SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोरश: प्रश्नः 309 amraparAAAAAARAM २६ भूताधिकसन्धुक्षणकर्मकारकतिक्तरसपदव्यं अमिमान्द्यामनिवर्तकम्। पाठाकरजानलशरपुर पुनर्नवानिम्बलशुनयवानीचरब न्धन दीप्यकर्ज रकबिल्वातिविशवचासैन्धवाविश्वचव्यनैतलरास्नामृतातसी भृकुबेराक्षलोध्रकवचामासि-पलावतालपत्रिका केसदारुलक ग्रन्ध्यामेयाः चूर्णकाथधृततलेलहरूपाः मन्दानलामयनिवर्तकाः। २४ गगनपवनभूतस्वसमानाधिकरणोषणरसोपलम्भकद्र- . व्यादनजाताजीर्णामपित्तविषरूपोपाधिकग्रहणीरोगहारकगगनभूताधिकगुणोपलम्भककटुरसवाव्यम् ग्रहणीरोगनिवर्तकम् । आईकवत्सकतलपोटकचूतार्जुनवटाश्वत्थबिल्वबदरल शुनविश्वगानेरुकीनागवलचिश्चाजमोदरसदाडिमकरजवाशाशुकलोधवृद्धदारुशरपुखमरीचदीप्यकजीरकलवङ्गकरुणाभीरुनिम्बकुटजाद्याः चूर्णकाथलेहभृता ग्रहणीरुजापहाः । . २६ अनलानिलगुणभूयिष्ठस्वसमानाधिकरणकषायरसोपलम्भकयावदन्यादनजाताजीर्णपित्तविषक्रिमिगतसिराविकारजातसप्तधातुरसकारक गगनभूयिष्ठद्रव्यं बिपूच्यामयनिवर्तकम् । २७ कट्वादि दशदव्यं चूर्णकाथभेषजं श्वासाम्यनि वारकम् । चन्दनादिसप्तपदार्थाः चूर्णकायोपयुक्ताः छर्धामयनि वारका । 1 चर्मबन्धन-A. 2 चव्यानलराना or चवनतलराबा-Dr. B.S. 3 युतांसि-C. - एलातालपत्रिका-- Dr. B.S. 5 केशदारयुक , For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy