SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 आयुर्वेदसूत्रे दोषे त्रिदोषहेत्वन्यहेतुकविकारविरुद्धयाबद्रसैकभावात्मकैकरसादिः निवर्तकः ॥ १२॥ त्रिदोषहेत्वन्यहतुकत्यत्र त्रिदोषाणां विकाराभावप्राम्भावपरिपालनार्थ अविरुद्धरसवाव्यादनस्य फलं अनिष्टपरिहार एव भवति । दोषाणां स्वभावगतिकारकरसवद्रव्यं दोषाहेतुकम् । दोषप्रवणकार्यवद्रसविरसद्रव्यादनं विकारकारकम् । तद्विरुद्धकार्यहेतुभूतवावद्सवव्यादनम् तद्यावद्रसवद्रव्यैकभावात्मकबहुरसवाव्यादनयोग्ययोगकरणं एकव्याधिनिवर्तकम् । क्वाथ्यद्रव्ययोग्ययोगजन्यरसवद्रव्यादनं तत्तद्रोगनिवर्तकम् । बहुद्रव्ययोग्ययोगजन्यचूर्णीकृतद्रव्यरसवद्रव्यादनं तत्तद्रोगनिवर्तकम् ॥ तैलघृतलेहरसायनाद्यैः अनेकैकद्रव्यजन्ययोग्ययोगकृतिजन्यसंस्कारयुक्तानेकरसद्रव्यादनं यावदसैकभावात्मकं यत्तदेकरसवाव्यं भवति । तदनेकद्रव्याणां एकगुणफलं प्रयच्छति । कलियुगे सङ्के शक्तिर्भवतीति, न तु एकस्य द्रव्यस्य रोगनिवतकशक्तिः, कलियुगे आभभूतत्वात् सङ्घ शक्तिर्भवतोति प्रतिपादितम् । ब्राह्मणाशीर्वादवत् । एकब्राह्मणवदनोश्चारितवाक्ये शतेरभिभूतत्वात् तेषां सो शक्तिर्भवतीतिवत् । तत्तद्रसवगहाणां एकस्यैव दृढतरशक्तेरभावात् सङ्घ शक्तिर्भविष्यतीति बहुद्रव्यमेलनं तत्तनिवर्तककार्यफलम् । बहुयोगजन्यसंस्कार एव तत्कतुफलं प्रयच्छति । अस्मिन्कलियुगे अधर्मवाहुळ्यात् व्याधयो बहवस्संभवन्ति । ततश्शरीराणामल्पत्वात् तन्निवर्तकानि क्वचित्कलं प्रयच्छन्ति । क्वचित्सकलसामग्रयामसत्यामपि तत् तत्फलं प्रयच्छति । अत एवातं For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy