalaGghanenaiva bhAvyaM, iti anumAnapramANena yatra ajIrNAbhAvaH tatra rogAbhAva iti tayoH vyAptI satyAM doSapacanaM nivartaka syAditi na vAcyam / doSAH duSTAssantaH kSubhitAbha For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 222 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre vanti / taddhAtukSobha eva prANaghAtaM karoti / tasmAddoSANAM avikAragatijJAnaparyantaM laGghanakaraNaM Avazyakamiti dhyeyam / tena doprakopa nivRttirbhavatItyarthaH / nanu viruddharasavadravyAdanena ajIrNe jAte sati tadajIrNajIrNatAparyantaM laGkanakaraNaM vidhiH doSaprakopanivRttiparyantaM yogyatvAt ajArNajanyapavanasya laGghanakaraNenAjIrNanivRttau satyAM pavanaprakopanivRtteH dRSTatvAt / tatra tailAdikaM nivartakaM bhavati / pittadoSapravartakarasadravyAdanAdajIrNe jAte sati tatprakopo bhavati / laGghanakaraNAdeH pittanivartakatvAt kAthena cUrNena vA tanivRttiH / evaM pacanavikArakArakadravyAdanena ajIrNe jAte sati kaphavikAro jAyate / kaSAyakalkacUrNAdayastatpratikArakA bhavanti / evaM tattadrogANAM bahUni nivartakAni / doSA ajIrNena prakupitAssantaH yAvatkAlaM dhAtukSobhaM kurvanti / tatrAyaM laGganakaraNavidhiH / ajIrNajanya saMskAre dhAtuzoSaikakArye vikAre dRSTe sati tattajjvaro jAyate / tatra AmadoSapacanarasya niyAmakatvAt / tadajIrNajanya mantassthitaM sat tadvirasasarvarasAntaraM bhajati / tatsaMskArajanyadoSaH doSAntaraM bhajati / sa doSaH dhAtumArga gatvA dhAtukSobha kAryakaraNaM karotIti yattasya svahastatale virasagandhajJAnabhedaM yadAdAvupalabhate tadaiva tattaddoSAvirbhAva kAryasya tattatprAgabhAvajJAnAbhAvajJAnavicchedanaparyantaM doSaprakopajanya rogAntarakAryasya hetubhUtatvAt tAdRzajvarasya nidAnaM svahastatale tattadgandhajJAnameva niyAmakaM labhyate / tAvatparyantaM laGghanakaraNaM bheSajaM bhavatItyarthaH For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcamapraznaH Acharya Shri Kailassagarsuri Gyanmandir 223 nanu asthigatAjIrNajanyarasavirasajanyabhedaviziSTajrabhedajJAne jAte sati tAvatkAlaparyantaM laGghanAvidhirbhavatu | agAmijanyadoSA gatijanya kArya viSamajvarakAryam / tasya liGgajJAne jAte sati tayorvyAtiM bhUyodarzanena tatsahacarajJAnaM saMgRhya bhaSajaM kartuM zakyate / AgAmirogasya liGgajJAnAbhAvAt kathaM laiGgikajJAnAvadhAraNaM bhavet ? ityata Aha - rasati / rasAjIrNavirasAdhikaviruddha ra sajadoSAdhikaikavazAbhibhUtassvasthAnacyuto bahirujjulayan jvara ssAmajAtaH // 25 // nanu doSANAM pacanamiti vigrahaH / atra SaSThItatpuruSaH / tatpAcanameva nivartakaM karmeti pratibhAti / doSANAM zarIrasthitadhAtugatyavikAraikaphalasya saMbhAvitatvAt laGghanena doSapacanaM avazyakaM kAryamityukte sati bandhaH syAt / dhAtupoSakapuruSArthIpakArakakarmaNi taddoSa pacanArtha laGghanakarmakaraNasya doSasya balahIna kAryakarmaNassamarthanaikasvabhAvatvAt / kAraNabalAdhikyakArye ka rtavye sati taddhetubalahIna kAryakarmakaraNasya tathAtvAt / dhAtupoSaka puruSArthopakArakakarmaNi taddoSapacanArtha laGghanakarmakaraNasya tathAtvAt / teSAmantyapavanadoSahInapacanakArya sUcyate / tasmAt virasAjjAtAjIrNanivRttiparyantaM laGghanakaraNaM vidhiriti / anyathA rasAjIrNena rasA virasA bhavanti / tadvirasabAhulyena doSA api balasainyavanto bhavanti / hInakAraNena hInakArye bhavati / yatra viruddhA rasA Avirbhavanti tatra doSA api duSTA bhavanti / taddo 1 etatsUtraM A. B. kauzayoH " yAvaddhAtu" ityAdisUtrAtprAgeva dRzyate. For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 224 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre pavikArAdhikyavazAt virasajanyAjIrNe vRtte sati doSavikAragatyA agnisandhukSaNakaraNamapi na kriyate / jaTharAnalaH svasthAnaM vihAya bahiH prajvalan sa tu sAmajvaramAvirbhAvayatItyarthaH / nanu laukika sAmagrImAtraM na kAraNaM sukarmakaraNavidhavidyAdayo'pi saMbhavanti, pUrvajanmakRtaM pApaM vyAdhirUpeNa bAdhate / avazyamanubhoktavyaM kRtaM karma zubhAzubham // 16 iti vArtikavacanAnusAreNa jJAtavyam / rasaviralavadravyAdane jAte sati keSAMcidvayAdhayassabhavanti / iti sarvatra niyamena vaktumazakyatvAt 'sarva balavataH pathyaM" iti nyAyavacanAnusAreNa balavadviSaye rasAjIrNavirasAdhikaviruddhara se jAte satyapi tatra rogo na dRSTaH / laukika sAmagrI mAtrameva kacinna kAraNam / AmAdyAtmakakAryANAM saMbhAvitatvAt prArabdhakarmaNAM calitvAt sarvatrApi rasAjIrNa janya rogAssambhavAntItyetatpratipAdanaM vyartha syAditi / tena yatra rogotpAdakAmavRddhirbhavati tatra tAdayogakAmAvirbhavati / tathAhi-- rasAjIrNavirasadhikaviruddha ra sajakAryavaicityAt tasadrogajanaka kAraNavaicityaM punarvaktuM zakyate / yAva dajIrNajanyAjayasya laGghanameva nivartakaM roganivartakasAmagrayati - rikta sAmagrInivartyatvAt, laGghanAdisAmagrI kArya vinA anirvartyatvAcca / tasmAdvirasadravyAdanasAmagrI yAhazI bhavati tadrogakAryavaicitrayaM tAdRzaM saMbhavati / tathAhi-- sarve rogAssaMjAtAssvajanakAdhikyavazAttayodazarUpajvarAssannipAtavikArAssaMbhava nti / svAdurasavirasatvajAtayAvatkAryaM ziraHkamalasthAmRtaM sarvasirArandhrabhAgamupagamya virasaviSamadoSa saMparkavazAt yadA vikAro For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 225 jAyate tadA AmarasaH svAdurasajAtatAndrikadoSanAmakarogAkRtijvaraM jyalayati / rasAjIrNavirasAdhikaviruddharasAjIrNajAtatvAt / taddhi svAdurasaH rasAjIrNarogaH tAndrikadoSaH / sa tadadhInarasavirasaH saMgrahajAtarogatvAt pavanagativazAt AmavirasasaMgrahasaMsargAjAyate / tatra amRtasaMparkaH poSako bhavati / pavanagatyAdhArakAjIrNajanakasarandhrakAbhyantaradharAsirAmArgagatapavanasya sagandhisAndhadoSaprayuktasAmajvarazApakapAdapadmasthAvarNopadhagabIjapAcameTrapRSThapradezagatakavargapaJcakavarNasamUhapadavyaJjaketaravarNoccAraNa padagatisAjAtyAbhAvajJAnaviSayakaM bhavitumarhati / rasAjIrNavirasAdhikaviruddharasajanyadoSAdhikyavattvAt / yanaivaM tanavAmiti / sandhiAtadoSaprayuktasAmajvarapAdabIjapArzvamer3hapRSThapradezakramAt avagopagatakavargapaJcakAtmakapadasApakacatustriMzatSaTtriMzatsirAsaMsparzavazAt nAbhizUlapAdazobhAGgavedanAbalopadravajJApakakaphapraNavatApAntaradoSaprayuktasAmajvarajJApakajAnupadmasthAyipavarNopadhapRSThapradezajaTharanAbhipadmagatacavargapaJcakavarNapadAbhivyaJjaketaravarNasAjAtyAbhijJAnaviSayakaM rasAjIrNavirasAdhikyaviruddharasajanyadoSAdhikyavattvAt ayamAntaradoSayuktasAmajvaraH jAnupRSThapradezanAbhipadmagatajAnupadmagatevarNavodhakavargapaJcakacatusviMzatsirAsaMsparzavazAt dAhavidAhavividhamohayAtanAtiziraHkampakarAtisArahikkAtizvAsAdiviguNaviziSTAntaradoSaprayuktasAmajvaraH jvlyti| sarvadhAtumArga dazadinaparyantaM dhAtuSu saJcArya prANAnviyojayati / tasmAdAntaradoSo'yamiti vyvhiyte| ___ayamAntaradoSaH jAnupanagatevarNabodhakapRSThapArzvagatanAbhipradezasthevarNopadhacavargavarNapaJcakAtmakapadArthAvabodhaka varNasamUhapadakadambakavAkye cavargocitavaNetarebhyobhinnaghoSAtmakavAkyaM shraavyti| AYURVEDA. 29 For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 AyurvedasUtre tavarNabhedamavazyaM vijJAya tadA tadvirasArthajanyAmapittasaMsparzAt tatsirAmArgagatAmRtaM tatpadmAdhiSThitadhAtuzoSaNaM karoti / tatpratIkArakamapi bhavati / so'yasasAdhyaroga iti vizeyam / viruddhAhAradoSaprayuktasAmajvarajJApakajaGghApadmasthAvarNabodhakatriMzatsirAvRtanAbhyAvRtacakrapadmacatussirAvRtaromarAjihRtpadmacatustriMzatsirAvRtahRdayapadmaM ca TavargapaJcakavarNAtmakapadAbhivyaJjaketaravarNasAjAtyAbhAvajJAnaviSayakaMrasAjIrNavirasAdhikyAvaruddharasajanyadoSAdhikyavattvAt yannaivaM tannaivaM, ityanumityA viruddhAmaviziSTasAmajvaraM javApadmanAbhyAvRtapadmaromarAjipArzvapadmahRdayapadmAni jaGghApadmasthavarNaprayukta kavargapaJcakazApakovaNepadhagavarNAtmakapadasamUhavAkyajanyajJAnaM jaGghApadmAvalambakaviMzatisirAvabodhakanAbhyAvatapadmAvalambakatriMzatsirAvabodhakaromarAjipAvA'dhArakadvivisi - rAvRtavarNabodhakahRdayapadmasthAvalambakacaturviMzatsirAvRtavarNabodha - kasakalasirAsaMsparzavazAt vedanAsahitarUkSopasamarthaM dahyate / nA. bhyAvRtacakrapadmasya vRttAvRtapradezatvAt / tatra jvaraH jvalayati / kukSau ca tadvadeva pratibhAti / hRdayapadmamapi jvalayati / dAhaM karoti / bhramo'pi bhavati / tasmAdetallakSaNalakSitatvAt sa rogI jIvati / ayaM sAmajvaraH pittadoSaprakopajanyaH, pitta doSaprakopakAryakatvAt / tattatpadmAvalambakasirArandhragatAmRtasya rasAjIrNavirasAdhikaviruddharasajadoSAdhikyasaMsparzavazAt jaGghApadmapradezaM jvalayati / nAbhyAvRtapadmapradezazca tadvadeva dahyate / hRdayapabhapradeze ca tathaiva duHkhaM karoti / tatpadmagatavarNavikArazApakapadA. rthAtmakaviSamarasasaMskAravyAptavarNAmRtapoSakadravyatvAddAhaM karoti / mUchImApAdayati / sa eva doSajvaraH vibhramadoSa iti vyvhriyte| RvarNajanakamUrupanaM ca tavargapaJcakapaJcAzatsirAvRtastanadvayapadhra For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamapraznaH 227 ca triMzatsirAvRtakaNThadezapadmaM ca SoDazasirAvRtagrIvAntassthitapadmaM ca pavanagatidhArakasirArandhramArga rasAjIrNavirasAdhikaviruddharasajadoSAdhikyasirAsaMsparzavazAt jAtadoSaH sirAGgadoSayuktassAmajvaraH paJcadazadivasaparyantaM dhAtumArgeSu saMcaran tatpradezasthitapadmapratApakAmayatvAt sadoSasirAgatasarvAGgagatajvaraniTatyA rasadhAturasAjIrNavirasasaMsparzavazAt sa rasaH dhAtuvikAro bhUtvA zItAjhaM karoti / R SavarNajanakazroNipradezapamaM trizatsirAvRtaM paphavarNabodhakaSoDazasirAvRtapamaM ca babhavarNAvalambakapaJcAzatsirAvRtapanaM ca varNodvacanapralApanakaram / sAmajvaraH ayaM pralApadoSa iti vyavahiyate / caturdazadinaparyantaM jvarAvRttiH, doSaprakopakAlAvadhiH / evarNajanakakaTipradezagatacatussirAvRtaM sat yava. ralazavarNAnAmupadhAbhUtaM bhavavisirAvRtayavarNAdhiSThitarasabandhanapanaM ca SoDazasirAvRtarephavarNajJApakoSThapadmapradezaM ca lavarNabodhakadvisirAtagandhavAhapadmaM ca rasAjINIvarasAdhikaviruddharasajanyadoSAdhikyavazAt dvisirAvRtayavarNajJApakarasabandhanapadmasya SoDazasirAvRtarephavarNajJApakoSThapradezapadmasya vikAraM kurvan karNakubjadoSavikArAtmakaH bahireva jvalayan jvrssaamjaatH|| ekakAraNajanyasAmagrIjAtajvaraH tattadvarNAdhiSThitatattatpamAvalambakasirAsaMsparzavazAt tattadvarNajJAnabhedaviSayakazAnaM tattadoSayuktasAmajvarabhedaviSayakapUrvakaM tattavarNAdhiSThitapadmAvalambakasAmaviSayajanyasirAsaMsparzabhedajanyajJAnaviSayakatvAt, yannaivaM tannaivaM yathA ghaTa ityanumAnapramANena varNabhedajJAnavijJAnAnubhavasya doSajanyajvarajJAnAviSayajJAnAnubhavavattvAdityarthaH / nanu sarve rogAH AmarasavirasajAtAmayAjIrNavirasaviSamAt jAtarogakAryAH ekasAmagrIjanyasAmajvarasamayabhedAt nAnArUpA For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 AyurvedasUtre bhavantItyarthaH / tasmAt ekakAraNajAtakAryasyApi samarthopadhabAdhAchinnatve'pi kAraNavaicitrayasaMbhAvitatvAt janyabhapyekameva kAraNaM sarvasyaM janyatvAvizeSAt / ajIrNajanyakAryAvacchedaka ajIrNamAtranivartakameva nivartakam / ata evAjIrNajanyAmayAzca ajIrNajanyavirasaviSamarasajAtarogAzca tattatkaraNabhedabhinnA bhavanti / ajIrNajanyAmayebhyo'jIrNavirasaviSamAdanajAtarogANAM bhinnatvAt tattanivartakA api bhinnA bhavantItyarthaH / tathApi ajIrNamAtrajanyAmayAnAM laGghanakaraNamAtrameva kevalaM nivartakam / tatra nivartakAntarasAmagrImapi nApekSate alpakAraNasAmagrIjanyatvAt / tadviSamarasAmayajanyAjINavyatiriktatadvirasaviSamarasAdanAt nAnArogA bhavantItyAha-viSamaraseti / viSamarasapacanarasavirasAdiyAvahAtuprasAdAdhI. no doSapacanakAlaH // 26 // viSamarasAdanAjAtarogANAM yAvannivartakakaraNaM viSamara. sadoSajanyasaMskArakAryasyaiva puruSArthatvAt / tadviSanivRttikAryasya viSamarasavavyAdanajAtakAyajanyasaMskAravizeSana eva nivartakaH / tasmAdajIrNajanyAmayA api bhinnAH ajirNajanyavirasaviSamajanyadoSajanyatvAt / arNisya ubhayatrApyekatve'pi tajanakIbhUtarasAnAM bhinnatvakAraNavaicitrayAt kAryamApa bhidyata ityarthaH / nanu sAmajvarassamayabhedAt bhinnaH bhuruupvdupaayvaicitryaat| kAcijjvarotpAdakasAmagrI ajIrNarUpA / kAcitsAmagrI ajI janyavirasaviSamarasasirAsaMsparzajanyadoSaviSamagatikArakasAmaprI / tannivartakaM tu tadvirasAnakarasa dravyAdanasAmagrI / yAva For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamapraznaH 229 hoSajanyadhAtuvikArAbhAvaparyantaM doSavikAragatinivRttiparyantaM tattanivartakena tattatpacanaM kuryAditi vaktavyam / tathA sati asthimajAzukladhAtugatA satI yAvadoSagatiH prANahAni kurute| teSAM nivartakAnAmaprayojakatvAt zreyAnprasAdAdhIno doSapacanakAla iti tAvadoSapacanamArogyakArakaM na bhvtiitysvrsaadaah-evmiti| evamekadhAtugatAssusAdhyAH // 27 // evamuktarItyA sarvadoSa ekadhAtugatijanyavikAraH yatra prahazyate tatrAyaM niyamaH / na dvitridoSeSu niyamaH / evaMprakAreNa ekadhAtugatavyAdhInAM susAdhyatvamityarthaH / nanu doSaprANAgatiH kenopAyena sAtavyA ? pavanadoSagatiH svAbhAvikAvakAravedyA / paGgukaphaH paGguriti tayorgamanasya vaktumazakyatvAt / nAbhipradezaparyantaM pAdapadmAdArabhya bIjapadmaparyantaM pavanapradezaH / bIjapArzvapanamArabhya hRdyapadmaparyantaM pittadezaH / tadUrdhvadezaH zirapradezaparyantaM kaphapradezaH / evaM dezabhedaM vijJAya doSANAM gamanamITanizcitya ayaM sAdhyarogaH ayamasAdhyoga iti vyavahartuM zakyate / doSasya doSAntareNa saMsargo dvandva iti / kvacitrayANAM doSANAM samAhAratvaM tridoSatvam / sarva kenAkAreNa kSAtavyamityasvarasAdAha-dviraseti / dvirasajadvidoSapracAramAMsamadonugatarasapradhAnaka doSapacanadvidoSajA dussAdhyAH // 28 // 1 A & B kozayoretatsUtraM caturthapradanasyAntimaM sUtram . For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 AyurvedasUtre dvayorvAtapittayoH prakopakAryahetubhUtI yo rasau, alpasvAdurasavirasaH pavanaprakopahetukaH / adhikasvAdurasavirasaH pittaprakopahetukaH / tAveva virasau kaarybhedkaarko| tAzyAmutpanno vikAraH dvirasajaH / dvidoSapracAroti / caratIti caraH / prakRSTaM caratIti pracaraH / rasAsRmAMsadhAtuvidhA ye te mAMsa medo'nugatA iti / ziraH SaTkamalAtmakaM, mAMsAdhArakaM ziraH / medodhArakaM bhinnam / taddhAtuzoSakarasau bhinnau / tatra svAnugata. kAryamuddizya pravartako yau rasau tAvava prdhaanbhuutkrmkaarko| evaM rasapradhAnakadoSapacanaM yatropalabhyate tatreyaM suutrprvRttiH| prakArAntaramapi dyotyate / rasavirasajanyadoSaprakopasya pacanalaGghanauSadhaiH prakoparAhityakaraNameva pacanamiti keciyAkhyAnaM vyAcakSate / rasapradhAnakadozpacanaM rasoparasalohAdInAM mahArasAnAM yogakarma sarvaroganivartakamiti vivakSitam / tAvyaniSTharasAH taijasA iti vyavahniyante / tatsajAtIyAnalasaMyogena tadraseSu tattaguNA Avirbhavanti / etatsarva taijasadravyaM AmavirasaviSajanyaprakopajanyarogANAM nivartakam / rasavAvyaniSThaSaDrasAdInAM analasaMyogajanyarasaviziSTadravyamadhikarasAvirbhAvaprabhAvahetukaM,adhikakAlarasaguNapradhAnarUpakAkAradravyatvAt tailaghatalehyAdivat / analasaMyogajanyamahArasavahavyaniSThaSaDrasAdirasaguNaH kAlapAnayogakaraNajAtarasavirasAdivibhAvAdeva rasaguNaviziSTaguNapradhAnazIlakaH analasaMyogajanyaguNAvirbhAvaguNaviziSTakAlAdhikyadravyatvAt yannaivaM tannaivaM yathA kAlAdiH ityanumAnapramANazAnasya tadadhikaraNazApakatvaM vivakSitam / evaM dvandvarogANAM sarvapadArtheSu nivartakajJAnamanivartakajJAnamubhayajJAnaviSayakajJAnaM roganiva. takakAryahetukam / nivartakaikanivRttadravyatvAt / itararasAperasa For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamapraznaH 231 lohasAdhAraNamahArasAnAmanyadravyasaMyogajanyayogakaraNaM guNa prayacchati / tadvirasAntaraprApakasAmagrIsAnnidhyAbhAvadravyatvAt / nanu yAvadoSaprakopahetukavirasadravyAjIrNajanyajvarAH tattahoSanivartakAH, doSaprakopajanakasvAdurasavirasadravyajAtAjIrNaja-' nyajvarAH tattadoSanivartakAH doSaprakopajanakasvAdurasavirasadravya jAtAjIrNajanyatvAt / ajIrNajanyavirasarasAH jvaropadravakArya kurvanti, tadupadravAvaziSTajvaranimittakadravyatvAt / jvaraprakopajJAnajanakadazopadravarogANAmutpatti darzayituM vyAcaSTe-evamiti / * evamanyonyadoSajAtAzca // 29 // anyonyanimittakajvaropadvAH dazAvirbhavanti / zvAsamUchIbhrama chrditRssnnaatisaarhikkaakaasaanggvedhnmuuddhaatirogaaH| ete jvaropadravA daza / tadupadravAvirbhAvajanakasAmagrI jvaraprakopakAryahetubhUtAmarasavirasaviSakrimisaMsparzanaM yAvadvarNAdhArakapadmAvalambakasirAsaMsparzajAtapavanagativikArajanyatattadrogakAryasirAgatapavana-- gatijanyarogAtmakAnyonyasaMsargahetubhUtatvAt / evamanyonyadoSajAtarAgAH jvaraprakopakAryahetukA ityarthaH / nanu virasAdhikyajAtajvaraH mAMsamedodoSagata ityuktatrividharasAdhikyajAtajvarazcet asthimajAdhAtuparyantaM jvaro'nudhAvati / doSatrayaprakopajanakavirasajAtajvarasya asthimajjAdhAtvadhirohakatvAt / ayaM tridoSajvara iti vyavahartuM zakyata ityata Aha-dviraseti / For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 AyurvedasUtre dvirasAdhikaikajAtatridoSarasarUpAnuguNarogA asAdhyAH // 30 // vAtapittaprakopajanakA dvirasAH AmarasasthitakAlajAtajva. raprakopakArakA bhavanti / tadA AmarasavirasavattvaM viruddhakAryajanakaM dvirasAdivirasAntarajanakakAlahetukadravyatvAt / ityeSa jvaraH saptadhAtugatastan prANaghAtako bhavati / tAdRzarogo'sAdhyo bhavati / tathAhi___ tattajjvarotpAdakAmarasavirasasAmagrIkArya jvarotpAdakakAryamA saptadhAtUnvizogya prANAnvimocayati iti yaduktaM taccintyam / Amo jvaramAtrotpAdakasAmagrI jvaraM janayitvA svayaM tatkSaNajanyasaMskAraM tattatkAyeM vidhAya svarUpAnna dRshyte| teSu potadasAmagrIjanyeSuvata (?) sarvajvarANAmajIrNajanyatvAt / jvarotpAdakasAmagrImAtrajanyajvaraH prANAnvimocayatIti ya. ttat tathAcedatiprasaMgassyAdityasvarasAdAha-evamiti / evamekadhAtugatAzcAsAdhyAH // 31 // evamuktarItyA tadupadravarogAzca praannghaatkaaH| tadvirasajanyadoSAnusaritajvarahetukaprANApakArakadravyatvAt / viSAdanajAtarogavaccharIravat / varNopadhagapanAnusArikavargapaJcakakSApakapadmAdhArakAsarAH dhAtuzoSakapopakAH tadAdhArakarasavadAzritazarIra 1 etastUtrAtpUrva- "asthimajAnugatAnusArataprakopajAtA asAdhyAH / evamanyonyadoSajAtAzca" iti A & B kozayogadhikaH pAThaH. 2A & B kozayoretanna dRzyase. For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamaprazna: 233 tvAt / tadvirasAnusaritasaMskArobodhakasaMsargasirAdhigatadoSagativikArakAryakArakopayogirasadhAtutvAt / adhautadhAtuM saMprApya pavanavikArakArakagatiH tadanyavikArakArakatvAt zvAsaM ca mUrchA ca (kroti)| tadubhayorapi rasadhAtujatvena dRzyatvAt / evaM rasadhAtuM saMzodhya anyadhAtuzoSaM kartuM sa eva jvaraH taddhAtuM maMprApyojjRmbhate / bhramacchardI bhvtH| evaM mAMsadhAtuM saMprApya hikAdizoko bhvtH| evamevAnyadhAtuM saMprApya bhramahivArogo jAyate / sa eva jvaraH kAsamanvahaM janayan vartate / asthi saMprApya zokaM karoti / sa eva jvaraH vAtapittakaphAnumAritassanmajAdhAtumavalambya vijRmbhate / tadA sa dazAvadha. rogAkAroM bhavati / evamanyadoSajAzcati sUtranyAkhyAnaM kRtam / nanu rasavirasajanyavirasAdhikaviruddharasadoSAH sarvarogahetukAH / ajIrNaguNAvirbhAvajJAnAbhAvajanyavirasajanyadoSavi. kArAbhAvajJApakazuddharamazAnadoSAH vikArAbhAvakAryakArakAH / evaM doSAH sarvarogahetukAH / ... evaM doSAH duSTAssantastrayo'pi vikArakArakA bhaveyuH doSadhAtvAtmazarIriNaH / sukarmaparipAkavazAt doSA aduSTAssa. ntaH vikArapratibandhakA bhveyuH| sarva rogAH virasajAtA iti yatpratipAditaM tanna, kSAdakSamAmetyasvarasAdAha-- adoSA iti / adoSAssadoSAssamadoSAssarujA rujH||32|| * prANApAnavyAnodAnasamAnAH paJca vAyavaH zarIrakAryopakA. rakAH / zarIrAdhArakasya adoSatvaM kathaM samyaktayA bhAsate? pittasthApi doSatvAdeva sadoSapaJcarUpopapatraM saMgRhAti pacati, vide AYURVEDA 30 For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 Ayurvedasatre zayati, muJcati-ityeteSAM paJcavidharmaNAM zarIrAdhArakatvAcca kaphadoSasyApi zarIradAkArakatvAt doSatrayaM zarIraM rakSati / tasmAdadoSatvaM kathaM zarIropakArakamiti nAzaGkanIyam / doSANAM vikArakArakatvAbhAvaH adoSazabdArthaH / sado pAH vikArakAryApAdakagatiguNaviziSTadoSAH / sadoSAssaptadhAtuzoSakArakAH / tasmAccharIrasya sadoSatvaM dusskrmaanubhvvshaalbhyte| tena dhAtavaH pIDyante / duHkhaM cAnubhUyate / samadoSatvaM nAma tadubhayAbhAvagativiziSTadoSApravivardhakatvam / tena dhAtavaH pugNanti / nIrogatvaM prApnuvanti / tasmAtsamadoSaM yathA bhavati tathA zarIraM sNrkssnniiyaamityrthH| sarvadA zarIrasthadoSANAM ekarasahetubhUtakAryasya kiMcinnimittaM vaktavyam / tadetadrasajanyavirasapariNAmajAtarogakAryamevamiti jJAtavyam // . nanu viSamagativiziSTo yo doSaH tasya vaiSamye rogaH / do. pasya samA gatirArogyAmati vyapadezaH kRtH| tathA sati SaDrasAH sptdhaatvaatmkaaH| virasaSaTkasyAdanaM dhAtuzoSakam , tadrasAramakadoSadhAtuvirasadavyatvAt ityanumAnena dhAtuzoSakakAryasya rasAdihetutvam / tasmAdoSavaiSamya rogaH / doSasAmyamaroga iti yatpratipAditaM tadviruddhamityata Aha-ta zate / te trayo doSahetubhUtAssaptadhAtava iti // 33 // saptadhAtava iti vyapadezamAnaM bhavati / SaDsA evaM nizcitam / teSAM saptasaMkhyAkatvaM kathaM syAditi na vaktavyam / rasa evAsak iti tayoH pArthakyAbhAvavivakSayA satyaM SaDrasAssaptadhAtava iti nyavahatuM zakyate / tathAhi For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 235 svAdurasavavyatvaguNavat rasadravyamityanubhUyane udbhUtarasa. vyatiriktarasavavyAbhAvAt / tasmAdrasAdayo guNA guNinamantareNa guNA nAvatiSThanta iti dravyamAvazyakam , dravyAzrayA guNA iti / saptadhAtukazarIra dravyatvAt rasAdInAM guNatvAt guNaguNino dasya avasitatvAt rasAyo dravyAzrayA bhvnti| tasmAtsaptadhAttvAtmakappaDUsavyatirikta iti na vAcyam, dravyarasAtmakatvAt / zarIrAntassthitarasAH dhAturUpeNa pariNamanti | tAvaddhAtUnAM dravyaniSThatvAt dhAtUnAM dravyaguNatvAt rUpAdivat bhedo na dRzyate / rasavadravyaM rasanendriyaviSayakam / rUpavadravyaM cakSurindriyaviSayakam / rasadravyaM rUparasavadavyaM sAhazyAt / SaDsavikAra eva dhAturiti rasasata . . . nendriyeNa gRhyate / tatsajAtIyaM saptadhAtusajAtIyaraseSu labhyate / te'ntasthitAssantaH dhAtumeva puSNanti / tadyathA --iznukANDasthitasvAdurasaH yatrayatra bhedavazAt vartate taniSThasvAdurasaM saMgRhya tatsaMsargajAtidravyaM vibhajana rasaM karoti / tadanantaraM tatsvAdurasaM vihAya tatsaMyogidravyaM pRthaktayA tadbhaktatayA bhajate rUpAdivat / asigAbhavanaM budraabhaavaat|| nIlo ghaTa iti ghaniSThanIlarUpaM vihAya anyadravyAvayavatayA sa bhAsate / atra rasavyatiriktadravyasthAbhAvAt tadvat eSu ca dhAtutvapRthagAkArakatattadguNaviziSTatayA cakSuHpratItiH jAyate / tadvat lavaNoSaNakapAyA ityAyante, AzrayAdivat / zarIrAGgasthitAni bhavanti / tena rasAdaya ityAhUyante / na vAcyam, zarIraM saptadhAtvAtmakam / dhAtavazca rasAtmakAH zarIraM rasAtmakadravyaM saptadhAtvAvRtatvAt / tadartha pRthubudhnodarAkAratvaikabhAsaM tat / svAdurasazzukrazleSmarUpavatvena pariNamati / AmlarasaH majjA. rUpAkRtiH pariNamati / lavaNarasaH asthirUpAkRtiH pariNamati / For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 AyurvedasUtre tiktarasaH medovikArAkRtissan pariNamati / USaNarasaH majA. dhAtvAkAratvena prinnmti| kaSAyagsaH rasAmugdhAtvAkRtissan bhAsate / tasmAtpRthaktayA abhidheyatvepi AzrayAdivat rasAdivyaJjakaM vaktuM na zakyate / bahiHpradezasthitAH zarIrAntaH praviSTAssantaH tattatsajAtIyadhAtuSu vilIyante tttdrsaaH| tataddhAtUnAM poSaNaM ca kurvanti / saMzayaM vinA zuddhaguNaviziSTabahurasavadravyaM zarIradALakaraNaM bhavatItyarthaH / ___ nanu rasavadravyAdanena prakupitapavanadravyasya rasAmugdhAtuzoSaM kartumicchataH pavanabhUtasya prakopanivartakaM kaSAyarasavadakeM bhavati / kAyarasasya rasAmugdhAtUnAM pavanaprakopanivartakatvaM vaktumayogyamiti pUrvasUtravyAkhyAnaM na kSodakSamamityasvarasAdAha-seti / sAnilAnanilAdhikAnilarUkSalaghubhAvito ra. sAsRggataH // 34 // asyArthaH---dravyasaMyogaviziSTajanyakaSAyatvasajAtAyarasA na dhAtuvikArakArakapratibandhakA iti vaktuM zakyate, tatsajAtIyavirodhipratibandhakadravyatvAt / tadrasAsRgdhAtupravartakoSNasvabhAvaguNavattvaM laghutvasvabhAvaguNavattvaM bhajat rasAmugdhAtuzoSaNaM ka roti / ataH bahi pradezasthitapavanadravyAdane tatsaMjAtaviziSTarasa guNaviziSTassan dhAtuzoSaNaM karoti / tatsarvametadvAkyena pra. tIyate / na pUrvasUtravirodhazca / tatra zrutirava pramANam / SaDrasAssaptadhAtujanakAH rasavyAptatvAt / rasAnAM dhAtUnAM ca upavyaJjakatvabhAvasaMbandhAt / rasAmugdhAtujAtarasaprakArajatvena bhadasyApratIyamAnatvAt / AmlazagaMga pava dhAtatra ityevaM ta For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paMzcamapraznaH 237 ttaddhAtubhedena tattaccharIrabhedAt rasabhedajanyasya tadadhInajJAnajanya : tvAt / dravyabhedo'pi tathA pratIyate yatra rasAdhikyapravItiH tatraiva tattadravyAdhikyaM tattadruhANAM prtiiyte| svAdurasaviziSTo'ya vRkSaH / lavaNarasaviziSTo'yaM vRkssH| kaSAyarasaviziSTo'yaM vRkSa iti tattatsArabhedena pratIyate / tadetaccharIravanta iti bhujnsiddhtvaadityrthH| nanu pittadoSapradezAzritamAMsamaMdodhAtussvAdurasAzritaH / tasmAtsvAdurasasya pittaprakopanivartakatvaM vaktumazakyam / virodhassyAt / rasAnAM dhAtvAtmakatvAt / dhAtUnAM rasAzritamAMsA. zritatvAt / tadoSAzritarasAtmakadhAtUnAM doSaprakopanivartakatvaM vaktumayogyamityasvarasAdAha-pitteti / pittAzrayAttadadhInapittamAMsa dukArakaH // 35 // pittAzritatvAt mAMsadodhAtussvAdutiktakavAyattvAt tadAzritapittavirodhakatvaM zuddhastrAdurasasya zuddhatiktarasasya zuddhakaSAyarasasya ca vaktuM na zakyate, tadAzritarasAtmakatvAt / kiMtu pittaprakopAya virodhitvasya vaktumucitatvAt pittAdhitatvAditi tadadhInapittamiti pittaM rasArdhAnam / pittaprakope sati tadrasavAvyasyaiva tannivartakatvAt svAdurasAdhInaM pittamiti mAMsamedodhAtugataM sat vrtte| mRdusthaulyaguNaM vidhtte| nanu doSatrayaniyuktarogA asAdhyAH / taddoSaprakopakAryatvaM rasavirasAdhInajanyavikArahetukaM doSavRddhikSayotpAdanakAryanivartakadravyatvAt / ataH kaSAyaprakopayuktakAryopayogiketaradoSAzrayakArya vyapadizati-- mandati / For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 238 Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre mandoSNAdisamadoSAdhikAkSINavRddhi guNakAsthimajjA medo'dhiSThitAH // 36 // mandaguNavattvAvacchedakapavanattvaM uSNa guNavattvAvacchedakapittatvaM taditaradoSa kaphAvacchedakaM tatkSINavRddhiguNAzrayatvam, tathA sati majjAdhAtuparyantagatasakalasAmagrI sAnnidhyaM sampAdayan rogAbhivRddhiM kurvan tadrogiNamantyasannihitaM karotItyarthaH / nanu doSANAM majjAdhAtuparyantaM rogAvarohaNena sakaladhAtudoSasAmagrayAM satyAM paJcadhAtugataprANodbhavAnAM ca vAyUnAM saM zvArAbhAvatvena taccharIraM vihAya bahiH pradezagatatvAt sa jIvaH zarIrAvatarito bhavati / doSANAM kAryakAritvasya tAvanmAtreNaiva caritArthatvAt zukradhAtupravezajakAryakaraNasya prayojakatvAbhAvAt / tasmAtsaptadhAtugaNanasya prAyojakatvAbhAvena vyartha syAdityasvarasAdAha - adoSeti / adoSadhAturasAnusArAnusarAsthirasapacanacarama dhAtupracArakAH // 37 // etatkArya kArakasya pacanatvaM doSANAM caramadhAtupracAraNatvam / pracarantIti pracArakAH / zukradhAtupoSakakArya zuddhasvAdurasAdanahetukam / na zoSakakAryam / adoSatvaM nAma adoSadhAturasAnusArAnusaradoSaprakopakAryAbhAvavRddhi kArakamityarthaH / uktamarthamupasaMharati-- bhUteti / bhUtapUrva padArthajAtadhAtu hetubhUtAnalasamarasapacanaviruddhArtharasapAkayogAdviparyayaH // 38 // For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamapraznaH 239 bhUtapUrvapadArthajAteti / paJca bhUtAH pUrve yasya sa tthaa| bhUtapUrvazcAsau padArthazca / zarIraM paJcabhUtAtmakamiti sarvapadArtho vivakSitaH / tajAtA dhaatvH| teSAM hetubhUto yo'nalaH tenAnalena samarasapacanaM sArakihatayA vibhajya pacatIti samarasapacanam / tasmAcchuddharasavabyAdanajAtassaMskAraH / tasmAddhAtavaH puSNanti / zarIramabhivardhate / nIrogatvaM bhajatAM pustvamabhivardhata iti tAtparyam / indriyavAn bhavati / viruddhArtharasapAkayogaH vi. rasAdanapAkajAto yo rogaH sa dhAtuviruddakAryako bhavati / sa evaM bhaviSyan viparyayo bhavati / nanu dhAtUnAmAkArajJAnaM vikArajJAnapUrvakaM tadvikArAbhAvakAryAbhAvajJAne sati sRSTisaMhArakramajJAnAt : virasAdikAryAbhAvajJAnaM vikArAbhAvasAdhyakAryahetukaM taddhikArakAryAbhAvahetubhUtadravyAdhInatvAt yannaivaM tannaivaM yadhA ghaTaH iti nyAyanayena byatirekAnumAnasiddhau uktarItyA upasaMhArajJAnaM vyartha sthAdityasvarasAdAha-paDiti / 'SaTkamalAnAmAdibhUtaM mUlAdhArakam // 39 / / asya sUtrasyAyamarthassampanna:-AdhArapadmAdhiSThita aamlrsH| svAdurasakamambutattvam / USaNarasAhitalavaNaguNaviziSTamanalatattvam / tiktarasaguNaviziSTaM vAyutattvam / kaSAyarasAtmakamAkAzatatvaM ca / etAni padmAni rasAsRGmAMsamedomajjAzukladhA. tvAtmakAni paJcabhUnAtmakAni / prakRtipuruSAdhArasahastrArapanaM / etatsUtrAtprAk prAta:pUrvAhrAdanagaravikAraM nirIkSayet / visRSTaviNmUtrAdvimalAzayaH" hAta 1& B kozayoradhikaH pAThaH. For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir 240 AyurvedasUtre AkAratattvapadmajanakam / tadvAyutattvapadmAjanakama / tattejastatvapadmajanakam / tadambutattvapanajanakam / tatpRthivItattvapamajanakam / tatsajAtIyAmlarasavigsavadvikAro bhUtvA pRthivItattvamambutatve vilIyate / svAdurasAtmakAmvutattvaM svAdurasavirasavadvikAro bhUtvA tejastattve vilIyate / kaTurasAntarhi talavaNarasaguNavizipratejastattvaM lavaNarasavirasavikAro bhUtvA dhAyutattve viliiyte| tiktarasaguNaviziSTavAyutattvaM tiktarasavirasAdanajanyarogagrastaM sat AkAzatattve vilIyate / kaSAyarasAtmakAkAzatattvaM kaSAyarasa virasAdanajAtAmayagrastaM sat svayameva viliiyte| ayaM sNhaarkrmH| tattatpadmaniSTharasAH tattatsajAtIyavirasadravyAdamajAtarogAH saMhArakramopakArakAH / etAdRzArtha manasi nidhAya SaTkamalAnAmAdharabhUtapadmaM tattatpadmavinAzapUrvakaM tattaccharIrAntazzarIranAzaM kuruta ityrthH| nanu paJcabhUtavikArAH paJcendriyANi / tadvikArAH SaDrasAH / sapta dhAtavaH / iti tatra rasAsajI ekIkRtya SaDsAtmako'yamiti upayuktatvena rasAsRjI ekIkRtya tathaiva pratipAditam / rasA eva dhaatvH| dhAtUnAM ca rasAnAM ca bhedAbhAvAt / ataH paJcamahAbhUtAnAM indriyANAM viSayAdivat rasAdInAmapi tadvadeva bhUtavikAratvaM vaktavyam / tasmAdrasAnAM SaTsaMkhyAgaNanaM vyartha syAditi USaNarasAhitalavaNarasasya asthidhAtujanakatvAt / etAvatparyantaM varNabodhakasirANAmeva . . . . . . . dhAtumadhyagatassan ubhayapArzvadhArakatvena dazadaLapa sahasrasirAtmakapadmAdhArakaSaTkoNacakrasya . . . . . . . . . tvAt / lavaNoSaNarasa. yorekatvena dazadaLapadmAtmakAsthidhAtuM sampadya edhate / ityanunayet / sakalavarNoddhodhakasirAdhAracakramadhye adRSTatvAt sahasrasirAdhAraka For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcamapraznaH Acharya Shri Kailassagarsuri Gyanmandir tvAt / etAvatparyantaM va SaTkoNacakrasya amRtopajanya. bodhakasirANAmeva tatpopakatvaM nAnyeSAmiti dhAtumadhye'ntargatatvAt .. . satvena tattadvarNabodhakapadmAnAM sahasrasirAdhArakatvAt / teSAmamRtasirAsaMsargAt / lavaNaika... pradhAna janyAnalabhUtAtmakAsthidhAtujana kaSoNacakrasya amRtopaharaNa zIlA bhAvatvAt ityasvarasAdAha - iDeti / iDApiGgalApUritAnilatatsirAgatAmRtaM si Jcati // 40 // iDApiGgalapUritAnilAtmakaSaTkoNacakrabAdhakakumbhakAnilapUraNakAryahetukaH saH iDApiGgalapUritAnilaziraH kamalAdamRtamAvRtya tAvatsirAssaMpUrya SaTroNAnilacakrasya unmIlinadravyatvAt analAniladravyayossahasaMcArayoH dravya piGgalapUritAnilAnalaprajvalanakAryasya vyaJjanAnilatvAt / tasmAtpavanapUraNacakrapratibhAsa heturityarthaH / nanuM recakapUrakakumbhakAnilena udarakumbhamApUrya amRtaM si JcatIti yat tazcintyam, SaGkoNacakrasya kuNDalyadhassthitatvAt / kuNDalyuparigata padmAnAmeva tatpUraNakAryakaraNapratipAdanAt / kuNDalIDApiGgalapavanena amRtasecanakavarNassyAdityasvarasAdAhapRSTheti / .... 241 pRSThorUdarajaGghA zinopasthadezAdyairabhivardhate // 41 // 1 66 / etatsUtrAtprAk 'ti koSaNarasapradhAnajanyamedodhAtvAdhAradazadaLapadmaM sa - sirAdhArakaM SaDhoNacakraM pratibhAti " iti A koze. pratibhAti' ityetAvanmAtraM B ko adhikaH pAThaH, SaTroNa cakraM AYURVEDA For Private And Personal Use Only (C 31 Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 AyurvedasUtre lavaNoSaNajanyAsthidhAtvAkArabhUtaSa ToNacakraM kuNDalIpradezAdadhassthitatvAt pRSTha vakravat tadUrbodaravat pRSThadezavat pAkakarmaNi sahasrasirAbhirabhivardhate / teSAmapi zvAsocchAsapava nagatisaMyogadvArA abhivardhitatvena zvAsocchAsayoretatpoSakakarmahetukatvapratipAdanAt pRSThodarapadmavadabhivardhata ityarthaH // asthidhAtvantarbhAvitamajAdhAtoramRtAgamanasaMsargaprasaMgAbhAvena amRtopajIvyatvaM nopapadyata ityasvarasAdAha-nAbheriti / nAbheradhassthitaM kuNDalyAdibhUtaM zatadaLa'padmaM paJcasahasrasirAvRtaM saroruhamajAyata // 42 // kuNDalyadhassthitarasAsRmAMsamedodhAtUnAM zvAsocchAsapacanayoH sparzayogyatvAbhAvAt upajIvyopajIvakasaMbandhasyAnava kAzAt tatpoSakakarmaNaH Avazyakatvena paJcasahasrasirAvRtazatadaLapanaM ajAyata tAvaddhAtupadmapoSaNArtham / etadvinA poSakatvAbhAvena tdaadhaarbhuutsroruhmjaaytetyrthH| majAdhAtvantabhUtasvAdurasopajIvyazukladhAtvabhivardhanakArya, kathaM saMgacchata i. tyaah-jtthroti| jaTharAgnerAlavAlakatayA bhAti // 43 / / jaTharAgnerAvirbhUtapAcakapittakalApakkAdikasya AdhArabhUtatvena jaTharAgnirUpapittakalAprajvalanArtha AlavAlAdhArabhAvatvena jvalanakriyAyogyatvAt zukladhAtorApAdatalamastakaparyantaM sarvadhAtvAdhArakatayA AlavAlakatayA bhAsata evetyarthaH // dazadala-B. For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcagapraznaH 243 saptadhAtUnAM SaDUsAtmakatvaM svAvamlavaNatiktoSaNakaSAyarasAnAmamRtapoSakatvaM kathaM syAdityata Aha-madhureti / madhurarasaM pracAlayana zukladhAtusthAne svatejasA bhAti // 44 // madhurarasavahavyama, sa ca pittana pacyamAnassan tatpAcakapittapAkajanyakriyAsaMskAravazAt zukladhAtutvena vardhate / kapAyarasadravyAdanAdajINe jAte sati pavanaprakopo bhavati / paranadoSaprakopaH zukladhAtugatassan zuklazoSaNakArya karoti / tadvirasadravyaM pAcakapittena pacyamAnaM sat rasAmugdhAtuvikAraM karoti / zukladhAtusthAnaM gaganabhUtapradezaH / gaganabhUtaguNAdhikyadravyasiddhaM tejaH / pittakalApacanajAtasaMskArayuktatejastvAt zukladhAturUpaguNo bhAtItyarthaH / tatsvAdurasavirasadravyAdanAdajIrNe jAte sati so'mugdhAtuvikAraM karoti / tadanivartana jalamalAtisArarogAdayassaMbhavantItyarthaH / zukladhAtuvRddhirUpala. vaNarasAdhikyadravyatvAt tejasA bhAti / rasAmugdhAtuvikAra ddhizca etAvarasAdhikyasvatejasA bhAtItyarthaH // nanu yAvadrasavadannAdanaM kaphapradezagatamAtraM sat bhuktaM madhurIbhUtavikAraM bhajate / tataH pakvAzayaM pravizya AmlarasAvakAraM bhajan pAcakapittena pacyamAnaM sat svabhAvAmlarasavadravyamajAdhAtumedhate // dhAtugatAmayAnavahatya kAlapAkajItIyajAtopAdhikarasapradhA. naguNAn ycchti| For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 AyurvedasUtre tadAmlarasadravyaM mAMsadhAtuvikAraM karoti / tena kaphapra. kopanakAsazobhapANDuvisAdayassaMbhavanti / taddoSajanyAmayaprakopanivRtyartha kaTurasavaddavyAdanam / tena tahoSajanyAmayaprakopanivRtti kurvat rasapAcakapittena pacyamAnaM sat zukladhAturUpaM gataM padaM naH (?) tena bhramaNamUrchAratirogAdayaH prAmavantItyarthaH // nanu yAvadrasavadanAdanaM kaphapradezahadtamAtraM sat tadbhaktA. naM madhurIbhUtaM bhavati / tatpakAzayaM pravizya AmlIbhUtaM sat pAcakapittena pacyamAnaM sat tattaddavyabhedana pAkaM kartuM na zanoti / madhurarasakAryamAmlarasavikArakArya ca kaNThamArgapravezAnantaraM pUrvAnnAnadanajAtamadhurarasaM prApya kaphapradezahadgataM sat madhurarasaM bhajati / tadanantaraM AmlarasAvakAraM kurvan pakkAzayaM pravizya pAkAntaramadhigamya tadrasAntaraM bhajati / atimadhurarasadravyaM kathaM zukla dhAtupravardhakamityasvarasAdAha-Amleti / AmlarasaM vipAcayan majjAdhAtu'sthAne svate. jasA bhAti // 45 // AmlarasadravyaM pAcayan yAvadanasya bhuktasya prathamadravyaniSThatattadvidhivihitaguNAnprayacchati / kAlapAkajanyopAdhivazAt tadrasAntaraM bhajannapi. aupAdhikarasaguNAnna prayacchati / sarvarasasaMsargayuktAMnnAdanatvezapa tatpAcakapittaM tattadrasavahavyaM ekadA vibhajya pacati / sa eva rasaH svetararasaguNAdhInaphalaM prayacchati / tAdRzAmlarasadravyaM majAdhAtutvena prvrdhte| taddhAtu / medoghAtu---B. For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamapraznaH 245 gatapavanavikAraM hanti / tannaivAmlarasadravyaM mAMsadhAtuvikAra karoti / tadvirasadravyAdanAdajIrNe jAte sati tattaddhAtuvidhivihitAmayAH prajAyante / anilAdhikAmlarasadravyaM majAdhAtupoSakam anilabhUtAdirUpopalambhakAmlarasadvyatvAt / anilabhUtAdirUpopalambhakAmlarasadravyaM mAMsadhAtuvikArakArakamAMsadhAtuzoSaNopakArakadvyatvAt / ityanumAnapramANena AmlarasavadniladravyaM majAdhAtubalakArakaM mAMsadhAtuvikArakArakaM cetyubhayaphalaM prayacchati tattajAtIyadhAtupoSakatvaM pratIyate / mAMsadhAtuviruddharasadvyasya mAMsazoSakatvaM ca pratIyate / evaM sakalabhUtotpattikramaH / evameva sakalabhUtAnAM saMhArakramazca boddhavyaH / anyonyaM yAvaddhAtupoSakatvaM tadanyonyayoreva dhAtunAzakatvaM ca brUmaH | rasAnAM dhAtupoSakatvaM yatra pratIyate sa eva sRSTikrama iti jJAtavyaH / etadrasAnAmeva dhAtuzoSaNaikakArya yatra pratIyate, sa eva saMhArakrama iti boddhavyaH / tadvadoSAzca malAzcAzayAzca tadanyonyakArya viziSTasRSTiM sRjanti / tadeva sRSTinAzaM karoti / ata evAtmAnamAtmanA sRjati / AtmakRtanAzatvamAtmanyeva / yata ubhayorapi dhAtavaH rasA eva zAtavyA ityarthaH // nanu svAdurasadravyANi ikSukANDAdIni bahUni santi / tadvadAmlarasavadbhUruho bahavassanti / atha svAdurasasya zukladhAtupoSakatvaM, Amlarasasya majjAdhAtupoSakatvaM vaktuM zakyate / tadvat lavaNarasavadbhUruho'yaM bheSajayogya iti adRSTatvAt kathaM lavaNarasavahavyaM dhAtupoSakamiti vyavahartuM zakyata ityasvarasA. daah-lvnneti| For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 246 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre lavaNarasaM vipAcayan asthidhAtusthAne svatejasA bhAti // 46 // idaM lavaNarasavadravyaM pathyavargeSu auSadha yogakAryeSu lavaNarasa vadbhUruha iti vyavahArAbhAvepi sakalarasAnAM dhAtupoSakatvaM lavaNarasena vinA pAkaM kartuM azakyamiti lavaNarasatvaM lavaNadravye prasiddhamiti bhojyayogyadravyajanaka dravyAdiSu lavaNarasapAkasya kartuM yogyatvAt / ata eva asthidhAtorlavaNadravyAtmakatvena lavaNaM samudrajalavikAravaDavAnala kAryAntaH praviSTatvena tadvaDabAnalAtmakamiti suprasiddhamiti bhAvaH // lavaNaM medorogahetukam / medodhAtuzoSakadravyatvAt / lavaNarasaH asthidhAtupoSakaH analasajAtIyadravyatvAt sarvarasopakArakatvAt / ata eva pAcakapittaM lavaNarasaM vipAcayat, asthidhAtusvarUpaM bhajata sakalabhAraM vahati / lavaNarasayogadravyAdanaM asthidhAtubalapradam / sakalarasayogavattvena hi sakaladhAtupoSakatvam / ataeva lavaNarasasya bar3asAnAmapi balapradAyakatvam / zuddhagvadravyAdane'pi lavaNarasaM vinA pAcyA bhAvAt / zucizabdasya lavaNatvAbhidhAne tu lavaNaraso medoghAtuvikArakArakaH, lavaNAmbujanyalavaNarasadravyatvAt / tadvirasa - dravyaM asthidhAtuzoSakaM bhavatItyarthaH // 1 nanu kaSAyarasavadravyAdanAdajIrNe jAte sati zukladhAtuzovaar pavanavikAro jAyate / tatpavanaprakopanivRttyarthe svAduradravyAdanaM vidhiH / tasmAcchukkudhAtuvikAre jAte sati svAdurasavadravyAdanaM vidhIyate / kaTurasadravyAdanAdajIrNe jAte 1 pAcakAbhAvAda. For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazramapraznaH 247 majjAdhAtuvikArakArakapavanaprakopo jAyate / tAdRzapavanaprakopanivRtyartha AmlarasadravyAdanaM vidhIyate / (lavaNarasadravyAdanA. dajINe jAte sati, tiktarasadravyAdanAdajINe jAte sati ca pavanaprakopo jAyate / tatprakopanivRttyarthaM lavaNarasadravyAdanaM vidhIyate / kaTurasadravyAdanAdarjANe jAte sati pavanaprakopo jAyate / pittavikArazukladhAtupoSaNaM karoti / tatra mUrchAbhramatandrArucisarvAGgatodAratayo jAyante / etadgaNAvirbhAvakapavanapittaprakopahetukarasavirasAdanAdarjANe jAte sati tatra dvandvado. SaguNAvirbhAvo bhavati / tatra svAdurasadravyAdanaM nivartaka bhavati / tiktarasadravyAdanakArya aprayojakaM syaaditysvrsaadaah-tikteti| _ tiktarasaM vipAcayana medodhAtusthAne svatejasA Ati // 47 // pAcakapittaM tiktarasaM vipAcayat medodhAtugataM pittavi. kAraM harat tatsthAne svatejasA pAcakapittajanyatejasA svayameva bhAti / tiktarasAdanAdajIrNe jAte sati tajanyarogo'sthidhAtuzoSaM karoti / tatpittaviruddhalavaNarasena pittaprakopo bhavatItyarthaH // nanu AmlarasavAvyAdanAdajINe jAte sati kaphaprakopo dRzyate / natprakopanivRttyartha kaTurasadravyAdanaM vidhiH / Amla. rasaviziSTagandhavAvyatvaM pRthivItvAvacchedakam / pRthivI andravyajanyA sArdradravyatvAt / tajanyatvena zItatvaM gurutvam / e 1 pracAlayan. For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 AyurvedasUtre tallakSaNalakSitakaphaprakopasya pRthivIdravyasaMyogajanya tvAt / tati 'ruddhadravyAdanamapi kaphaprakopahetukam / kaTurasadravyAdanenaiva kapha prakopanivRttirityAzayaM manasi nidhAyAha-USaNeti / USaNarasaM vipAcayan mAMsadhAtusthAne svatejasA bhAti // 48 // ___sarvatra sattvAt pavanaprakopakArakakaphaprakopanivartakatvasya bahuzo dRSTatvAt pavanaprakopakArakamiti vaktumazakyatvAca / tathA hi- sarandhrakAbhyantaradharasirAmArgagatapavanaprakopasya hataH (?) kaphaprakopo bhavati / kaTurasAdhikadravye pakAzayagate sati tatkaphaprakopaM haratIti vaktavyam // AcAryassarvaceSTAsu loka eva hi dhImatAm / eSa zirastodo yatra prakAzyate tatra kaTurasavahavyavilepanaM zirastodanivartakaM bhavati / kiMcAnalamandAdajINe jAte sati kukSI vedanA jAyate / tatra kaTurasadravyAdanaM nivartaka bhavati / zItodakamAnena rasAjINe sati sarvAGgeSu pavanaprakopo jAyate / tatra analasaMyogAdinA svedanaM AmajvarAdInAM nivartakaM bhavati / tatra pavanaprakopasya nivRttiH yadA bhavet tatsirArandhramArgagatapavanagatitirodhAnaM sarvatrApi mAMsadhAtoH kaphagrastatvAt kaphaprakope sati pavanagatitirodhAnaM kurute / tatra vedanA'pi jAyate / tatra pavanaprakopakAryanivartakadravyaM vA bheSajaM tajanakaka prakopanivartakadravyaM vA bheSajam / tatra pavanaprakopanivartakarasavavyAdanamantareNa tatpavanaprakopanivRtti katumazakyatvAt / tasmAtkaTurasavahabyaM pavanaprakopakAryanivartake For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 249 vidheyamiti ceSTA svAcAryaH pareSAm / rogajanakasamUhAhetutvAt / kaTurasabadravyaM pavanaprakopanivartakamiti vyapadezamAtreritArthaH / tajanakIbhUtarasavirasAdanAdajIrNajAtAmapittaviSakriminivartanadvArA kaTurasasya hetutvamityarthaH / kaTurasasya krimidoSanivartanamAtre caritArthatvAt / mAMsadhAtuprakopakArakakaphodrekakArya pavanodrekakAryahetukaM tatkAraNanivartakamantareNa tatkAryanivRtterasaMbhavAt / tatpavanaprakopakAryanivartakaM kaphaprakopanivartakasAmagrIsaMpAdanameva vidheyaM bhavati / tatsAmagrIsampAdanaM kttursdvyaadnmevetyrthH| nanu madhurarasaguNAdhikyadravyaM adravyatAdRzAdhikyadravyAdanAdajIrNe jAte sati rasAsRgdhAtuvikAraM karoti / tadAdAnanidAnabhUtAH rogAH jalAtisAramahAmalAtisAra grahaNyatisAraraktapittarogAzca raktavAyuzca saMbhavanti / tanivartakaM kaSAyarasavAvyA. danamiti manasi nidhAyAha-kaSAyeti / kaSAyarasaM vipAcayan rasAsRgdhAtusthAne svatejasA bhAti // 49 // pAcakapittena kaSAyarasadravyAdane pakvAzayagate sati tatpittakalAyAH pAkaH kriyate / tatpAkajanyasaMskAreNa rasAmugdhAtu. vikAraM harati / tannivartakakaSAyarasadravyAdanaM tatra heturiti rasAsRgdhAtuvikAranivartakasAmagrIrUpabalavattejasA samartho'smIti pratibhAtIti atra svatejasA bhAtIti pratipAditam // kaSAyarasavirasAdanAdajINe jati sati tacchukladhAtugativikAraM kurvat tacchuklagatapavanaprakope sati taddhAtugativihita AYURVEDA 32 For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 250 www.kobatirth.org AyurvedasUtre Acharya Shri Kailassagarsuri Gyanmandir rogAssambhavanti / mUrchArogazca hikkArogazca bhramavikAraH raktaH vAyuzca zobhAzca aGgakampazcApasmArazca pAdasphuraNaM ca sambhavantItyarthaH / nanu sRSTisaMhArakramadvayamapi pratipAditam / paJcabhUtAnAmutyattikramaH tatsaMhArakramazca jJApitaH / tathA sati dRSTaM jagaccharIrAtmakaM jIvaccharIrAtmakaM prANAdimattvAt itIdaM jagatsarva zarIrAtmakaM prapaJcAtmasvarUpatvAt ityanumAnapramANena svAGgazarIrotpattiH vaktavyA / tatra zarIrotpAdakasAmagrayAM satyAM nityaM zarIrakArya jAyate / zarIrotpAdakasAmagrayAmasatyAM tatkAryotpattezakyatvAt ityasvarasAdAha-sakaleti / sakalarasAdhArAdibhUtamaGguSThadaLaM nAbhipadmAdhiSThitaM trikoNaM nAma saroruhamajAyata ' // 50 // . sakalarasAdhArAdibhUtaM nAma aGgaSTadaLaM SaDrasAtmakaM saptadhAtvAtmakaM avarNopadhagakavargapaJcavarNAdhArabhUtaM paJcabhUtAtmakazarItpatteH AdhArabhUtatvena sakalarasAdhArabhUtamiti / aGguSThadaLamAtra viziSTa nAbhyadhassthitapadmaM trikoNapadmam aGgaSThamAtraH puruSo'GgavaM ca samAzritaH / iti zrutyanusAreNa prakRtipuruSayorAdhArabhUtamiti tAveva prajAjananaM kurutaH / tayoradhiSThAnatvena tatra sthitaH asRgeva rasa iti / ata eva zarIrAdhArabhUtamiti samyakpratipAditam / raso vai saH rasahyevAyaM labdhvA''nandI bhavati " / iti zruvidyamAnatvAt / tatraiva trikoNapadmaM puruSasyApyasti / bIjes (( 1 ' aGguSThadaLanAbhipadmaM sarvArthAnAM bIjabhUtaM trikoNamajAyata' iti -- A&B. For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcamaprazna: 251 dhaHkoNau, taduparikoNamekamAdhArabhUtaM kAmagiryAtmaka rudrAtmakazaktiviziSTa kAmezvaradevatAtmakam / etAdRzaguNaviziSTamUrdhvakoNaM adha. koNadvayasya dakSiNapArzvakoNasya sUryacakrAtmakajAlaMdharapIThe uDDiyANadevatAtmakataditaravAmakoNaM somacakrAtmakapUrNagiriMgaharapIThaM parabrahmAtmakazaktiviziSTaM trikoNapanaM prakRtipuruSayoraikyakarmaNA sarvadA AnandAnubhavasukhamanubhUyate / strI prakRtiH / puruSastu IzvaraH / tayoraikyasukhaM sarvadA anubhUyate / ata eva sarvarasAdhArabhUtamiti / sarvajantUnAM trikoNapanaM sarvarasAzrayaM prajAjananahetubhUtasukhaikAzrayatvAt / yannaivaM tannaivaM yathA ghaTa itIdaM sarva rasAzrayamiti sarvapramANasiddham // prajAGkarAvirbhAvavadbhUmipradezaH rasAdInAmAmlarasavAniti vyapadizyate / ata eva sarvarasAtmakatvaM brUmaH / prajAjananahetubhUtapradezatvAt puMsAmapi meDhapradezaH trikoNavadbhAsate / bIjadvayasthitatrikoNadvayavikArabhUtabIjadvayAdhiSThitaM tadupari meDhapradezamekakoNam / tasmAtsarvapuMsAM trikoNapanaM pratItamiti yatta. dayuktam / aNDajAtapuMvaccharIrANAM meDhAtmakabIjasyapadmasya abhAvAt teSAM trikoNapadmasthAbhAvAditi nAzaGkanIyam / bIjAdutpannatvasya ubhayorapi samAnatvAt / te aNDajA iti sarvazAstrasiddhatvAt / pratyakSeNa trikoNavikArameDhabIjAbhAve'pi bIjajanyaM piNDamityubhayorapi samAnam / ata eva aNDajAnAM antassthitapezIti vyapadizyate iti kecit / aNDajAnAM zarIrANAM aNDajatvaM samAnamityarthaH / nanu sarvazarIrasthitapadmAnAM sarvavarNAdhAratvAt, teSAM prayo. janamapi varNazApakatvamAtrameveti pratibhAti / tatra trikoNapanasya For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 AyurvedasUtre agaNitatvAt kathaM prajAjananahetubhUtapanaM na pratibhAsata iti / tathA sati sarvakAle'pi trikoNapadmasya yAvaccharIraparyantaM satvAt prajotpattissyAt / strIpuruSasaMyogavyatirakeNa prajotpatterahaSTatvAt iti nAzaGkanIyam / saptadhAtumayazarIraM zarIrAntarajana kam / tasmAtrikoNapAntaraM jAyata ityarthaH / indriyaM prajAjananahetubhUtaM na varNotpAdakaM bAhyakarmakRtyAdhArabhUtatvAt / tasmAprajAjanmapratipAdanakathanaM sarvakAle'pi saMbhAvitamiti yattadayuktamiti tAtparyam / mahAzarIrapipIlikAzarIrANAM idaM trikoNapa- sarvasukhasAdhanamiti nizcitya pravRtteISTatvAdityarthaH / na kevalaM trikoNapadmaM na prajAjananahetukaM zukladhAtoreva prjaajnnkaaryhetutvaat| tasya AdhArabhUtamAtratvenaiva caritArthatvAt / aGkarotpAdakabIjAvApaM vinA prajAjananakAryasyAyogyatvAdityasvarasAdAha-tasmAditi / tasmAttanurajAyata / tasmAcchAkhArIre bhAnti // 51 // tasmAtpUrvoktarItyA strINAM puyoge sati prajAjananakArya zakyate / anyathA tatsarvaM zAkhAzarIrasya mehsya prajAjananahetubhUtatve'pi (na saMbhavati ) tanmedasyApi zAkhAzararitvAt / tasmAdityupasaMhArasUtradvayapradezAt trikoNasthAnamapi prajAjananahetubhUtam / tadvanmedrasyApi prajAjananahetutvAmati tanmasyApi zAkhAzarIratvAt / tasmAdityupasaMhArasUtradvayapradezAt trikoNasthAnamapi prajAjananahetubhUtam / tadvanmedasyApi prajAjanana For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pacamapraznaH Acharya Shri Kailassagarsuri Gyanmandir hetukatvamiti kRtvA tasmAdityupasaMhArapadaM sUtradvaye'pi paThita miti // ityAyurvedasya paJcamapraznasya bhASyaM yogAnandanAthakRtaM suprasiddhaM mahAjanasammataM pratisUtravyAkhyAnaM lokopakArakRtaM samAptam. mahAdevastvenaM prakaTayati tadvaibhavapadaM gadadvisAmrAjyaM satatamabhavattadvilasitaiH / sa dakSo vAmAzyA'pyadhikadhanavidyAvitaraNe kaTAkSaiH kAmAkSI kalayatu zubhaM naH pratidinam // janakadazaMkarassAkSAt jananI sarvamaGgalA rakSaNesahitI tau me ko vicAraH kuto bhayam // sarvezvarapadAntike samarpitam 253 For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 AyurvedasUtre tajanyAmRtaM tatpoSakam / acalo'jo mnovissykH| tahAna tatpuruSArthakam / sAtvikadravyAdanaM tadvodhakam / itarArthAdanAttanna bhAti / rajastamoguNau AtmajJAna pratibandhako / sarvArthAnAM hetubhUtaM zarIram / so'jassamaM pshyti| sa sarvAnnamatti / tatpoSakocitarasAstacchAkhAphalakANDatatpoSakAH / prAtaHpUrvAhnAdana rasavikAraM nirIkSayet / visRssttvinnmuutraadvimlaashyH| arogasyAzayAssarvazarIrasAdhakAH / rasAzayaslAzayassarvAzayo vA shriirii| SaTpaJcAzadvasumatIkalA hRdezA bhAnti / nAbhyAmudbhatajAtAH paJcAzatprabhAH pravibhAnti / tadUrvAnale dvASaSTimayUkhAH pratibhAnti / catuHpazcAzatkukSau pavananiSThAH prabhAH prapadyante / tavaM viyadgatA dvASaSTiprabhAH prakAzante / zrotranetranAsikAmadhyagatamanassu mayUkhA vikasanti / 71 tavaMkAyAntassthitasahasrAre pajhe zuklarUpadvayaM yatra prtibhaat| __ 72 * pazcamaprazne ekapazcAzasUtraparyantamevopalabdhaM bhASya yathAmAtakaM mudritam / bhataH paraM SoDazapraznaparyantaM bhASyAnupalambhArasUtrANyeva kevalaM mudritAni. tidjJAna-B . sarva-B For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcamapraznaH Acharya Shri Kailassagarsuri Gyanmandir kSityAdimano'ntAH SaDRtava iti / SaDrasAssamarasAstAH kalArUpAH kalAkhyAH pratyahaM pradRzyante / kSitimagbhaktakalAH puSNanti / Apo'nalapoSitAH / 255 For Private And Personal Use Only 73 74 75 76 77 7. 79 anilAinalaH / analAdAkAzaH / 1 anantaraM manaH / manoyugAtmetyabhidhIyate / ebhirAvRtaM zarIram / 81 SaTpadArthajAtASSaDrasAtmakAstattadravyAdezA ityupadezaH / 82 tattadrasAnAsvAdya viraktamanoja: anyonyamanyonyamanu bhUyate / svatrassvayamevaMvit / tattallokAtpretya etamAnandamayamAtmAnamupasaGkAmati / etaM vijJAnamayamAtmAnamupasaGkAmati / etaM manomayamAtmAnamupasaGkAmati / imAnlokAnkAmarUpyanusaMcaraznetatsAma gAyannAste / UrdhvAdhastiryavakhAnalo bhavati / tacchAkha / pravirATpuruSassarvamaznute / anAmapAlanamanAmayahetukam / dhAtupoSaka mAnanda hetukam / rasadravyavijJAnamAnandahetukam / 1 anantaM --- A 80 83 85 86 87 88 89 91 92 93 Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 AyurvedasUtre tadanyonyasaMyogajJAnapUrvakamAtmasvarUpavijJAnamAnandahetu kam / vijJAnasAmagrI AtmamanoviSayapUrvakaM tattadviSayavijJAna syAzrayavAn bhvti| rogapApavisarjanaM sAzrayasthitasthApakam / tAbhyAmadhibhUtaM abhayadaM sarvazarIradhArakaM dhAtulakSaNam / 97 nivartyanivartakaviSayavidhi jJAtvA viSaye napramattaM sAdhyA sAdhyavidhiniSedhajJAnapUrvikA kAryA cikitsaa| 98 ekaikazarIradravyabhedamakaikameSajam / pRthivyudbhvgunno'mlrsvgnirsdrvyyoshshessikposskH| 100 abbhUtaguNo gatarasavadavyayozoSakapoSakaH / 101 tejobhUtodbhavAvUSaNarasAntarhitalavaNoSaNarasau ambupkssnyoshshosskpossko| 103 pavanabhUtodbhavaH sakalarasAvagatasparzayogyadravyarasApahRta rasAdikIrNarakarasassakaladoSanivartakaH / gaganabhUtodbhavatacchAyAtmabhUniSThatiktarasAdhInAnilAnalo. maruja AkAzAdhInakaSAyarasA yAvatsarvadoSasthA. mayApahAH / 104 yaavddhaatuposskdrvyaadnaattttdrognivrtkaaH| 105 vissyvissyaannaamaatmaabhighaataanmaarutodrekhetukm| 106 adanAbhighAtajarujo'danAbhighAtahetoradanajAmanivartakani / vRttiH / 107 dussAdhyA abhighAtajAH / 108 siraanivrtkaarshriirnaashkaaH| 1 bhUtalakSaNam-B 109 naya For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SaSThaH praznaH antyakAlavyasanAdabhighAtaja iti / kSayArzo gulmanetraruSa pravacana hetukam / dehazoSAddehapAkAddehasAro'tisarati / svAdurasarazukla poSakaH / svAdurasavirasazzuklazoSakaH / amlaraso majjApravardhakaH / amlarasaviraso majjAhInatApradaH / ityAyurvedasya paJcamapraznaH samAptaH. atha SaSThaH praznaH. lavaNaraso'sthidRDhakaraH / lavaNaviraso'sthimRdukaraH / tiktaraso medaH pravardhakaH / tiktarasavirasA medo'bhighAtakaH / USaNaraso mAMsAdhikyapradaH / UpaNaviraso mAMsahInatApradaH / kaSAyaraso'gdhAtvAdhikyapradaH / virasakaSAyo nirgatarasAsRkpravardhakaH / asRgeva rasaH / asRgeva rasAsRk / viruddhadravyayogAdviraso bhavati / viSamotpAdako bhavati / AYURVEDA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 33 257 110 111 112 113 114 115 116 1 2 3 5 6 10 11 12 Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 Ayurvedasatre so'vipakvo bhvti| tasmAdviSamAnalo bhvti| yadrasAjAto'nalastadrasaM pacati / rasAnusaro dossH| doSAnusaro rogH| rogAnusaro dhaatuH| dhAtupracarA dossaaH| aadyaastryH| pavanaprakopaM haran tadsAnusaro dhAtupoSakaH / AdyAstrayo virasaikatAbhAvAt tadanugatarogAH / pavanaprakopajAtAzcAsAbhyAH / AvAjAtarogassadyo mArakaH / dvitiiyaajaatshcturhH| tRtIyaSSaDrAtram / tatraikaraso viraso'STame prANaghAtakaH / AdyarasAdviraso dazame'hani / antyarasAdvirasazcaturdazAhani / antyadvirasarasa ekaraso virso'ssttaadshe'hni| tiktAstrayo medomAMsAsRkpracAraM pravardhayanti / virasA rasaviSamapradA bhavanti / tiktAtraya ekadA rasA virasA bhUtvaikaikamanekaguNarasA pradarzayan nAnyarasotpAdako'nalo bhavet trissaptA haannivrtte| 1 roga:---A. tatraikaraso dviraso-sAdvirasa:-A&B. 3 manekarasaguNAnprada-B. For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SaSThaH praznaH tattadrogAssusAdhyAH / tiktarasAdvirasappoDazAhassusAdhyaH / tiktarasAdvirasaikarasavirasa ekAdazAhassusAdhyaH / adhika rasavadravya 'mAmayahetukam / 2 ? yaddoSAhArasAtimAtrakA rasAstoSajanakAH / yAvadajIrNa tAvadrogaH / yAvajIrNa samayo nivartakaH / 3 4 madhurarasAdi sannipAtajvarApaham / goghRtaM sarvarogahRt / AjamAvikaM bAlarogavinAzanam / kSmAlpAna lAmbujasvAdurasaM pittaharam / pAkAmlarasaH pavanAnugamandAkSirogahArakaH / siddhapAkAje svAdurasaH pavanahArakaH / 5 abhipAkarasavasya manilA mayanivartakam / svAdubIja lavaNAmlakadravyaM sakalapavanApaharam / AmlabIjalavaNakANDasvAdupatrAdikaM pittAvRtAnila nivArakam / Acharya Shri Kailassagarsuri Gyanmandir 1 mAmahetu. 4 rogAdisannipAta - A kaSAyarasazuklazarIranAzahetukaH / svAdurasAzcaramadhAtunAzakarasavinAzakAH / USaNarasavatpoSakamajjAprabodhaka pavanaharAmlarasaH tadudbhU tarogaghAtakaH / 2 yaddoSahAra. 3 B koze nAstyetat . 5 adhikaMpAta - A 259 ra lavaNabIja svAdvamlagAtradravyaM kaphAvRtAnilagadApaham / 50 kaSAyarasanibhaM A'lagAtrabhUruhaM sakalAmayApahArakam / 11 12 53 For Private And Personal Use Only B 35 36 37 28 39 40 41 ra 43 45 46 47 X 54 Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 AyurvedasUtre tiktarasavadasthizoSakAmayAnavartakam / lavaNaraso'ntassthitAmayApahaH / lavaNarasaguNakamedodhAtu dUSakanivartakaH / tiktabIjaM kaTuzAkhAzarIraM kapharogajAlAmayarasAjAtA. jIrNajvarasya saptAhAnivartakam / tAvadajIrNaraso rasAntaraM bhavati / tattadrasastattadroganivartakaH / tadviSamo bhavati / 4 pittahetukAmlarasAjIrNa SaDrAtrAttadrasAntaraM bhvti| 62 tadrasastahoSajanakaH / kaphahetukalavaNarasAjINaM navarAtraM tAvadasAntaraM bhavati / 64 tdrsstdossjnkH| virasAnajAtAjINe'pi jvrH| yadvirasAnalApAcyaH svAdurasaH, kaSAyo yadbhavedanilahetukaH, AmlavirasastiktarasaH pittahetukaH tadvirasAstaDreSajAH / anala eva nivrtkH|| jIrNAjIrNAdhiveko jihvAyAM vidyate nRNAm / svAjalyA hazyate rasaH / yatrasthA ye rasAstatraiva bhAnti / tasmAtpAcakapittaM pacatyAhAram / dhAtUnpacatyanila - 1 vivardhakam --A. 2 poSaka-B. 3 jvaraH-A&B. 4 dIpti-A 5 virasa: kaTu-A. 6 anila-A. . nala:-B. For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SaSThaH praznaH Acharya Shri Kailassagarsuri Gyanmandir vinA / sa eva jvaraH / dhAtukSayo bhavati / pitto hyUma jvaro nAstyUSmaNA kaSAyatiktamadhurAH pittanivartakAH / 1 yadvahnissvasthAne jvalito bhavati tadAhAro dhAtuprado bhavati tadAnalassvasthaH / tadAhAravihArau dhAtupoSakI / rasAsRksvAdumAMsAmlamedolavaNo'sthi tiktamajjoSaNa 261 zuklakaSAyAH pratipakSakAH / zukle svAdu majjAlaH lavaNamedastiktamAMsoSaNakaSAyarasA rasAsRgdhAtupravardhakAH / doSaprakopa hetudbhavadoSa etra vikAraH / yadA vikAramapazyati tadA'vikArakaraNaM kuryAt / ApyaM tApahAri / 1 yo vahni - A. naitat A. koze'sti. 74 75 76 Ge For Private And Personal Use Only 78 79. 80 83 84 dhAtudhAraNasvAdurasavadravyaM anilajAtAnalAmayabheSajam / 85 yadvasAdhikyabhUto'sti tadvasAdhikyaraso guNadAyakaH / 86 prAtaH pItvA'mbu AmAzayastharogaM vizodhayat sarvarI 81 82 gahArakam / 217 payaH pittakaphapavanaspandaharaM zvAsakhAsajvaravinAzanam / 88 gavyaM dhAtuvivardhanam / bhAjaM zvAsakAsajit / bhakaM kaphapittanut / mAnuSyaM sarvadoSaghnaM sannipAtajvaranivAraNam / 2 jvaro - A. * * 89 91 92 Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 AyurvedasUtra kaTukAdiH raktarogAdikaSAyakANDadehakaphAvRttarujApahaH / 93 srvdeshkaaldehgtekrsstttddhaatugtrogvinaashkH| 94 ityAyurvedasya SaSThaH praznaH samAptaH. atha saptamaH praznaH. ekazarIravAvyamekaikabheSajam / tiktarasavattadAmayajanyarogahArakaH // USaNarasavanmAMsadhAtunAzakAmlarasastakhAtumayAn / hnti| svAdurasaiH rasAsRgdhAtunAzakAmayaiH tadviruddhakaSAyarasai 2. stavinAzakazzoNitavAyurutpadyate / yadravyocitasAro yadsA nusaritaguNapradhAnakarasaH tajAtIyo'nya rasapratibandhakaguNadAyakaH / yAvaddhAtugatadravyocitasArA stajAtIyAnyadravyasthA stadrasAnuguNakAmayotpAdakAH / vyutkramairvirasairdhAturasaiviSamairdhAtuzoSaka ' jAtAnila utpdyte| apsvAsRksvAduvirasastaddhAtujanyapavanajanakaH / 1nmAMsadhAtunAzyAmladhAtusthAmayAna B. mAMsadhAtunAzakAmlarasasthavAtu sthAmayAn---A. kaSAyarasa:--B&C. tasAnusarita.-A 4 tajAtIyAnya-C. sAraH-A. B.C. mayodvandhakA:--C. 7 virasairdhAtuzoSakajAtAnila-- A&C. For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamaH prazna: 263 yAvadyogaika' kaSAyarasanivartakaH prathamadhAtusthavibhUta guNazuddhasvAdurasavirasAntyajanyAnilaH tiktadhAtI caran ekaikaM naikavidho bahu hUyate / praakRtvaikRtruupaanilaamlrsaanugtsvaadurso'nilhrH| 10 mandamadhuramadhyamAmlAdhikalavaNadravyaikasaMsRSTAntikama larodhArzasa: kAyapavanAdirogAH prapadyante / 11 hInAmlarasamadhyalavaNadhikAmlarasavAvyaiH zvAsakhAsava manodvArAdInAM indriyAdhigatAdhmAnAdyAmayAzca dRshynte|12 ___ kSamAmbhorasavadbhUtAmburasakSAraguNAnusara svAdurasava dbhUruhAH rasAmukpittapavanApahAH / yadravyAnusaritaM ' yAvya tatsAyanyasAravadvIjaM tajanya- .. tailaM tadravyaM vardhayan : yAvatsAraphaladaM pavanaharaM saka ladhAtupoSakam / yAvadravyasArAnyadravyayogarasAnyasAroSaNajAtaM yAvAvyAnyajanyadhUmahatuka manalaguNAnusaritamArdrajvalana. jyotirAtmakabhUtoSaNa 10 rasaguNadaM kaphAnilaharaM pittaprakopakArakaM mUlAdhArodvodhakam 11| pavanAtmakAsavapeya bhUruhAssatuSaikabIjakANDA 13 deha vAtayogyasakaladoSaharAssuptadhAtupradAH / 16 1 yAvaddavyaika-C. 2 nivartakA:-A. B. C. 3 tiktadhatucaran-A. B&C. bahUyate-A. divyaiH kavipRSTAntika-B. mvurasamAnuguNAnurasa-A&C. nusataM-C. 8 darzayan-B. dhUmadhAtuka-A. 10 makamRtoSNarasa-A&C. dhAravodhakam-C. 12 pavanAtmakamAsavapeye-A&C. 13 satuSTekajikANDe-A&C. For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 AyurvedasUbe havaM laghu / uttarottara guru kAlapAkajadravyam / 17 tathAzvetakRSNaraktadhUmrabhedAhvayA ! gurusmlghugunndaaH| 18 kramAdvAtapittakaphAmayApahAH / prathamamadhyamAntimAnAmekaikavarNA virasamadhyamottamarUpa bhUsArajAta rUpabhedA bhavanti / varNabhedAdikaM dhAnyam / navadhAnyAni bhavanti / saptadhAtUnAM doSatrayANAM poSakazoSakasamahInamadhyamotta maguNadaM dhAnyam / evmetaavaapriynggvH| zyAmAkAzca me nIvArAzca me / uddAlakAnAmevaM vidyAt / AdyAstrayo dhaatuposskaaH| itare shosskaaH| uhAlakassvAdurasaH / pavanaprakopahArakaH / sthUlAdibhe dAtpUrvavadguNadAyakaH / asthirasadoSanivartakaH / / AdyapavanagatikramodbhUtA tiriktagatyAgatAmRta sudhA bhaavbhuutaastttdgunneshosskaa| pavanaprathamaprayANAdhigatanissRtAmRtapUtAmmAmArasagu__NAmlaraso viraso bhavati / hInAdhikazcAyamitaretara vibhAti / 1 dhUmabhedAnihayo-A. 2 bhUtassArajAta-C. ata:-B&C. 4 kramAyAdbhUtAti-A&C. gatamRta-A.C. 6 stadguNa-A.C. dhikachAyetaretara-B, For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamaH praznaH 265 madhyAnilagatikRta kArya ghrANendriyamaviSAkurute / doSagatyA tadviSayamaviSayIkurute / gandhavato pRthivii| madhumAdhavasamayocita madhuraraso'riSTarogahArakaH / madhuzca mAdhavazca vAsantikAvRtU / dvitIya bhUtodbhavasvAdurasakramAtikamAdviraso bhavati / tadrasazcaramadhAtupoSakaH / tajanyaguNo vikaarkH|| jalamalaM ajalajambulaM vibhAti / yAvatsAravikAra nivartyanivartakA nivartante / tajjanyAnyajanyazvayathujanyamariSTasUcakam / annAdyanadyamatisArasaraNaM gatAyujhapakam / anAmasAra vigatiryatrAntakAlamayAtmikA / kaSAyarasanibhaM AmlagAtrabhUruhe11 / aviSayaviSayAnubhava: tatkAryanAzakaH / sAdhyAsAdhyajJAnapUrvikA cikitsA / sAraviSaye vidhijJaM paNDitamabhimanyeta / apramattazcikitsAyAm / asaadhyaatsyaajyaaH| 1 gatakRta---AC. maviSayaM kurute---B. 3 mAdhavasaMyoji-AC. 4 dvitRtIya-B. 5 ajalajambulA-A&C. vikArA iti supaTham. nivartakena-A&&C. danyAdya-A&B&C. 9 anAyAsAra-A&C. anAyasAra--B. 10 kAlamayApikA-A. 11 naitat A.C. kozayorasti. 12 nubhavAtU-B. 13 kAryA svacikitsA-A.C. 14 sAdhyAvaSaye iti supAThaH. AYURVEDA 31 For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 AyurvedasUtra ANWwwwwwwwwwwww sAdhyeSu pravartayet / paropakAraH puNyAya bhavati / tAzca vartakAH / evamanAmapAlanaM kuryAt / pavanAmRtapUritapUtadhAtubadrasAzca nivartakAH / bhUtadhAtuzoSakatvajanyAnyahe tukAmayAssaMsAdhyAH / yAvadajIrNAnubhavakAlo yAvadAmahatAnalastAvatkAlaM jvaro nivrtte| AmamevAnalavikArakArakam / AmenAhato'nalo pahirujjvalayan jvarayati / yAvatsamaye sabhayo niyAmakaH / ajIrNAriSTArocakazvayathcatisArAdhInasarcendriyavinA zAste dRzyante / yatrasthA ye rasA rasAgvirasanAt dravyaM dravyAntaraM vibhAti / zobhA prabheSajam / prISmotthitarasA AkAzAvakAzapavanagamanAtpaJcapavanAnirIkSaNAt ggnaanilgunnkssaaytiktrsaavssttmbhvikaarkaarkaaH| pavanagatAtprayatnacyutAdyadbhUtazoSAstadrasAnapaharan tadvira sastanivartakaH / AdyAvibhUtodbhavazabdazzabdAntaraM zrUyate / ekamanakaM bhAti / 1 nivartakA iti supAThaH. * helajanyahenu-C. 3 paJcapavanapazcAnirIkSaNAt-C. me For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamaH praznaH 74 nIlapItatRNAni suSuptau dRzyante / mahiSAhigardabhadarzanam / bhUtapretapizAcAzca / etaanyrissttsuucnaanggaani| dvidhAtuzokamadhurarasaH kaphadoSahetukaH / gaganAnilaguNarasakaTurasAsvAdurasajanitakaphApahAH / AdyavidhAtuzoSakaM yAdRzaM etAdRzaM yazcAkSuSaM sakRdadhi SayIkaroti / yadbhatAdhikajAtA dhaatvstdbhtaadhikgunnaabhivrdhkaaH| 75 yaddhInaguNo bhavettacchoSakaH / tajjAtAzca saadhyaa.| mandaM mandaM pctynlH| jIrNAnalAdAnalaH / analadhAtuvardhakamariSTanivartakam / pavanadhAraNAttattatsArAdutthitarasAstejobhUtodbhavasaka larasA amRtAhitapatharodhanAdvirasA bhavanti / / na prakAzArtha na gocrti|| candrAnalanakSatrAzca taijasAni bhAnti / / hIna: namo'rtha saMvatsarAriSTa hetubddshyte| tajanyajAtarogAzcAsAdhyAH / sAsvAdurasabadravyaM tattatpradiSTAriSTahArakam / riSTasUcakAni----B. zvAsAdhyA:--A&C. 3 amRtAhitapathirudAnadvirasA--A&C. . 4 B koza prakAzArthamityeva pAThaH, tejasAnnihanti-C. For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 AyurvedasUtre 3035 abbhuutodbhvsvaadursshshukldhaatugtvikaarnivrtkH| 87 svasthevevamariSTAnAM kAyikAnAmevaMvidhiH / bAlAnAmekamAsam / mAsakasyAdha dinm| vAtapittavikRtivikArArocakajAtajvarA na saadhyaaH| 91 pavanalemavikRtazvayathuvikArajAtajvaro mArakaH / 92 zleSmapittavikRtivikArAtisArajAtajvaraH zarIranAzakaH 93 pittapavanavikRtizleSmavikArArAtajAtajvaraH praannghaatkH|94 vAtapittazleSmavikRtisandriyAvakArajAtajvaraH zarI ranAzakaH / gadhAraNAtyazanAdabhidhAtajAmayAnAM antarudoraNAnA malpAzanamarasavadravyaM kvacidRzyate / ahaSTArtha vAJchanti / ityAyurvedasya saptamaH praznaH samAptaH. atha aSTamaH praznaH aharahassarasAdanamicchanti / ariSThagAmI roghaarkH| pRthivyudbhavarasAsRkSAyarasanendriyapravartakaraso raso citakaSAyanivartakaH / abudbhavamAMsoSaNarasaH zvayathudUSakaH / mAkAzabhUto- C. mAsaikasArtha dinam ----C. For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamaH praznaH 269 vahnibhUtodbhavamedastiktarasa: 1 jalamalAtisAranivartakaH / 5 vAtabhUtodbhavamajAntarhitalavaNAmlaraso rasAsRgdhAtu roganivArakaH / zvetapuSpaM mAMsarasadhAtusthAmayAn hanti / pItapuSpaM medodhAtugatavikAravinAzakaH / nIlapuSpaM sandhimajjAdhAturogavikAraghnaH / anekapuSpavadravyaM zuklahInabalarogApahaH / raktapuSpAjjAtabIjajanyAH phalasArakAH / zvetapuSpajAtabIjajanyAH sArasArakAH / pItapuSpajAtabIjajanyAH patrasArakAH / kandAjjAtabIjajanyAH kandasArakAH / bIjAjjAtavIjajanyAH bIjasArakAH / puSpAjjAtabIjajanyAH puSpasArakAH / pItapuSpAjjAtazzukladhAtvadhogatavikAraprakRtimapaharana svaadursvnycrmdhaatuposskH| zvetajanyajAtarasAstatpuSpavanmahIruhaH sakalapavanApahAH / 18 zvetapuSpavatpAdapAH pittaprahArakAH / pItapuSpavanmahIruhaH kaphAmayAn nanti / nIlapuSpavattarayaH dvandvayogarogAn praharanti / ekazAkhino'neka parNAstathA / pRthivyekaikajAto 10 raktarUpe / 1 jalamehAti-A. 2-4 puSpI--B. rasAsthimajA---B. 6 kANDA-A&C 7 hava-A&C. pradahanti-B. 9 varNA-B&C. 10 rapharUpe' ityAdi 'dravyANi' ityantaM na A.C. kozayodRzyate / For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 AyurvedasUtre analotpAdakajAtAH pItadharmamadhyabhUtAH / anekAvayavI 1 piitprbhaa| anilAdhikyadravyANi durguNaguNahInanirguNavanna bhAsante / 26 jAtarUpAnilarUpe anekavaNeSvekAdhiko bhavet / 27 ekaikajAtIyAnAmanekajanmanAmevaMvidhiH / tadbhUtarUpAdhigatavAtapittakaphAnyavikArahetujJAnavAnAyu kAmo bhavati / * doSaprabhAvajJAnapUrvakaM nAbheradhastAdUce hRdisthavAtapittakaphAH samastA asamastAssamagrANyAmayapratipA dakAH / yatrasthA ye rasAstattadbhatajAtAste dhaatuposskaaH| avikRtAste tAnpuSNanti / zuklazoNitasannipAtakAstathA / mAturAhArajAtahetukAH tAvadravyajA rujaH yoniprakRtayacirAvRtAstAbhirAvartante / tAbhirabhivardhante / tena ca loko'bhibhUyate / zuklazoNitasanipAtakAle vA mAturAhArajAtahetukA yoniprkRtystaabhiraavRtaastaabhirbhivrdhnte| 36 zarIre zoSakapoSakadravyaistathA / . kAyakAmavikArajAtAH mAnasikAzcAbhighAtajAH yA* vanto'bhivardhante yAvAvyajAtarogAH avayavavikA. rahetukAstAvadravyajAtarujaH prapadyante / - 1 pitraprabhA iti pAThaH. sthitApuSyanti-A. 2 doSabhAva-A&C. 4 taccakiloko---C. For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org aSTamaH praznaH Acharya Shri Kailassagarsuri Gyanmandir bhUtapUrvajAtarasajAtarogAstattadbhUta pUrvarasAdanAjjAta rogAH / samAnajAtyAmayahetukajAtidravyaiH tadbhUtabhUtAvayavAH pra vardhante / darzana sparzanAbhibhASaNAdi' bhedAH pradazyante / jAgalAnUpasAdhAraNa dezAdikramAdvAtakaphapittAmayAH tadbhUtabhUtabheSajAH vidhyuktaprakArAssmRtAH / zodhanazamanarUpaM 2 dviprakAraM bheSajam / 3 doSAstatreritAH / 4 tairdehazodhanaM bheSajam / 'tairdehazodhanamaznaM bheSajam / UrdhvAdhovastikarmopakArakam / tasmin nivartakatailaghRtalehyAdayaH poSakAH / zAstraviSayadravyabhedajJAnavAn bhiSak / sarvoSadhakSamo rogI bhavedarogI / vyutkramAste doSavikArakAH / viSamagativikArakArako rogaH / G arogI doSa samagatyA | aharaharAtmAnamevAbhimaMsyAt / prAtarutthAyAbhimatadevatAyAjanam / tadrUpalakSaNopazayAptibhirnirdhAraNam / 2 rUpaprakAraM --- A&C. 1 bhASaNavi - B. - naitadRzyate / 4 - 6 tardAhaH --- A. B. C. 6 bhigamanaM nyavyAt - B. bhigamanaM svasyAt -- A&C. 271 For Private And Personal Use Only 39 40 41 42 43 44 45 46 47 thara 4. 50 51 52 53 54 55 56 3 A. C. kozayo Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 AyurvedasUtre doSAH kAlamanusaranti / kAlAnukUlabheSajaM kuryAt / tiktakSIrapradAzAkhAdibhirdantasyAntaH prakSAlanam / locanAvalocanam ApAdamastakaM tailAbhiSecanam udvartana kphghnm| yathAsukhoSNAdbhiH prakSAlanA / tataH saGkalpapUrva snAnamAcaret / dazavidhasnAnamazakteSu / azuddha styaayuvinshyti| zuddha karmAdhikAraH / AyuSkAmayamAnaM bheSajam / zatAyuH puruSazzatendriya Ayudhyevendriye pratitiSThati / parAzayamAlazyAntahitaM kurvan pravarteta / yAnyanavadyAni karmANi tAni sevitavyAni / yAnyaninditAni tAni tvayopAsyAni / no itarANi / yAnyasmAkaM sucaritAni / ye ke cAsmacchreyAMso brAhmaNAH teSAM tvayA''sanena prazvasitavyam / zraddhayA deyam / azraddhayA deyam / zriyA deyam | hiyA deyam / miyA deyam / For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTama: prazna: saMvidA deyam / vittazAThyaM na kArayet / tasmAdviSayapravRttyA sukhamekamanubhUyate / dharmArthakAmahetupUrvakam / mdhymssrvpurussaarthH| prakAzayetpaNDitAnAm / na pIDayenAtilAlayedindriyANi / evaM satatam / na hiMsyAtsarvabhUtAni / prAtaravikAraM nirIkSayet / visRSTaviNmUtrAhimalAzayaH / sarvAtmAnaM svazarIravatpazyati / devabrAhmaNago'rthinassupUjayet / vidhiniyamitAcAravAn bhuGkte / AyurArogyamaizvarya yazolokAMzca zAzvatAn / arkAnilAnalanakSatrAdayaH kAlacakrasiddhAH pracaranti / vividhasukhaM kAlacakraM prayacchati / sa kAlassarva sRjati / sa sarvajagatpoSakaH / sa eva nAzahetukaH / nitya niyantA sa ekaH / sa evaMvit / jagadannamayaM karoti / kAlakarmavazAttattatphalaM pradadAti / ityAyurvedasya aSTamaH praznaH samAptaH. 101 104 . nityo-A. AYURVEDA 35 . For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 AyurvedasUtra atha navamaH praznaH. vicitrarUpA vicitrAvayavAH / vicitrvidhiH| sthAvarajaGgamAn kAlaH pravardhate / aNoraNutvaM vahati / mahato mahAna bhavati / SaDUsAH kaalcoditaaH| guNAvaguNavedanaM kurvanti viSamakAlahetukAH / virusaphaladaM viSamapAkaparipAkajam / sUcyA yAvadaladvayaM bhidyate sa kAlo lavaH / trizallayAstRTiH / tRTidvayaM kAlaH / kAlavyaM maatraa| mAtrASTAdazabhiH kaasstthaa| kASThAstrizat klaa| kalAstriMzat kSaNaH / SaDbhirekA naaddikaa| nADikAdvayaM muhUrtam / tshcturbhiryaamH| yaaNmcturbhirdivaa| tathA nishaa| aharnizaM dinam / 1 pravardhayatIti supAThaH vidhAna-A&C. For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavamaH praznaH paJcadazAhaH pakSaH / pakSadvayaM mAsaH / mAsadvayaM RtuH| triRtu ekAyanam / SaDtayoM dvaadshmaasaassNvtsrH|| sa vrssstaavlniyaamkH| . dinapakSamAsaRtusaMvatsarAyanaM kAlaM karoti / rasabhedAdvividhaphalamanyonyaM karoti / dravyabhedAduradhigatA bahukAle bahuvidhA bhUtA bhavanti / madhumAdhavasamaye madhurarasaH prAdurabhUt / madhuzca mAdhavazca vAsantikAvRtU / madhurarasaH pavanaM hanti kphprkophetukH| tato'dhirasaH pittaM hanti kaphaprakopakArakaH / svAdustiktatayA pAke bhaati| zukladhAtustenaiva vrdhte| tadvizuddhaguNakArakaH / svasthAssaptadhAtavaH pravardhante / tadAdhikAre sati madhuprerita zuklam / tadvatto madhurAnAdanaM bheSajam / strIpuruSayoraGgAGgaliGganaM tadA / sarvavarNapuMsAM tattatpriyatamAH poSakAH / tattatkAle tattadrasavadvibhAti / 1 yAvadvarSAstAvadvAla--B&C. naitat B koze. 3 svasthAnala: saptadhAtavaH-A&C. - tadvaddhau-supAThaH. 6 tathA-A&C. sarvapuMsAM-C. so vibhAti-C. - For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 AyurvedasUtre tatsAjAtyarasavadavyaM poSakam / zukrazucisamaye AmlarasaH prAdurabhUt / zukrazca zucizca graiSmAvRtU / amlarasa: anilaprakopakArakaH / adhikAmladravyaM pittaprakopanAzanam / kaphaprakopaheturbhavati / adhRtaM poSakaM kAryam / annapAnavyaJjanAhArAbhibhASaNaiH kAlAnukUlanakcanda. nAdikaM bheSajam / etahatunaiva prApayet / nabhonabhasyakAlayogAlavaNarasaH prapadyate / nabhazca nabhasyazca vArSikAvRtU / asthidhAtupoSakaH tattatkAlocitakAryakAraNaH / avikAraM nirIkSyaitatprayojayet / visRSTaviNmUtrAdvimalAzayaH / lavaNaM pavanaM hanti kaphapittahetukam / hInAdhikalavaNarasaH kaphapavanaM hanti pittaM kurute / iSojamAsayogAktirasaH prAdurabhUt / iSazcorjazca zAradAvRtUm / tiktaM svAdu paake| hInAdhikatiktarasaH pittakarpha hanti mArutaM kurute| doSahetuprakopo bhavati / prAdurabhUt-B. 1 adRta-- C, adRzaM-B. 3 rocayet-A&C. For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamaH prazna:. 277 sahasahasyakAlayogAtkaTurasaH prAdurabhUt / sahazca sahasyazca haimantikAvRtU / kaTukAtikaTuka: kaphAnilaM hanti pittaM kurute / mAMsadhAtuprado bhavati / tapastapasyasamayayogAtkaSAyarasaH prAdurabhUt / tapazca tapasyazva shshiraatuu| AmAzayasthitApAnAnilAtirodhanAttatpravartakasirApUrita. gumbhanAdanilarodhanAttanmArgagAnilaprakopanAdgulmAyo bhavanti / udhRdyknntthnaasikaashirorujH| tasmAdannapAnAnilapUritaM mocayet / pakvAzayagatAnanirodhanaM nAtipIDanam / doSAstenaiva vrdhnte| jlaashypuuritmuutrnirodhstnirodhroghetukH| tadrodhAssirApathavedanAviDrodhAntravRddhayajIrNAkSikarNA myprdaaH| kSutpratihatAkSikunizirovindriyadaurbalyam / kSAratISaNarasAanaghrANanamanavilokanahetukam / kSucchamanAbhAvajanyA dAhabhramabAdhiryahetukukSirujaH prajA yante / tRSNAyAstathA / daahtshcendriydaurblym| AlasyAtijRmbhaNAnalo bhavati / tailaabhynaanggmrdnm| kaphanirodhanAcchAso bhavati / For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 278 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na AyurvedasUtra arucizvAsazIdhuhikkAhRdAmayAH prapadyante / jRmbhAntardhAnAt kaNDUpANDujvarakuSTha visarpiduSTa koSThA mayAH prapadyante / priyAlApasvApanaM bheSajam / kSatajAsruDirodhanAt zobhapANDujvaradoSaprado bhavati / charditirodhanAt mohabhramArucyanilAtimandakArakAH / UrdhvadhovirocanaM bheSajam / caramadhAtuvisarjanakAlazasannirodhanAt tejabhayuH kSamo ' bhavati / mehAtisArazobhahRdAmayAH prapadyante / ityAyurvedasya navamaH praznaH samAptaH. atha dazamaH praznaH. dehAnilapathagatasukhakAlaviruddha karmakaraNaM dehavinAzakaM bhavati / tattatpoSakadravyajanyaM bheSajam / tatkAlocitakArya karaNam / yAvara tujAtarasAH poSakAH / aharahara vikAraM nirIkSayet / pathyocitAn poSayet / tadupakArakadravyAvalocanamArjanaM dhAtupoSakam / 1 kSayaH iti pAThe bhiSajaH pramANam. 3 majJavanaM ---- A majjavanaM - C. 3 2 kAraNam - B. For Private And Personal Use Only 86 87 8 89 90 91 92 93 2 3 ka 5 6 Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamaH prazna: Navin (a) zucimalApahArakam / pArthivAvayavayogAtsarvarasAnuguNadaM bhavati / svAdurasavadravyayogAcchuklAbhivRddhiM karoti / abbhUtAbhivardhakam / tatkAlatiyogAdamlarasavajalaM pacanapittaprakopahArakam 12 * tintrikA tiktarasA jvarapittApahA / zRMgIsatitaM jvarAtisAranut / *mUrvI svAdurasA viSamajvarahRdroganAzinI viSA tiktarasA viSamajvarakSayatRSNApahA / 6 kalyastikaraso raktapittakuSThakaNDUkapharogataH / netA tiktarasA rkrpittknndduuvrnnnii| dIpanIrasA bhUnimyA tiktarasA kaphajvaratRSNAprakopa haarinnii| kaiDayaH kaTuraso rucyo grAhI dIpanaH kAsApahaH / rohiNI tiktarasA sarvajvarakAsajit / mustA tiktarasA kaphapittajvarArocakavinAzikA / tArastiktarasaH madabhramajvarAtidAhanut / vAlukaM tiktarasaM duSTa knndduuvisrpkvidaahjbrvinaashkm|24 turuSkA kaTuraso devatApriyaH 10 kusstthphnndduukaastRssnnaaprdH| 25 mRgamadaH kaTurasaH kAsapavanaharaH hRdygndhprdH| 26 uzIraH kaTurasaH zItalahanetra rujApahaH / 27 1 pavana-B. 2 tandikA-A&C. 3 saMgIsa-B. 4 mUlA---A&C. vRSA--A&C. kalyAstiraso-A&C. 7 satA---A. divanirasAraH - A&C. kuSTha-A. 10 kuSThakAmalakaphaSNA -A&C. 11 zItalakaphahannetra-~A. For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 AyurvedasUtra zauNDaM tiktarasaM kaphamukharogaharaM vRSyaM balyaM rasAyanam / 28 kolikaM kaTurasaM vAtapittAnyamukharogajit / guvAkaH kaSAyaraso bhedimohakRtkaphapittaharaH / nIlI tiktarasaH vRSyAdiviSapramohajit / tapasvinI tiktarasA shlessmaamyrktpittvinaashinii| dharuSI tiktaraso viSakuSThavinAzakaH / zaileyakaM tiktarasaM viSamUbhrimapavanapittavinAzakam / 34 vAlukaM tiktarasaM vAtapittazirorukRt / lAkSA tiktarasA kphkusstthjvrbhrmvinaashinii| 36 suprabhA titarasA jvaravidAhApahA garbhasthAmayAn hanti / 37 tAmrapuSpI kaSAyarasaH raktapittAtisArajidgarbhasaM sthApanaH / pauNDarIkaM 10 madabhramaraktapittAtisArajit / siMhikA kaTurasA uSNajvarArocakAnAhanI / tintrikA kaTurasA kaphamehAmayApahA vRssyvRhmnnii| 41 zailUSaH svAdurasaH sarvazUlachatisAraharA dIpanapAca nblyaa| titrikA kaTurasA zobhapANDukaphAnilanI dophaa| 43 tinduka:12 kaTurasaH kaphAmayApahaH / . 1 guvA-B. mohahRtkapha-A. C. niri---A.&.C. 4 dharuSi:--C. B koze padadvayamidaM tyaktam. 7 tAmrapuSpaM-A.&.C. kapha--A.&.C. / sAradviDbhavasaMsthApinI-B. 10 heNDalika-B. 11 tantrI dantI-B.&.C A. Tundaka:-A. dunduka:-C. For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamaH praznaH 281 sthauNeyaH tiktarasa zobhakAsahikAvamyarocakAhadhmA vinAzanaH / dIrghAyussvAdurasaH raktapittAnilavinAzakaH / jIvakaM kaTurasaM cakSuSyaM sarvarogajit / mASA svAdurasA raktapittaharA kphshuklkaarikaa| vRSyavallI svAdurasA balyA vRSyA samIrajit / yaSTiH svAdurasA chadi viSamapittapavanApahA / ikSu ssvAdurasaH zvAsakAsapavanAsakpitarasaharA rsaaynii| gopA svAdurasA vaatpittaatisaarnii| karNikA svAdurasA laghujvarazvAsakAsAdidAha jit / 53 vAkUcI svAdurasA kusstthvaatjvrvinaashinii| madanastiktarasaH kSayagulmapramehakArakaH / vaMzastiktarasa: kaphaviSaharo varthaH / trapusa svAdurasaM vAtAsRpittamUtrakRcchavikAranut 57 kozAtakI svAdurasA vaatpittgulmprmehhaarikaa| 58 vandhyA kaSAyarasA pANDuzobhodagaHkaphapittAtisAra jitu sraa| dhAtrI ' kaSAyarasA kaphapittaharA vRssyaa| vidrumaH tiktarasaH netrakaNTharoganaH kezavRddhikaro laghuH 61 sthauNa:---A.&.C. devaka-A. dhana-C. 3 vikSaH-A.&.B. nikSaH---C. kAsavidAha-A.&.C. 5 dAhAcI-B. vArujiH-C. I.C. kozayostyaktamidaM padadvayam. 7 vRSya: sthirA ---B. 9 rAtri:-A &.C. 10 katidrumaH--A.&.C. AYURVEDA 36 For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 AyurvedasUtre zazi stiktarasA gulmavraNapramehoSNodarAkramizUlaharA / 62 vizalyA kaTurasA kaphavAtaharA virecanI / AkhukarNI svAdurasA vaatpittpaannddukrimishobhhraa| 64 kalalA kaTurasA shvaaskaaspittaamyvinaashinii| 65 * . . . tiktarasaH kaphavAtagulmArzoharo vireckH| 66 vizalyA tiktarasA plohagulmodarakaphapittApahA / haimavatI kaTurasA kusstthpaannddushobhkssyaaphaa| trivRt svAdurasA vAtapittaprazamanI viracanI / rAsnA kaTurasA zobhavAtodarakaphavighAtakI / turagI kaTurasA vAtazleSmakSayakAsanetrAmayAn jayet / / varSAbhUstiktarasA kaphapittazobhapANDujit / balA svAdurasA vAtapittajvaravinAzinI / pippalI svAdurasA vAtapittajidramya rasAyanI / AmaNDA' svAdurasA pittagulmodarArtiharA virecno| 75 misI : kaTurasA vAtapittajvaravraNavinAzinI blyaa| balA pIvarA svAdurasA vAtapittavaNajvaranetrAmayApahA / 77 zAlinI svAdurasA vAtapittajit blyaa| vAmanI kaTurasA vAtazleSmaharA hatkaNThakamIn hanti / 79 krimighnaH 10 kaTurasaH vAtapittajit kriminetrAmayAnhanti / 80 1 kasi-A..C. kaphavAtagulmAjheharA-A&C. AdhuparNI-A. kalA-A. jivarA-A. 8 jiNyA --A. . AmantA-A&C. mizi--B mizI-A. 9 zAli:-A&C. 10 kimi ma:-B&C. For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ekAdazaH praznaH lavaNo lavaNarasa ucyate / sakalazUla pavanApahaH / 2 3 paTujaH kaTurasaH raktAtisAravidoSaghnaH / sAmarka : kaTurasaM gulmAdanAvacanam ? | gudAzca calAdUrdhva medAzca dvayaGgale tathA / caturaGgulimAyAmaM vistAraM kukkuTANDavat // omAtmahitadaNDesmin cakramadhye mate'nizam / aSTaprakRtirUpA'sti kuNDalI suptanAgavat // ityAyurvedasya dazamaH praznaH samAptaH. -3066 atha ekAdazaH praznaH. Acharya Shri Kailassagarsuri Gyanmandir te pratiprasavaheyAH sUkSmAH / I dhyAna heyAH tadvRttayaH klezamUlaH karmAzayo dRSTAdRSTajanmavedanIyaH / 1 rucyate--A. 3 nAmaka Namak - Salt ? 2. nAtaH paraM B koze A prabhyo dRzyate - 283 [klezatanUkaraNArthaH] dehAnilagatikaraNArthazca / avidyAsmitArAgadveSAbhinivezAH paJca klezAH / avidyAkSetramuttareSAM prasuptatanuvicchinnodArANAm / 3 anityAzuciduHkhAnAtma sunityshucisukhaatmkhyaatiraavedyaa||| 4 dagdarzanazaktayorekAtmatevAsmitA / sukhAnuzAyI rAgaH / duHkhAnuzAyI dveSaH / svarasavAhI viduSo'pi tathArUDho'bhinivezaH / For Private And Personal Use Only 81 82 83 84 85 10 11 Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 284 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre satimUle tadvipAko jAtyAyurbhogAH / tehrAdaparitApaphalAH puNyApuNyahetutvAt / pariNAmatApasaMskAraduHkhaiH guNavRttivirodhAzca duHkhameva sarva vivekinaH / heyaM duHkhamanAgatam / draSTadRzyayoH saMyogo heyahetuH / prakAzakriyAsthitizIlaM bhUtendriyAtmakaM bhogApavargArtha dRzyam / vizeSAvizeSaliGgamAtrAliGgAni guNaparvANi / draSTA hazimAtraH zuddhopi pratyayAnupazyaH / tadartha eva dRzyasyAtmA / kRtArtha prati naSTamapyanaSTaM tadanyasAdhAraNatvAt / svasvAmizaktayoH svarUpopalabdhihetuH saMyogaH / tasya heturavidyA | tadabhAvAt saMyogAbhAvo hAnaM taddRzeH kaivalyam / vivekakhyAtiravilavA hAnopAyaH / 12 13 vitarkabAdhane pratipakSabhAvanam / vitarkAhiMsAdayaH kRtakAritAnumoditA lobhakrodhamo 14 15 16 For Private And Personal Use Only 17 18 2 2 2 19 21 sara 23 ra4 25 tasya saptadhA prAntabhUmiH prajJA / 26 yogAGgAnuSThAnAt azuddhikSaye jJAnadIptirAvivekakhyAteH / 27 yamaniyamAsanaprANAyAmapratyAhAradhAraNAdhyAnasamAdhayo' 20 TAvaGgAni / 28 ahiMsAsatyAsteyabrahmacaryAparigrahA yamAH / 29 ete jAtidezakAlasamayAnavacchinnAH savibhaumA mahAvrataM / 30 zaucasaMtoSatapassvAdhyAyezvarapraNidhAnAni niyamAH / 31 32 Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekAdazaH prazna: 235 hapUrvakA mRdumadhyAdhimAtrA duHkhAzAnAnantaphalA iti pratipakSabhAvanam / ahiMsApratiSThAyAM tatsannidhau vairtyaagH| satyapratiSThAyAM kriyAphalAzrayatvam / asteyapratiSThAyAM sarvaratnopasthAnam / brahmacaryapratiSThAyAM vIryalAbhaH / aparigrahasthairye janmakathantAsambodhaH / zaucAt svAGge jugupsA parairasaMsargaH / satvazuddhisaumanasyaikAgrayendriyajayAtmadarzanayogyatvAnica40 santoSAdanuttamasukhalAbhaH / kAyendriyasiddhirazuddhikSayAttapasaH / svAdhyAyadiSTadevatAsamprayogaH / samAdhisiddhirIzvarapraNidhAnAt / sthirsukhmaasnm| prayatnazaithilyAnantasamApattibhyAm / ttodvndvaanbhighaatH| tasmin sati zvAsaprazvAsayoH gativicchedaH praannaayaamH| 48 satu bAhyAbhyantarastambhavRttiH dezakAlasaGkhyAbhiH pari dRSTo diirghsuukssmH| bAhyAbhyantaraviSayAkSepI caturthaH / tataH kSIyate prakAzAvaraNam / dhAraNAsu ca yogyatA manasaH / svaviSayAsaMprayoge cittasya svarUpAnukAra iva indriyANAM prtyaahaarH| tataH paramA vazyatendriyANAm / ityAyurvedasya ekAdazaH praznassamAptaH. For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 AyurvedasUtre atha dvAdazaH prazna: Mms Vd dezabandhaH cittasya dhAraNA / tatra pratyayaikatAnatA dhyaanm| tadevArthamAtranirbhAsaM svarUpazUnyamiva samAdhiH / trayamekatra sNymH| bjaanggaandhi| tasya bhUmiSu viniyogaH / trayamantaraGgaM pUrvazyaH / tadapi bahiraGgaM nirbIjasya / vyutthAnanirodhasaMskArayorabhibhavaprAdurbhAvau nirodhakSaNacittAmbayo nirodhapariNAmaH / tasya prazAntavAhitA saMskArAt / / sarvArthataikAgratayoH kSayodayau cittasya samAdhipariNAmaH / 11 zAntoditau tulyapratyayo cittasyaikAprayatApariNAmaH / 12 etena bhUtendriyeSu dharmalakSaNAvasthApariNAmA vyAkhyAtAH / 13 zAntoditAvyapadezadharmAnupAtI dharmI / kramAnyatvaM pariNAmAnyatve hetuH / pariNAmatrayasaMyamAdatItAnAgatajJAnaM / zabdArthapratyayAnAmitaretarAdhyAsAt saGkarastatpavibhAga__ saMyamAt sarvabhUtarutakSAnam / saMskArasAkSAtkaraNAt pUrvajAtijJAnam / pratyayasya paracittajJAnam / na tatsAlambanaM tasyAviSayIbhUtatvAt / For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvAdazaH praznaH 287 kAyarUpasaMyamAt tadA zaktistambhe cakSuHprakAzAsampra__ yoge'ntaanm| sopakrama nirupakramaM ca karma tatsaMyamAdaparAntajJAna mariSTebhyo vaa| maitrayAdiSu balAni / baleSu hastibalAni / pravRttyAlokanyAsAt sUkSmavyavahitaviprakRSTajJAnam / bhuvanakSAnaM sUryasaMyamAt / candre tArAvyUhazAnam / dhuve tadatizAnam / nAbhicakre kAyavyUhajJAnam / kaNThakUpe kssutpipaasaanivRttiH| kUrmanADyAM sthairyam / mUrdhajyotiSi siddhadarzanam / prAtibhAvA sarvam / hRdaye cittasaMvit / satvapuruSayoH atyantAsaMkIrNayoH pratyayAvizeSo bhogaH __padArthAta svArthasaMyamAt puruSajJAnam / tataH prAtibhAzrAvaNavedanAdarzanAsvAdavAtI jAyante / 36 te samAdhAvupasargA vyutthAne siddhyH| bandhakAraNazaithilyAt pracArasaMvedanAt cittasya prshriiraaveshH| udAnajayAt jalapaGkakaNTakAdiSu asaGga utkrAntizca / 39 samAnajayAt jvlnm| zrotrAkAzayoH sambandhasaMyamAt divyaM zrotram / For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 288 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre kAyAkAzayoH sambandhasaMyamAt laghutUlasamApattezcA kAzagamanam / 42 bahirakalpitA vRttiH mahAvidehA tataH prakAzAvaraNakSayaH / 43 sthUlakharUpasUkSmAnvayArthavattvasaMyamAdbhUtajayaH / 44 6 tato'NimAdiprAdurbhAvaH kAyasampattaddharmAnabhighAtazca / 45 rUpalAvaNya balavajrasaMhananatvAni kAyasampat / grahaNasvarUpAsmitAnvayArthavatva saMyamAdindriyajayaH / tato manojavitvaM vikaraNabhAvaH pradhAnajayazca / satvapuruSAnyatAkhyAtimAtrasya sarvamAvAdhiSThAtRtvaM sa 47 48 vaijJAtRtvaM ca / tadvairAgyAdapi doSabIjakSaye kaivalyam / sthAnyupamantraNe saGgasmayAkaraNaM punaraniSTaprasaGgAt / kSaNatatkramayoH saMyamAt vivekajaM jJAnam / jAtilakSaNadezaiH anyatAnavacchedAt tulyayostataH pratipattiH / 53 tArakaM sarvaviSayaM sarvathAviSayamakramaMcerti vivekajaM jJAnam 54 satvapuruSayoH zuddhisAmye kaivalyam / 55 janmauSadhimantra tapassamAdhijAH siddhayaH / 56 jAtyantarapariNAmaH prakRtyApUrAt / 57 nimittamaprayojakaM prakRtInAM varaNabhedastu tataH kSetrikavat 18 59 60 61 62 nirmANacittAnyasmitAmAtrAt / pravRttibhede prayojakaM cittamekamaneke bAm / 49 50 51 tatra dhyAnajamanAzayam / karmAzuklA kRSNaM yoginastrividhamitareSAm / For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir trayodazaH prezna:. 289 jAtidezakAlavyavAhatAnAmadhyAnantarya smRtisaMskAra yorekruuptvaat| tAsAmanAditvaM cAziSo nityatvAt / hetuphalAzrayAlambanaH saGgahItatvAt teSamabhAve tdbhaavH| atItAnAgataM svarUpato'styadhvabhedAt dhrmaannaam| te vyaktasUkSmA gunnaatmaanH| pariNAmaikatvAt vastutatvam / vastusAmye cittabhedAt tayorviviktaH panthAH / na caikacittatantraM vastu tadapramANakaM tadA kiM syAt / / taduparAgApekSitvAt cittasya vastu mAtAjJAtam / 51 sadA zAtAzcittavRttayaH tatprabhoH purusssthaaprinnaamitvaat| 72 na tatsvabhAsaM dRzyatvAt / ekasamaye cobhayAnavadhAraNam / cittAntaradRzye buddharatiprasaGgaH smRtisaGkarazca / citerapratisaGkamAyAH tadAkAratApattau svbuddhisNvednN| 76 ityAyurvedasUtre dvAdazaH praznaH atha trayodazaH praznaH dhAtuzoSakakarmAnekaviSayakakAryajanyamandAnalaprayukta si. rApathagatadoSagatapratibandhakayAvaddhAtuvikArakArakayA skrimigatadoSavRddhikSayaH kSayaH / tannivartakapoSakadravyaM tatra bheSajam / AYURVEDA 37 For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 290 www.kobatirth.org AyurvedasU lakSaNAnyapi tathA / yogyaistaca nivartayet / manekahetukadravyamaneka kAryakRt / anAmapAlanaM kuryAt / AmaM hi sarvarogANAm / Acharya Shri Kailassagarsuri Gyanmandir Adi bhUtamAha brahmA / gandhaguNabhUyiSTha pArthivadravyAvayavAdikarasavirasadravyAvanajanyAmapittaviSayakrimigrasta sirAvikAra- rasAsRdhAtuvikArA atra dRzyante / rasavirasavadravyAdanAjIrNajanyAmajvare laGghanaM vizoSakadra vyaM ca tatra bheSajam / tacchophapANDDAmayAtisArAzaisi kuSTharaktapittamehavikArA zyante / aneka rogAnugato bahurogapurogamaH / itihetukaM SaDrasavirasadravyaM yathAyogaM dhAtunAzakRt / raso hyasRk / raso vai saH / rasaM haivAyaM labdhvA''nandI bhavati / 1 zukle svAdu | majjAssmlam / asthi lavaNam / medaH tiktam / mAMkhe USaNam / kaSAyarasAH rasAsRgdhAtupoSakAH / rasAsvAdu | mAMsamAmlaM / medo lavaNam / asthi titam | majjoSaNam / zuklaM kaSAyarasaH virasaH / virasA rasAsRgdhAtunAzakAH / ye ye rasAstadbhUtajAtAste tattadbhUtapoSakAH / rasoparasalohAdinAdhAramahA rasAtpaJcabhUtAtmakAH ye ye mahArasA: mahAroganivartakAstattatkRtiviSayakarasA jAraNAbhAvanAtmakAH / For Private And Personal Use Only 4 5 9 10 11 12 13 15 16 17 Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir trayodazaH praznaH 201 nAjAritaM rasaM mArayet / jAritA rasA ArogyabhaktimuktipradAyakAH / somarasAssapittAssaviSAH pAkIkRtA rasAsRGamAMsagAmapittajvarAnugata pvnpittvibhrmtndraarugdaahdossprjaagropniytkaaH| 20 mRtalohAmRtaM sapAkIkRtAzuddharasAH medosthigatavi. kArAnusaritapavanapittadvandvahetukarasA jIrNAjanyAmapittaviSakrimikaNThakubjasitAGgakarNikaraktajihvAtale tandrAdAhazoSaprakopanivartakAH / yAvandvandhapavanAjIrNajanyAmavikArakavacanadoSA yAvaddhaH hiIzyante, yAbadgandhetarAjIrNajanyAmavikArapittadoSA yAvaddehe prabhavanti, yAvadgandhapavanAjIrNajanyAmavikArapittajanakadoSAH yAvadvahiH pradRzyante; tAva gandhavizeSAzAnaM dosstrypuurithetukaajiirnnjnyaampvnvikaardossaaH| rasavirasavavyAdanAjINajanyAmavizeSaH pittdossH| , 23 na taijanajanyaH pittdossH| bahiHsthitA doSA dantavikArakArakAH / . 25 paJcAzadvarNAdhiSThitA yathAyoga tathA tattadaGgAbhivardhakAH / 26 bAhyAgnirAgnisthAne jvalayati / agnimeM vAci zritaH, vAgvRdaye, hRdayaM mayi, ahamamRte amRtaM brhmnni| vAkpravartakaH sirAdhamanIH prajvalayati / vAyumeM prANe thitaH / prANo hRdye| hRdayaM mAya / ahamamRte / amRtaM brhmnni| 1 ' yAva' ityevA mUle pAThaH, vAyuH pravartakaH. For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 AyurvedasUtre agniM vA vAdityaH sAyaM pravizati / tasmAdagnirdUrAna dhshe| sUryazcakSurgamayatu / sUryo me cakSuSi zritaH / cakSuIdaye / hRdayaM mayi / ahamamRte / amRtaM brahmaNi / 31 manovikArAkArakamannamadyAt / 32 rasavavyaM zironirAmayakArakam / sarvendriyAhlAdakam / 33 dussaMyogavarNamanodravyaM pazcaprANAdhArakam / 34 candramA me manasi zritaH / mano hRdaye / hRdayaM mayi / aha mamRte / amRtaM brhmnni| andravyaM sarvazarIrapoSakam / reto vA ApaH / Apo me retasi shritaaH| reto hRdye| hRdayaM maay| ahamamRte / amRtaM brahmaNi / retaso vA tasminneto dadhAti / vigandhavigatarasAlavAlaM sarvazarIrapoSakam / 38 pRthivI me zarIre zritA / zarIraM hRdayaM / hRdayaM mayi / aha- mamRte / amRtaM brhmnni| yAvatsarasavAvyaM nirAmayakArakam / yAvattanUruhastAvattanUMSi bhinati / oSadhayaH some rAzi praviSThAH / pRthivI tanum / oSadhi. vanaspatayo me lomasu zritAH / lomAni hRdaye / hRdayaM mAya / ahamamRte / amRtaM brhmnni| 42 indro me bale zritaH / balaM hRdaye / hRdayaM mayi / ahmmRte| __ amRtaM brahmaNi / 43 1 te. brA. III. 10, 8, 17. 2 A koze nedaM 'indro me-brahmaNi' iti vAkyaM dRshyte| For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturdazaH praznaH yAvattanUruhastAvattanUMSi bibhUti / parjanyenoSadhivanaspa tayaH prajAyante / parjanyo me mUrdhni zritaH / mUrdhA hRdaye / hRdayaM mayi / ahamamRte / amRtaM brahmaNi / 1 vanaspatiprerito manyurbhavati / IzAno me manyau zritaH / manyudaye / hRdayaM mAye / ahamamRte / amRtaM brahmaNi / 45 ayurvedajJAnaM nakSatrajJAnapUrvakam / 6 ityAyurvedasya trayodazaH praznaH samAptaH. atha caturdazaH praznaH. azvanI nakSatrAtmakaM saptatriMzatsirAvRtaM avarNAdhArakapAdapadmaM sarvazarIrAdhArakam / bharaNi - RkSarUpaM saptatriMzatsirAzritaM ivarNajAnupadma calanakriyAkArakagatAgatakarmopakArakam / 293 kRttikAbhAdhiSThitaM saptatriMzatsirAvRtaM uvarNAzritajaGghApadmaM jaGgamazarIrAdhArakam / rohiNI - RkSarUpaM saptatriMzarisarAvRtaM RvarNAzritameDhapadmaM prajAjananakArakaM / sirAvalambaka - RvarNabodhako rupa jaGgamazarIradhArakam / mRgazironakSatrarUpaM saptatriMzatsirAzritaM lavarNabodhaka pradezagatakamalaM jalamalAzayadhArakam ! ArdrA nakSatrAtmakaM saptatriMzatsirAzritaM evarNajJApaka pRSThapradezakamalaM atisukhakArakam / 1 vanaspatItyAdi - brahmaNItyantaM na C koze. 3 ratisukhakArakam - C. 44 For Private And Personal Use Only 2 tai. bA. III. 10, 8 Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 AyurvedasUtre ~ ~ punarvasUbhApratipAdakaM saptatriMzatsirAdhArakaM paivarNAdhAra__ kamalaM ratisukhakArakam / tithyatArArUpaM suptatriMzatsirAvRtaM ovarNAzritanAmi panaM zvAsapavanagatikArakam / AzleSAnakSatrAtmakaM sAptatriMzatsirAvRtaM auvarNAdhArabhUtaM kuNDalIkRtanAbhyAvRtapanaM pavanagatikArakam / 9 makhAnakSatrAtmakaM saptaviMzatsirAvalambakaM 'am' ityanu sArabodhakanAbhyAvRtapadma pAcakapittapratipAdakam / 10 phalgunInakSatrarUpaM saptatriMzatsirAvalambakavarNajJApaka vRSaNadvayapa- saptadhAtvaGkurAlavAlapoSakam / 11 uttaraphalgunI nakSatrAtmakaM saptatriMzatsirAvalamvakhavarNa jJApakarAmarAjapanaM visarjanarUpasukhahetukam / * 12 phalgunInakSatrAtmakaM saptatriMzatsirAvalambakakhavarNajJApakasvAdhiSThAnapajhaM sarvAzayadyotakam / / 13 hastoDurUpapratipAdakaM saptatriMzatsirAzritagavarNajJApidakSiNapakSapadmaM garbhAzayakArakam / 14 citrAnakSatrarUpaM saptaviMzatsirAvRtaM ghavarNayodhakavAmapakSa gatapanaM paripUrNagarbhAzayakAraNam / svAtItArApratipAdaka saptAzassira dhAraka varNazA pakaM dakSiNahastapanaM tattaccharIragatabhinnasvara jJApakamA16 vizAkhAnatrarUpaM saptatriMzatsirAvalambakacavarNadyotakavA___ mahastapanaM strIpuMsasvarabhedazApakam / / tRtIyaM phalgunInakSatramidamadhikAmiti bhAti. hastadvayapA --A&C. 3 sarva-A&C. For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturdazaH praznaH 295 anurAdhAnakSatrAtmakaM saptatriMzatsirAvRtaM chavarNadyotakaM dakSiNabhujapanaM UrdhvakAyadhArakam / rohiNI nakSatrarUpa saptAtraMzatsirAvRtaM vAmabhujapanaM Ubhva kAyAdhArakam / vicita RkSarUpaM saptatriMzatsirAdhArakajavarNadyotakaM vAkSa NabAhupanaM sarvakarmopakArakam / ASADhaRkSarUpa saptaviMzatsirAvRtaM jhavarNazApakaM vAma bAhupanaM sarvakarmopakArakam / ASADhanakSatrAtmakaM saptatriMzAtsarAdhAraka avarNadyotakaM dakSiNaprakoSThapa hstkauslydyotkm| zroNAnakSatrAtmakaM saptaviMzatirAvRtaM svarNabothakavAmapra koSThapadmaM hstkaushlyjnyaapkm|| zraviSThAnakSatrAtmakaM saptatriMzatsirAvRta ThavarNayodhaka da kSiNapANitalapadmaM sarvArthAbhinaya (jJAnamApaka) shaapkm| 24 zatabhiSA nakSatrAtmakaM saptatrizasirAdhArakaM DavarNabo dhakaM vAmapANitalapanaM sarvArthAbhinayajJAna (sApakajJAna) hetukam / proSThapadAnakSatrAtmakaM saptatriMzatsirAvRtaM DhavarNadyotakaka NThapanaM tattadvarNAzcitatattatsvarabhedazApakam / 26 proSThapadAnakSatrAtmakaM saptaviMzatsirAvRtaM NavarNadyotaka. zrIvApamaM pazcaprANAdhArakam / proSThapadAnakSatrAtmakaM saptaviMzatsirAvRtaM tavarNabodhakA dayapanaM icchAprayatnAtmajJAnahetukam / 1 rohiNIti jyeSThAnakSatra ya nAmAntaram varNavinyAsasta nakRtaH - vitiH ivede. tai. saM. IV. 4, 10. 3 tRtIyAmidaM proSThapadAnakSatramadhikamiti bhAti. For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 AyurvedasUtre revatIRkSarUpaM saptatriMzatsirAtaM thavarNabodhakaM ziraH kramalAtmakapadma sahasrasirAzritavarNajJAnajJApakam / ssssttinaaddikaanaamhrnishm| paJcadazAhaH pkssH| * pakSadvayaM maasH| mAsadvayamatuH / triRtu ekAyanam / Sar3atavo dvAdazamAsAssaMvatsaraH / azvinI jvrH| bhrnnytisaarH| kRttikA grhnnii| rohiNyazovikAraH / mRgazIrSamajIrNam / A mndaanilH| punarvas vipuucii| tithymruciH| AzleSA pANDuH / makhA shvaasH| phalgunI kAsaH / phalgunI kusstthaamyH| hasto mehaH / cittA kukSirogaH / svAtI netrAmayaH / vizAkhA karNarogaH / anurAdhA naasikaamyH| For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturdazaH prazna: rohiNyapasmAraH ! vitiH kSayaH / pUrvASADhA kuSThA imarIrogaH / uttarASADhA kuSTha chardivikArakaH / zroNA hRdyaamyH| zraviSThA pavanaH / zatabhiSak pittarogaH / proSThapadaM kaphAmayaH / proSThapadaM madAtyayaH / revatI vrnnm| azvinInakSatraviruddhagatihetugrahayuktatattatkAlAnugatarasA jIrNajanyAmapinsaviSakrimivikArakajvarAH prdRshynte| 63 avarNajJApakayAvatsirAnAlAvRtoSadhayaH jvaraprakopani vartakAH / ajIrNajanyAmapittaviSAkraminivartakaM yattadeva bheSajam / 65 auSadhidAnajapahomadevatArcanaM nivartakam / "yatrauSadhayassamagmata rAjAnassamitAviva / viprassa ucyate bhiSak rakSohA amIvacAtanaH " / kaTurohikAgaNacovira saviSapASANalohapuTadravyaprayukta yogaastdaamynivrtkaaH| 1 jyeSThArohyapasmAra:-- 1. 2 mUlaM vidradhiH kSayaH-A. mulaM vidhRtiH kSaya: -C. atra rohiNI vicatiriti jyeSThAmUlayorvedike nAmadheye'jAnatA lekhakena jyeSThAmUle sUtrayoH prakSipya rohiNI vicatizabdo rogabodhakAviti varNavyatyAsena likhitAviti bhAti. 4 aSTa-A&(. 5 zravaNam ---C. savaNam -A. Rgveda X 97, 6. 7 kau--A&C. cavirasa-Dr. B.S. AYURVEDA sa For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 AyurvedasUtre kvitvaathyogaaH| kvaciccUrNAdayaH / kvacittailalehaghRtAdayazca / azvinIdevatArcanaM tatra bheSajam / tattannakSatravigatiyogagrahayuktakAlasaMyogavazAjAtajvarAH kaSTasAdhyAH / nivartyanivartakazAnaM yathAyoga tanivatakam / bharaNivigatiyogagrahayuktakAlasaMyogAdAtasArAmayAH . pradRzyante / ivarNajJApakayAvatsirAnAlAvRtatattadoSadhiyogAH tani vartakAH / yamadevatArcanaM nivartakam / kRttikAbhAviruddhagatijAtagrahayuktakAlasaMyogavazAvahaNI rogaH prapadyate / uvarNazApaka pAvAtsarAnAlAvRtauSadhi rogakaraNaM grahaNI roganivartakam / agnidevatAprArthanAvedhiH nivartakaH / rohiNoRkSa vigatiyogajAtagrahayuktakAlasaMyogavazAda rogapravRttiH / RvarNadyotakayAvatsirAnAlAstanivartakadranyaM arzoro. ganivartakam / prajApatidevatAprArthanaM tatra bheSajam / mRgazIrSaviruddhagatiyogajAtagrahayuktakAlasaMyogavazAda. jIrNAmayAH prpdynte| For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazdazaH praznaH 299 lavarNabodhakayAvatsirAnAlAvRnauSadhiyogakaraNaM ajarNAi mynivrtkm| somadevatAprArthanAdikaM nivartakam / A nakSatravigatiyogajAtagrahayuktakAlasaMyogavazAta mandAnalarogaH pravartate / e ai varNazApakayAvatsirAnAlAvRtayAvanivartakadravyaM mandAnalabheSajam / tattaharitanivartakayAvatprAyazcittarUparudradevatAprArthanaM vidhiH| ityAyurvedasya caturdazaH praznaH samAtaH. atha paJcadazaH praznaH, punarvasuvigatijAtagrahayuktakAlasaMyogavazAt viScI rogaH prvrtte| o au varNazApakayAvatsirATatauSadhiyogakaraNaM viSUcI. roganivartakam / bhaditidevatAprArthanaM bheSajam / . tiSyanakSatra vigatijAtagrahayuktasamayavizeSavazAdaruci- rogssmpdyte| 1 aM varNadyotakayAvAtsarAnAlAvRtayAvannivartakadravyaM arucyAmayanivartakam / bRhaspatidevatAprArthanaM bheSajam / 1 nakSatrANAM varNayogakramo'tra pUrvapraznAta kramAdbhidyate / 6 For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 AyurvedasUtre AzleSAnakSatravigatiyogagrahayuktasamayayogAt pANDvAmayaH prvrtte| ka kha varNadyotakayAvatsirAnAlAvRtatattatsajAtIyadravya yogakaraNaM paannddaamynivrtkm| makhAnakSatra vigatijAtagrahayuktakAlavizeSavazAt zvAsA mayaH prapadyate / ga gha vrnndyotkyaavrisraanaalaavRtyaavdossdhystnnivrtkaaH| pitRdevatArAdhanajapahomA bheSajam / phalgunInakSatrAtmakaviSamagatijAtasamayavizeSavazAtkAsA mayassampadyate / a varNazApakayAvatsirAnAlAvRtoSadhiyogakaraNaM kAsA. mayanivartakam / aryamadevatAprArthanaM vidhiH / phalgunInakSatravigatijAtagrahayuktakAlavazAtkuSThAmayaH prapa dyate / ca cha varNadyotakayAvatsirAnAlAvRtauSadhiyogakaraNaM kuSThAmayanivartakam / bhagadevatAprArthanaM vidhiH / hastoDuvigatijAtagrahayuktaM kAlavazAnmehAmayo bhaaste| 16 ja jha varNadyotakayAvatsirAnAlAvRtauSadhayogakaraNaM mehAmayanivartakam / savitRdevatAprArthanaM bheSajam / cittAnakSatravigatiyogajAtagrahayuktasamayavizeSavazAnm jamayaH smpdyte| 5 1devatArcanaM noktaM vA? lekhakena tyaktaM vA? For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patradaza: prazna: 301 mmmmmmmmm avarNadyotakayAvatsirAnAlAvRtanivartakadravyaM mUrnamaya bheSajam / indradevatAprArthanaM vidhiH / svAtInakSatravigatiyogajAtagrahayuktakAlasaMyogavazAt netrAmayaH prapadyate / TaThavarNabodhakayAvasirAnAlAvRtadravyaM 1 metraamyhaarkm| 23 vAyudevatAprArthanaM vidhiH / shihaar`aangr'iaakhilaanyukkaar'kr'ii: prpdyte| DaDhavarNadyotakasirAnAlAvRtauSadhiyogakaraNaM nivrtkm| 26 indrAgnidevatAprArthanaM tattatkarmavipAkakaraNaM bheSajam / 27 anurAdhAnakSatra vigatijAtagrahayuktakAlavazAnnAsikA mayaH prpdyte| NavarNazApakayAvatsirAnAlAvRtayAvAvyayogakaraNaM nAsikAmayahArakam / 29 mitradevatAprArthanaM nivartakam / tathavarNamApakayAvatsirAnAlAvRtauSadhikaraNaM nAsikAma yhaarkm| mitradevatAprArthanaM nivartakam / rohiNInakSatra vigatiyogajItagrahayuktakAlavazAnmukhamiya ssmpdyte| dadhavarNavodhakayAvatsirAnAlAvRtatattadupayuktayogakaraNaM muskhAmayanivartakam / / karNAmaya --Ad(. vicayanantaraM rohiNItyAdivAzyaM paThitaM koSa dvaye'pi dRzyate. For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 Ayurvedasatre indradevatA prArthanaM vidhiH / vitiviruddhgtismbhvgrhyogkaalvshaatkssyssmpdyte| 36 navarNabodhakayAvatsirAnAlAvRtaprayuktadravyayogakaraNaM tadAmayanivartakam / pitRdevatAprArthanaM bheSajam / aSADhAnakSatradhigatisambhavagrahayuktakAlavazAt azmarI. rogaH prtibhaaste| paphavarNadyotakayAvarisarAnAlAvRtayAvanivartakadravyaM azma rInivartakam / agdevatAprArthanaM nivartakam / aSADhAnakSatravigatisambhavagrahayuktakAlavazAt chardirogaH . prpdyte| 42 babhavarNadyotakayAvatsirAnAlAvRta oSadhiyogakaraNa niva takam / vizvedevAbhiSecanaM nivartakam / zroNAnakSatraviruddhagatisambhavagrahayuktakAlasaMyogavazA darucirogaH prpdyte| mavarNabodhakayAvatsirAnAlAtatadupayuktadravyayogakaraNaM tadAmayanivartakam / viSNudevatAprArthanaM tatra bheSajam / / bhaviSThAnakSatraviruddhagatisambhavagrahasaMyuktakAlasaMyogava zAtpavanAmayaH prapadyate / yaravoMzAraNahetukatattatsirAnAlAvRtatatsajAtIyadravyaM tadAmanivartakam / 1 abdevatetyAdi-karaNe nivarsakaM ityanta kozadvaye'pyadRSTaM sandarbhavazAdudRtam. harayAmayaH. For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazcadazaH praznaH. Acharya Shri Kailassagarsuri Gyanmandir vasudevatAprArthanaM bheSajama / zatabhiSaGganakSatravigatijAtagrahakAlasaMyogavazAt pitta rogaH prapadyate / lavavarNadyotakayAvatsirAnAlAvRta tanivartaka dravyayoga karaNaM pittaprakopanivartakam | indradevatAprArthanaM tatra bheSajam / proSThapadAviruddhagatisambhavagrahayuktakAlasamayAve zeSA kaphAmayaH prapadyate / zaSavarNabodhakayA vatsirAnAlATata yAvadravyayogakaraNaM ka phAmaya hArakam / ajaikapAdevatAprArthanaM vidhiH / proSThapadAnakSatrAvaruddha gati sambhavagrahayuktakAlavazAdapasmArAmayAH prapadyante / svrnndyotkyaatsiraanaal| vRtayAvadravya yogakaraNaM a pasmArAma yahArakam / ahirbudhya devatAprArthanaM nivartakam / revatI nakSatraviruddha gatisambhavagrahayukta kAlavazAdvaNaromassampadyate / havarNadyotaka yAvatsirAnAlAvRta yAvaddavyayogakaraNaM aurayanivartakam | padevatAprArthanaM vidhiH / vahnibhUtAdhikadravyAdanAjIrNajanyAma- pitta-viSakrimipra stasirAvikArajAtA raktapittavikArAH / ambubhUtAdhikaguNopalambhaka yAvatpadArthAstadvikAra hArakAH / For Private And Personal Use Only 303 50 51 52 53 54 55 56 57 59 60 61 66 63 64 Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 AyurvedamoM paTola gopA ghanavRSagohaNi kezya candana tiktAvaryutpallayaSTidrAkSekSupadmaka reNuka nimba vadhUtrAyantI madayantIghatsaka mUrvApriyaGga mahatI sthirAparNi balAkTaraha vizvamocarasavadyAvatpadArthAH cUrNakAyatailalehavikArarUpAdyAH rktaapittaamyprkophaarkaaH| 65 ambubhuutaadhikdrvyaadnaajiirnnjnyaampittvisskrimigrstsiraavikaarhetukaarshvaaskaasvikaaraaH| 66 vhnibhuutaadhikgunnoplmbhkyaavtpdaarthaastdvikaarhaarkaaH|67 vAzAnizA kSudrA'mRta muNDikapotAH zaThIkuNDalipunarNavA bhAmisi kokilAkSabrAmIjharasyevarudamagDUkaparyolartivatapasvinI bhRGgI suvarcalavilva kAzmIratakAripATalAMzumatI sthiragranthi cavya thitrakazuNThipacyAtakarAjamari zuGgi dhAtri vibhItakailA lavaGgapatraka nAgakesara dhanvayAsatuSagandhavArijIrakA dipyakAH cUrNakkAthalalelyavikArAH vikaarbhuutaaneyshvaaskaasrktprkophaarkaaH| vahibhUtAdhikadravyAdanAjIrNajanyAmapittaviSakrimigata sirAvikArA himAmayAH / nivartakAmbubhUtAdhikaguNopalambhakayAvatpadArthAH tadvikA rhaarkaaH| kapitthakaNA madhu lavaNa rasona dazamUlakSIrasiddhapunarNavAnirguNDivalAvaryutpala pittavarAkuSThApUrita kaTukacanyAzvagandhasuvarcalaiH siddhkkaathohidhmaarognivrtkH|71 yaddhAtuviruchAnyonyadravyAdanAjIrNajanyAmapitta viSakriminastasirAvikArakArakadravyaviruddhAnyadravyAdanaM yAvaddhAtupoSakaikabheSajam / 1 pathyAtRNarAjamarica-Dr. B.S. 72 For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 paJcadazaH praznaH dazamUlalavaGgadArubhArGgicAzA' vRzcikaghanaghanvayAsabalAkuru' cakakola madamusali haridrA' netAzvagandha jIrakarAnA drAkSAzuGgisthirAparNibhirujimAta (?) gokSuracandanotpalayaSTikazeru 'kapAtAtiviSozIracA luka 'heSmarakAkanAsA kuSThamaJjiSThAlAkA kAkolyakA bRhaspati kuNDalyamRtAvanti vilaGgabhAGgivatsakakhadirAsana nimbazizukaraJja zatabilvarAjavRkSa bhallAtaka brahmagughRSTivata (?) bihAra vibhItaka zirISa pauSkaradA vakara kA kucha bIjakSAraka pitApyadIpyakajAjI tArAmiziguggululAkSAkaTukAdi zAlA puSpadhAnyAkakUSmANDa saukumAryAzvaparNAH kAthaghRtatailalehya vikArarUpA dvibharjana saptadhAtukAiryakArakAmayaghA takAH / paTolAdi paJcadazatrayodazadravyaM yathAyogaM cUrNIkRtaM raktapittAmayavinAzakam / dvAdazatrayodazArthAH yathAyogaM kvAthopayogyA raktapittAmayahArakAH / . Acharya Shri Kailassagarsuri Gyanmandir yogyaM zvAsakAsakSayaddaram / 1 yAsA - Dr. B.S. 4 kavitA -- Dr. B.S. 7 dArvIkanakAyakAntikuTajakSAraka - A. koze na dRzyate / AYURVFDA 305 75 tadvattailaghRta lehyAdi madhusitAMyutadravyaM raktAmayavighAtakam / 76 pAzAdipaJcadaza trayodazASTAdazArthAH yathAyogaM sUkSmacUrNabhUtAH samadhu zvAsakAsakSayavikAraghAtakAH / aSTanavadazaikAdazatrayodazadravyaM yathAyogaM kkAyopayoga For Private And Personal Use Only 73 ke 74 2 3 kuruvaka - Dr. B.S. vallA - A. 5 hekara --- A 6 karaka kuSTa -- Dr. B.S * aSTatyAdi haramityantaM A 77 78 Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 AyurvedasUtre paJcadaza saptadaza viMzAtepadArthAH tailaghRtopayogyAH shvaaskaaskssyghaatkaaH| ityAyurvedasya paJcadazaH praznaH samApta. atha poDazaH prazna: - - - tadvatsaguDAdiyuktalehyAdayastathA / kapitthAdidvAviMzatipadArthAH himAmayaghAtakAH / tAvatpadArthAstailaghRtaleharUpAH himAmanivartakAH / tattadbhUtavizuddhadravyAdanAjIrNajanyAmayadhAtuzoSakAraka yAvAvyanivartakadravyaM tattaddhAtupoSakam / dazamUlAdipaJcadazadravyaM yathAyogaM rsdhaatushosskposskm| 5 dhanAdipaJcadazadravyaM raktadhAtuzoSakapoSakam / rAmAdipaJcadazadravyaM yathAyogaM dhAtuzoSakamAMsadhAtugatA- mayahArakam / vAlukAdicaturdazadravyaM medodhAtuvikAranAzakam / nimbAdi / paJcadazadravyaM asthidhAgatarogaprakopahArakam / 9 vidrAdipaJcadazadravyaM majAdhAtuniSTharogaprakopahArakam / 10 jAtyAdiSadravyaM yathAyogaM caramadhAtugatarogaprakopahArakam / pavanabhUtaguNAdhikadravyAdanAjIrNajanyAmapittaviSakrimigatasirAvikArajAtaM chadirogahetukam / RAN 1 nimbAdIti / koze na dRzyate. 2 netat A koze. For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SoDaza: praznaH 307 tannivartakavahnibhUtaguNopalambhakayAvanyAdanaM chAmayabheSajam / 13 zaThadhanijalajAjAji'mudrapAThAkaTukamadhukapitthazivAyutAmRtAmarIcyelAkAsacandanamAkSikajIrakalavaGgatvakasarapriyaGgaziyutArthAH cUrNakAthanalaleharUpAH chardhAmayanAzakAH / tvamAMsamedovardhakAdhikarasavirasadravyAdanAjIrNajanyAmapittaviSAkramigrastasirAvikArakArakagudAGkarAmaya. prakopahArakadravyAdanaM tattadAmayAvanAzakam / svarjikAnizAvantomusalIzirISakaNAtutthajAji(ni). veNvasnugbhallAtakakaraJjavakuladhAtrIvibhItakAbhayAyavAnIbilvapunarnavAziriSali saindhava ti) maricasUraNa : cavyajIraka vajravallI mUrvApAmArgaka dazamUlalavana kesara murAgi mohA bhorubrAhmAdhoSAkuSThahiMgusaindhava bhAGgirAsnAmadhUkavacAzirISadhAtumayUrakozIrapAThA duspRksiddhArthapalANDavaH padArthAH bhUpari pakkagandhaghRtatailalehyarUpabhUtA gudaakuraamyhaarkaaH| 16 yAvadbhatavihitaviruddharasAdhikadhAtuvahavyAdanAjIrNajA. tAmapittaviSIkrAmakArakadravyaviruddhayAvAvyAdana rasadhAtusArAtisAranivartakam / ato' viSadhanaviroSaNa divyapAThAbhayAkuTajAjAjyaja. modamocarasadhAtuciribilva tendukadADimapanaphAla nImaricadhavikAjAjikaguNitintriNIyavazUra kakapi.1 for jalAjA of the text-Dr B.S. ziriSazAli-Dr. B.S. 3 purANa--C 4 muraGgi, or surAGga-Dr. B.S. modA-Dr. B.S. bhUpati -- A&C. 7 atho ---Dr. B.S. 8 varoSaNa-A. 9 cavikAjAjikAGga tintriNIyavazUka--Dr. B.S. For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 308 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyurvedasUtre tthAna cUtajambUvijayA bIjaphenujIrakola cavyacitrakavarAmlaghuNapriyAvatsakabIjayaSTitRTikaiDarya zaraputalazunahiGgadhAtrIvibhItakagranthitalapAMTaka titIrasavavyavadyAvatpadArthAH cUrNakkAthaghRtatailalehyarUpA atisAragrahaNI roganivartakAH / pRthivyAdiguNAdhikasvasamAnAdhikaraNasvAdurasopalambhaka dravyAdanajAtAjIrNAmayanivartakarajoguNA dhikopalammakAmlarasavadambubhUtadravyaM ajIrNAmaya nAzakam / paracyA bAyakSapunarnavA hiGgazarapuGgavyAghrIdurAlabhapUgIphalatamAlakSArAmlajambIrArkasnuhizigra parva ko graga ndhakaraJjakhadirAgnizrIparNIzrabhina' jayAgneyAH cUrNakkAthaleharUpAH ajIrNamayanivartakAH / ambupavanabhUtasvasamAnAdhikaraNarasopalambhakadravyAda 1 tiktarasa - Dr. B.S. 4 fa-Dr. B.S. nAjIrNAmapittajvarajanya mandAnilarucirtakapavana 2 pRthivyAdvi. 3 zrIphala - Dr. B.S. agnibhUtadravyAdhikatvasamAnAdhikaraNA mlarasopalambhakadravyAdanajAtAjIrNajAtAmaroganivartakaM pArthivaguNAdhikasvAdurasavadravyam / vizvadevakusumakaTukaNAgnirasonadIpyakakaraJja punarnavA - yavajajIrakahiGgamustavatsaka va sukapatthyA 'jinasuragIjAtiphala talapoTakaTakababura kuSThayAvatsarasavavyaM cUfararekAdivikAraM sarvAjIrNAmaroganivartaka | 22 18 For Private And Personal Use Only 19 20 21 Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir poraza: praznaH 309 amraparAAAAAARAM 26 bhUtAdhikasandhukSaNakarmakArakatiktarasapadavyaM amimaandyaamnivrtkm| pAThAkarajAnalazarapura punarnavAnimbalazunayavAnIcaraba ndhana dIpyakarja rakabilvAtivizavacAsaindhavAvizvacavyanaitalarAsnAmRtAtasI bhRkuberAkSalodhrakavacAmAsi-palAvatAlapatrikA kesadArulaka grandhyAmeyAH cUrNakAthadhRtatalelaharUpAH mndaanlaamynivrtkaaH| 24 gaganapavanabhUtasvasamAnAdhikaraNoSaNarasopalambhakadra- . vyAdanajAtAjIrNAmapittaviSarUpopAdhikagrahaNIrogahArakagaganabhUtAdhikaguNopalambhakakaTurasavAvyam grahaNIroganivartakam / AIkavatsakatalapoTakacUtArjunavaTAzvatthabilvabadarala zunavizvagAnerukInAgavalacizcAjamodarasadADimakarajavAzAzukalodhavRddhadAruzarapukhamarIcadIpyakajIrakalavaGgakaruNAbhIrunimbakuTajAdyAH cUrNakAthalehabhRtA grahaNIrujApahAH / . 26 analAnilaguNabhUyiSThasvasamAnAdhikaraNakaSAyarasopalambhakayAvadanyAdanajAtAjIrNapittaviSakrimigatasirAvikArajAtasaptadhAturasakAraka gaganabhUyiSThadravyaM bipUcyAmayanivartakam / 27 kaTvAdi dazadavyaM cUrNakAthabheSajaM zvAsAmyani vArakam / candanAdisaptapadArthAH cUrNakAyopayuktAH chardhAmayani vArakA / 1 carmabandhana-A. 2 cavyAnalarAnA or cavanatalarAbA-Dr. B.S. 3 yutAMsi-C. - elAtAlapatrikA-- Dr. B.S. 5 kezadArayuka , For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 AyurvedasUtre 30 svarjikAdidvAdazapadArthAH dhUpalepakkAthIkRtAH gudA? raamyhaarkaaH| karAyekAdazArthAH dhUpalepakkAyatailopayuktAH ajhai rognivaarkaaH| dazamUlAdhekaviMzadravyaM dhUpalepakAyatailaleharUpaM sat gu. dAGkurAmayahArakam / bhAGgAdi dvAdazabheSajAH cUrNakvAthadhRtatailalehyarUpAH gudAGkurAmayahArakAH / ativiSAdipaJcadazapadArthAH cUrNakAthalehavikArabhUtA atisaarvikaarhaarkaaH| marIcyAdyaSTAdazadravyaM tadatisAranivartakam / *niSThAdi dazadravyaM tadvadatisAranivartakam / pathyAditrayodazadravyacUrNakAthAbhyAM ajIrNAmayo nivrtte|37 3 AkranditrayodazapadArthAH cUrNakvAtharUpAH ajiirnnaamy| haarkaaH| vizvAdidazadravyaM cUrNakkAthaleharUpaM sat ajIrNAmaroga nivartakam / mustAdidvAdazadravyaM cUrNakAthopayuktaM ajIrNAmayaroga nivrtkm| * veNyAdi paJcadazadravyaM cUrNakAtha ghRtanailarUpaM agnimAndhA mayahArakam / saindhavAdidvAdazadravyaM tadvadbheSajaM mndaagnirognivrtkm| 42 vizvAdi saptapadArthAH kvAtharUpA mndaanlhaarkaaH| 43 1bhAjyAdi-A & C 2 niSTAdi -A. 3 ArdrAdi ? 4 pAThAdi ? 5 mandAnila- A &C. For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SoDazaH prazna: 311 AIkAdidazadravyaM kAthaleharUpaM grahaNIroganivartakam / 44 lazunAdidvAdazadravyaM cUrNakAthalehadhRtarUpaM mandAnalaroga nivrtkm| palAdiSaTpadArthA cUrNakvAthavikArabhUtAH mndaanlrognivrtkaaH| AyukAmayamAnena dharmArthasukhasAdhanam / / AyurvedopadezeSu vidheyaH prmaadrH|| vicArya yatnAtsarvasmAnnityaM dehaM nirIkSayet / A dazAhAnirIkSyainaM pathyenaiva tu taM haret // na pIDayedindriyANi na ca tAnyatilAlayet / trivargazUnyaM nArambhaM bhajettaM cAvirodhayan // vRddhissamAnassarveSAM viparItairSiparyayaH / cayaprakopaprazamA vAyogImAdiSu trissu|| varSAdiSu ca pittasya zleSmaNazizirAdiSu // ityAyurvedasya SoDazaH prabhaH samAptaH. For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only