SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्ठः प्रश्नः अन्त्यकालव्यसनादभिघातज इति । क्षयार्शो गुल्मनेत्ररुष प्रवचन हेतुकम् । देहशोषाद्देहपाकाद्देहसारोऽतिसरति । स्वादुरसरशुक्ल पोषकः । स्वादुरसविरसश्शुक्लशोषकः । अम्लरसो मज्जाप्रवर्धकः । अम्लरसविरसो मज्जाहीनताप्रदः । इत्यायुर्वेदस्य पञ्चमप्रश्नः समाप्तः. अथ षष्ठः प्रश्नः. लवणरसोऽस्थिदृढकरः । लवणविरसोऽस्थिमृदुकरः । तिक्तरसो मेदः प्रवर्धकः । तिक्तरसविरसा मेदोऽभिघातकः । ऊषणरसो मांसाधिक्यप्रदः । ऊपणविरसो मांसहीनताप्रदः । कषायरसोऽग्धात्वाधिक्यप्रदः । विरसकषायो निर्गतरसासृक्प्रवर्धकः । असृगेव रसः । असृगेव रसासृक् । विरुद्धद्रव्ययोगाद्विरसो भवति । विषमोत्पादको भवति । AYURVEDA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 33 257 ११० १११ ११२ ११३ ११४ ११५ ११६ १ २ ३ ५ ६ १० ११ १२
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy