SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 212 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे तेरपि निश्चितत्वात् । तत्सारजा रसाः सकलामयनिवर्तका इति सूत्रार्थस्सम्यक्प्रतिपादित इत्यर्थः । ^ ननु यावन्निवर्तकाने योग्यद्रव्याणि बहूनि सन्ति । तान्येव सन्तु भेषजानि । तत्तत्स्थितानेकरसवद्द्रव्यसमूहात्मकयावद्द्रव्यं महारसं, तादृशरसवद्द्रव्यं महारसवद्दव्यं भवति, अनेकरसबद्द व्यसमूहत्वात् बहूदीरितशब्दसमूहवत् इत्यनुमानेन बहूनां श ब्दानामेकीकरणविधौ यथा महाघोषो जायते तद्वदेव बहुद्रव्यसजातीयमेलनविधौ बहुगुणं विधत्ते । क्वाथचूर्णतैलघृतरसाय नादौ योग्यद्रव्याणां एकीकरणपाकजविधौ सकलामयनिवृत्तिरेतदज्ञानपूर्विका तचद्रोगनिवर्तकरसवद्रव्यज्ञानपूर्विका अनेकरसर्वाद्विशिष्टद्रव्य समूहत्वात् । अन्यथा तत्तद्भूरुहार्णा प्रत्येकगुणप्रतिपादकशास्त्रस्य व्यर्थतापत्तेः । तथात्वे बहुद्रव्याणां एकरसवस्वासंभवात् रसानामेव गुणप्रधानत्वस्य सुप्रसिद्धत्वात् । तदेकप्रकारत्वेन तदवच्छेदकमेकमेवेति निश्चेतुमशक्यत्वादित्यस्वरसादाह - अदोषेति । अदोष' धातुपोषकमनेक सारकम् ॥ १४ ॥ तत्तद्रव्यनिष्ठदोषनिवृत्त्यर्थे तत्तद्विधिचोदितसंस्कारवशात् अदोषद्रव्यं बहुसारवद्वद्दुरसगुणवत्संभवति यत्तदेव अदोषद्रव्यमिति तद्रवत्वं तत्तद्धातुपोषक्रयावद्द्रव्यस्यावच्छेदकं भवति । तद्दृव्यमेकमपि अनेकरसवत्लत् तत्तद्बहुगुणं प्रयच्छतीत्यर्थः । ननु पड़सवद्रव्याणां धातुपोषकत्वं यदा सम्भवति, तदा तेषां रसानां पवनादिप्रकोपकारकत्वस्य तथा तेषां धातूनामपि पोषकत्वस्य वक्तुमशक्यत्वात् ते रसास्तदा अप्रकोपकारका भ1 अदषिक - A. 2 पोषकमेकमनेक --- A & B. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy