________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्न:
111
वात् । यदा यस्य भ्रमो भवति तस्य राजसतामसगुणप्रतिपादकसामग्रया भिन्नत्वादित्यस्वरसादाह रज इति ।
रजस्तमोगुणहेतुकद्रव्यपरिणामकात् 'पित्ताद्विभ्रमो भवति ॥ २४ ॥
राजसगुणजन काम्लरसविरसाव्यादनं तद्गुणप्रधानजनक महेनुकम् । ता प्रसगुणजनकलवणकटुरसविरसबद्दव्यादनं तद्गुणप्रधानजनकभ्रमहेतुकम् । तस्माद्भमस्तु रसविरसजन्यः । संशयस्तु न तथाभूत इत्यर्थः।
ननु यत्संशयव्यतिरेकनिश्चयो यत्प्रवृत्तिप्रतिबन्धको तन्निश्चयस्तद्धेतुरनुमितौ व्याप्तिरिवेति न्यायशास्त्रानुसारेण अनिमिषहष्टिदोष वंशादेव भ्रमज्ञानं सम्भवतीत्यत आह तदिति ।
तद्विषये चाक्षुषाण्यनुभूतार्थेषु ॥ २५ ॥
अन्येषां प्रमात्वेनानुभूतार्थे स एव विषयो यस्य तस्मिन् तद्विषये भ्रमी यस्य भवतीते स भ्रमो निवर्तकेन निवर्त्यः ।
ननु इन्द्रियार्थसन्निकर्षानन्तरं अयं घट इति ज्ञानानुभूतार्थे जाते सति ममोत्पन्नं ज्ञानमप्रमाणामेति यो मानसिकभ्रमो जायते तद्यावद्सवव्यादनजन्यरोगग्रस्तेन्द्रियज्ञानगोचरत्वाभावादित्यस्वरसादाह-यावदिति।
यावद्गर्भाशयस्थं पिण्डं तावद्दव्यपरिपालनम्।।
यावद्गर्भाशयस्थं मन इत्यर्थः । अस्मिन्मनास चक्षुरिन्द्रियज्ञानगोचरबटविषयकमनसि अन्योत्पन्नज्ञानं अतद्विषयकं तदर्थ प्रवृत्तौ न समर्थ प्रवृत्तिजनकत्वाभावात् भ्रमविषयकप्रमावत् ।
1 पत्ताड्रमो भवति-A. B.
For Private And Personal Use Only