________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठः प्रश्नः
अन्त्यकालव्यसनादभिघातज इति । क्षयार्शो गुल्मनेत्ररुष प्रवचन हेतुकम् । देहशोषाद्देहपाकाद्देहसारोऽतिसरति ।
स्वादुरसरशुक्ल पोषकः । स्वादुरसविरसश्शुक्लशोषकः । अम्लरसो मज्जाप्रवर्धकः ।
अम्लरसविरसो मज्जाहीनताप्रदः ।
इत्यायुर्वेदस्य पञ्चमप्रश्नः समाप्तः.
अथ षष्ठः प्रश्नः.
लवणरसोऽस्थिदृढकरः । लवणविरसोऽस्थिमृदुकरः ।
तिक्तरसो मेदः प्रवर्धकः ।
तिक्तरसविरसा मेदोऽभिघातकः ।
ऊषणरसो मांसाधिक्यप्रदः ।
ऊपणविरसो मांसहीनताप्रदः ।
कषायरसोऽग्धात्वाधिक्यप्रदः ।
विरसकषायो निर्गतरसासृक्प्रवर्धकः ।
असृगेव रसः ।
असृगेव रसासृक् । विरुद्धद्रव्ययोगाद्विरसो भवति ।
विषमोत्पादको भवति । AYURVEDA
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
33
257
११०
१११
११२
११३
११४
११५
११६
१
२
३
५
६
१०
११
१२