SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 आयुर्वेद सूत्र __ नम्वस्थानुमानस्यानुमितिप्रहे सति व्याप्तिग्रहपूर्वकत्वं वक्तव्यम् । अत्रानुमितिस्वरूपंपृ-थिवीत्ववत्संसर्गद्रव्योल्षणजन्यस्वादुरलवहव्यविषयकस्वसमानाधिकरणानधिकरणकरस ने न्द्रियप्राह्यत्ववद्दव्यविषयकज्ञानगोचरझानत्वं अनुमितिरिति । तत्सं. सर्गजन्यस्वादुरसस्य रसनेन्द्रियविषयकशानगोचरशानकार्यत्वं, तयोव्याप्तिबहे सति अनुमित्युदयात् । ननु धूमाग्नयोरिव कार्यकारणभावे गृहीते स्वादुरसस्य पाकदोषनिवर्तकत्वं वक्तुं शक्यते । तत्र धूमत्वावच्छेदेन कार्यकारणभावग्रहे स्वादुरसमात्रस्य व्याधिनिवर्तकत्वे उच्चमाने अतिप्रसङ्गात् इत्यस्वरसादाह -यावदिति । यावदारोग्यदा रसा निवर्तकाः ॥ ५४॥ स्वाद्वम्ललवणतिक्तोषणकषायरसाः यावच्छब्दार्थबोधकाः ते रसा एवं निवर्तकाः आरोग्यदा इत्यर्थः । ननु सर्वशरीरिणां यदा व्याधयस्सम्भवन्ति तदानीमेव तेषां निवर्तकत्वं वक्तव्यम् । करणस्थ तु क्रियाविशेषमात्रवैलक्षण्यतया तस्य फलायाव्यवच्छिन्नत्वनियमात् । - वृथाऽपथ्यं न कुर्वीत वृथा भेषजसेवनम् । इति वचनानुसारेण व्याप्तिग्रहं वक्तुमशक्यत्वादित्यस्वरसादाह-यावदिति । यावदभ्यवहृतरसेभ्यो मातृजं पालयेत् ॥५५॥ यावदभ्यवहतरसेभ्यः यावद्भुक्तरसेभ्यः मातृजं मातृपिण्डं पावत्सप्तधातून पालयेत् रक्षयेत् । रसेभ्यो जातधातूनां संरक्षणं कारयेदित्यर्थः। For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy