________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
254
आयुर्वेदसूत्रे
तजन्यामृतं तत्पोषकम् । अचलोऽजो मनोविषयकः। तहान तत्पुरुषार्थकम् । सात्विकद्रव्यादनं तद्वोधकम् । इतरार्थादनात्तन्न भाति । रजस्तमोगुणौ आत्मज्ञान प्रतिबन्धको । सर्वार्थानां हेतुभूतं शरीरम् । सोऽजस्समं पश्यति। स सर्वान्नमत्ति । तत्पोषकोचितरसास्तच्छाखाफलकाण्डतत्पोषकाः । प्रातःपूर्वाह्नादन रसविकारं निरीक्षयेत् । विसृष्टविण्मूत्राद्विमलाशयः। अरोगस्याशयास्सर्वशरीरसाधकाः । रसाशयस्लाशयस्सर्वाशयो वा शरीरी। षट्पञ्चाशद्वसुमतीकला हृदेशा भान्ति । नाभ्यामुद्भतजाताः पञ्चाशत्प्रभाः प्रविभान्ति । तदूर्वानले द्वाषष्टिमयूखाः प्रतिभान्ति । चतुःपश्चाशत्कुक्षौ पवननिष्ठाः प्रभाः प्रपद्यन्ते । तवं वियद्गता द्वाषष्टिप्रभाः प्रकाशन्ते । श्रोत्रनेत्रनासिकामध्यगतमनस्सु मयूखा विकसन्ति । ७१ तवंकायान्तस्स्थितसहस्रारे पझे शुक्लरूपद्वयं यत्र प्रतिभात।
__ ७२ * पश्चमप्रश्ने एकपश्चाशसूत्रपर्यन्तमेवोपलब्धं भाष्य यथामातकं मुद्रितम् । भतः परं षोडशप्रश्नपर्यन्तं भाष्यानुपलम्भारसूत्राण्येव केवलं मुद्रितानि.
तिद्ज्ञान-B . सर्व-B
For Private And Personal Use Only