________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
256
आयुर्वेदसूत्रे
तदन्योन्यसंयोगज्ञानपूर्वकमात्मस्वरूपविज्ञानमानन्दहेतु
कम् । विज्ञानसामग्री आत्ममनोविषयपूर्वकं तत्तद्विषयविज्ञान
स्याश्रयवान् भवति। रोगपापविसर्जनं साश्रयस्थितस्थापकम् । ताभ्यामधिभूतं अभयदं सर्वशरीरधारकं धातुलक्षणम् ।९७ निवर्त्यनिवर्तकविषयविधि ज्ञात्वा विषये नप्रमत्तं साध्या
साध्यविधिनिषेधज्ञानपूर्विका कार्या चिकित्सा। ९८ एकैकशरीरद्रव्यभेदमकैकमेषजम् । पृथिव्युद्भवगुणोऽम्लरसवग्निरसद्रव्ययोश्शेषिकपोषकः। १०० अब्भूतगुणो गतरसवदव्ययोशोषकपोषकः । १०१ तेजोभूतोद्भवावूषणरसान्तर्हितलवणोषणरसौ अम्बुपक्षनयोश्शोषकपोषको।
१०३ पवनभूतोद्भवः सकलरसावगतस्पर्शयोग्यद्रव्यरसापहृत
रसादिकीर्णरकरसस्सकलदोषनिवर्तकः । गगनभूतोद्भवतच्छायात्मभूनिष्ठतिक्तरसाधीनानिलानलो.
मरुज आकाशाधीनकषायरसा यावत्सर्वदोषस्था. मयापहाः ।
१०४ यावद्धातुपोषकद्रव्यादनात्तत्तद्रोगनिवर्तकाः। १०५ विषयविषयाणामात्माभिघातान्मारुतोद्रेकहेतुकम्। १०६ अदनाभिघातजरुजोऽदनाभिघातहेतोरदनजामनिवर्तकनि । वृत्तिः ।
१०७ दुस्साध्या अभिघातजाः ।
१०८ सिरानिवर्तकारशरीरनाशकाः।
1 भूतलक्षणम्-B
१०९
नय
For Private And Personal Use Only