SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 आयुर्वेद सूत्रे . यावद्विरसदनादनजन्यरोगग्रस्तेन्द्रियगोचरभ्रमशानं मनोविषयकं मानसिकभ्रमानुभवज्ञानगोचरसामग्रीविशिष्टत्वात् । तज्ज्ञानविषयकं पिण्डं तद्भमनिवर्तकरसवदव्यादनपरिपालनम् । भ्रमविषयक ज्ञानं तन्निवर्तकरसद्रव्येभ्यो 'रक्षणीयमित्यर्थः ॥ ननु भ्रमोत्पादकविरसद्रव्यादनाभावकार्यहेतुभूतार्थादने सति अदोषास्सन्तः तत्तदिन्द्रियार्थसन्निकर्षे जाते सति तद्वति तत्प्रकारकत्वानुभवात् तत्र भ्रमो न जायो, संशयज्ञानजनकसामग्रयभावात् । भ्रमप्रत्ययविषयगोचराषियकज्ञानगोचरज्ञानानुभवेन तस्य भ्रमाद्यभा विषयकत्वान् । तज्ज्ञानविषयकपिण्डस्य भ्रमसंशयज्ञानविषयकत्वेन यत्किचिद्दव्यादनकार्यासंभव इत्याह--- अदोषेति । अदोषजातपिण्डं कचिनिवर्तयेत ॥२७॥ आशया दुष्टास्सन्तः इन्द्रियार्थसन्निकर्षे सति भ्रमाविषयकमेव गोचरीकुर्वन्ति । तत्साधारणज्ञानविषयकस्य अदोषग्रस्तेन्द्रियविषयकज्ञानगोचरत्वादित्यर्थः ॥ निमित्ते हि पथ्यं भेषजम् ।। २८ ॥ ननु निमित्ते सति रोगो जायते। तत्रैव पथ्य कार्यम् । तत्र लध्वन्नादनं पथ्यम् । तथाच यदा आशया दोषदुष्टा भवन्ति तत्र हीनादने आशयानां रिक्तत्वमस्तीति वक्तव्यम् । 'रिक्त वायुः प्रकुप्यते' इति सूत्रार्थानुसारेण तत्र वायोः प्रबलत्वात् सम्यग्गत्याशयाभावत्वाश्च इन्द्रियणि सविकाराणि भवान्त । तत्र पथ्य भेषजमिति सूत्रं न सङ्गतमित्यस्वरसादाह यावदिति । निवर्तनीयमित्यर्थः-इति सुपठः. क चित्रिवर्तकैनै निवर्तयति ।--B For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy