________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
56
आयुर्वेदसूत्र
सरन्ध्रकाभ्यन्तरधरास्त्रयस्त्रयस्सिराः । पाद
शत्सरन्ध्रकाभ्यन्तरधराः ॥८॥ अस्यार्थः
काश्चिदभ्यन्तरधराः काश्चित्सरन्ध्रकाः एकैफशस्त्रिसिरावृताः । सावकाशद्रव्यस्य व्याप्याकाशत्वेन शरीरस्य पञ्चभूतात्मकत्वेन आकाशद्रव्यस्यापि तत्प्रविष्टत्वात् तस्य त्रित्रिसिरावृत. द्रव्यत्वात् गर्भाशये सावयितुं युक्तमित्यर्थः । अत्र त्रिधिसिर - वृताः सरन्ध्रकाभ्यन्तरधराः सप्तशतसङ्ख्याकाः पादमस्तकाधिष्ठिता इत्यर्थः । मातृगर्भाशये तदङ्गानि तव अवन्तीत्युक्तम् । तदेव विवृणोति-पादेति । पादयुग्मस्थितपनं गर्भाशये नावितत्वात् तत्पादयुगमजायत । अवर्णद्वयमपि तत्रैवाजायत । तदनन्तरं मातृजानुस्थितत्रिसिरावृतं च मातृगर्भाशये कुणपपिण्डरूपस्याविर्भावे कथं नु मातुरङ्गसार एव तत्राविर्भवतीत्यत आहपादेति । __ पादस्थितपद्ममवर्णजनकं चतुस्त्रिंशत्सिरावतम् ॥ ९ ॥
मातुरङ्गभूतपादं स्वं स्वं स्वीष्मणा स्रवद्रसात्मकसरन्ध्र. काभ्यन्तरं चतुर्विंशत्सिरावृतं तत्पादस्थितावर्ण वामपादे स्व. रितप्लुतसहितावर्णात्मकं पादयुगमजायतेत्यर्थः । तदूझिं जानुयुगं स्वं स्वं स्वोष्मणा नवद्रसात्मकमजायतेत्याह-जान्विति ।
जानुपद्मगतमिवर्णजनकं चतुस्त्रिंशत्सिरावृतम्।।
सरन्ध्रकाभ्यन्तरधरचतुस्त्रिंशत्सिरावृतं वामेतरजानुयुगं स्व. रितपसुतसाहितवर्णद्वयं गर्भाशये नावितं तजानुयुगमजायतेत्यर्थः ।
For Private And Personal Use Only