SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्चमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir क्षित्यादिमनोऽन्ताः षडृतव इति । षड्रसास्समरसास्ताः कलारूपाः कलाख्याः प्रत्यहं प्रदृश्यन्ते । क्षितिमग्भक्तकलाः पुष्णन्ति । आपोऽनलपोषिताः । 255 For Private And Personal Use Only ७३ ७४ ७५ ७६ ७७ ૭. ७९ अनिलाइनलः । अनलादाकाशः । 1 अनन्तरं मनः । मनोयुगात्मेत्यभिधीयते । एभिरावृतं शरीरम् । ८१ षट्पदार्थजाताष्षड्रसात्मकास्तत्तद्रव्यादेशा इत्युपदेशः । ८२ तत्तद्रसानास्वाद्य विरक्तमनोज: अन्योन्यमन्योन्यमनु भूयते । स्वत्रस्स्वयमेवंवित् । तत्तल्लोकात्प्रेत्य एतमानन्दमयमात्मानमुपसङ्कामति । एतं विज्ञानमयमात्मानमुपसङ्कामति । एतं मनोमयमात्मानमुपसङ्कामति । इमान्लोकान्कामरूप्यनुसंचरश्नेतत्साम गायन्नास्ते । ऊर्ध्वाधस्तिर्यवखानलो भवति । तच्छाख । प्रविराट्पुरुषस्सर्वमश्नुते । अनामपालनमनामयहेतुकम् । धातुपोषक मानन्द हेतुकम् । रसद्रव्यविज्ञानमानन्दहेतुकम् । 1 अनन्तं --- A ८० ८३ ८५ ८६ ૮૭ ८८ ८९ ९१ ९२ ९३
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy