________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
214
आयुर्वेदसूत्रे
कालप कद्रव्यजरोगस्तत्सर्वरेचनगुणविशिष्टः । सा कला आमानिवर्तकान्तरगुणविशिष्टा। आमकारकद्रव्यं सकलामयहेतुकम्। एतद्गुणविशिष्टद्रव्यादनादामयाः प्रवर्धन्ते ।
ननु वातपित्तकफदोषैरेव तद्रोगोत्पा: कसामग्रयां सत्यां तत्तद्रोगा आविर्मवन्तीत्युक्तम् । ताञ्चन्त्य, तथाहि ....
पञ्चभूतात्मकं शरीरामिति शरीरसंरक्षण शरीरस्यैव सर्वरोगालयत्वाच्छरीरमेव यावदुद्भतात्मकयावद्दव्यान्तर्भूतावयवाधिक्यहितकार्यजातगुणकारकं यावद्भतावयवाभिवर्धकतत्सजातीयरसद्रव्यादनजन्यत्वादिति तत्तद्भूतनिष्ठरोगाणां तत्तद्भूतावयवाधिक्यजातकार्यहेतुकत्वम् ।
भूगणौ गुरुमन्दौ । स्निग्धहिमावापः । श्लक्षणसान्द्रतराऽग्नेः । मृदुस्थिता गुरुमारुतः। सूक्ष्मविशदा वियतः । विरुद्धविषयकाः प्रतिकारकाः। देशदेहकालद्रव्यकर्मणां यथायोगो यावद्रोगघातकः ॥ १६ ॥
श्ववयवाधिक्यगुणापलम्भकदेहगौरवगुणोपलब्धिः भन्दगुणश्च जायते । उभावपि भूगुणौ भवतः । तत् पार्थिवावयवाधि क्योपलम्भकपञ्चभूतात्मकं शरीरमिति तद्दव्यावयवाधिक्योपलम्भकपार्थिवद्रव्यावच्छेदकगन्धवत्त्वज्ञानानुभवात्मकत्वं तत्पार्थिवाधयवाधिक्यपञ्चभूतात्मकमिति तादृशरलवद्दव्याधीने तद्विकाराविशिष्टद्रव्याधिक्यपञ्चभूतात्मकं शरीरमिति ।
एवमनलद्रव्यावयवाधिक्यापलम्मकवह्नित्ववद्रव्याच्छेदकते. जसगुणवत्त्वं वह्निभूताधिक्यवाह्निद्रव्याधिक्यज्ञापकतैजसरूपापल
For Private And Personal Use Only