SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमप्रश्नः 211 तच्छान्तिरौषधैर्दानैः जाहोमा नादिभिः । इति । अस्मिन्युगे बहुसामग्रीभिरवश्यं भाव्यमित्यर्थः ॥ ____ ननु इदं द्रव्यं एतद्रव्यादनजातरोगनिवर्तकमिति , अयं रोगः तान्नवतककैद्रव्यसाध्यः तान्नेवर्तकैकद्रव्यवत्त्वात् इत्यनुमानविधया प्रामाण्ये स्थिते सति तत्र प्रजायते । सा प्रमा समर्थप्रवृत्तिसाधिकोत तयोः कार्यकारणभावं निश्चित्य तत्र प्रव. तते । तत्र व्याधिनिवर्तकद्रव्यसन्देहे सति तन्निवृत्तिकार्यविषये प्रवृत्तेरभावात् , तयोर्व्याप्तिग्रहस्य सुतरामशक्यत्वात् , अयं रोगनिवर्तक इति निश्चयज्ञाने सति तत्र प्रवृत्तिः, निश्चितार्थे संशयाभावात् , तनिश्चयस्य तद्धेतुत्वात् । एकपदार्थस्य तन्निवर्तकत्वसन्देहे सति पदार्थान्तरसंग्रहप्रवृत्ती अतिप्रसंगस्स्यादित्यस्वरसादाह -रसादीति । सादिद्रव्यसारजा'स्सकलामयनिवर्तकाः॥१३ रसामृयांसमेदोमजाशुक्लादिधातूनां विकारे जाते सति तद्रव्यं तन्निवर्तकमिति निश्चित्य तत्र विरेचनविधिः कार्य इति माने जाते सति हरीतकप्रियोगविधिः क्रियते । ताहशहरीतक्यदनेन तदागतमलनिस्सरणं जायते । तत्र तनिश्चये स्पष्टे त्वरितव्या. प्तिग्रहस्य सुकरत्वात् । तत्र हरीतकीत्युपलक्षणम् । तद्रसगुणविशिष्टद्रव्यजातिमात्रमेव विवक्षितम् । विकारग्रस्तदोषाणां यावद्धातुसंचारित्वं यत्र प्रतीयते तावद्धातुगतरोगनिवृत्यर्थे अनेकद्रव्याणां योग्ययोगकरणं विधिरित तत्र विधीयते । तन्निवर्तकयावद्रव्येण. रसवद्रव्यादनं विवक्षितम् । तनिवर्तकद्रव्यमात्रस्य तनिवर्तकत्वावच्छेदकत्वमिति तयोप्तिग्रहणानन्तरं समर्थप्रवृ 1 रसातिरसविरसातिद्रव्यसारजा:-A. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy