________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
57
गतागतकर्मोपकारकवर्णप्रयुक्तवातपित्तकफदोषाश्रयद्रव्यादनेन अविकृतास् तन्तः गतागतकर्मोपकारकजनादेशगतपनं सरन्ध्रकाभ्यन्तरविंशतिासरावृतं जानुपद्ममजायतेत्याह-उवर्णेति ।
उवर्णात्मकमरुप्रदेशपद्मं विंशतिसिरावृतम् ॥
स्वरि प्लुतसहितोवर्णजङ्घापनं स्वं स्वं स्वोष्मणा स्रवद्रसात्मक गर्भाशये आविर्भवतीत्यर्थः ।
श्रोणिप्रदेशस्थितसरन्ध्रकाभ्यन्तरधराश्रितर्वर्णज्ञापकमूरुप्रदेशप- स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं दृश्यत इत्याह - ऋवर्णेति ।
ऋवर्णजनकं श्रोणिप्रदेशपद्मं विंशतिसिरावृतम् ।। १२॥
ऋवर्णहेतुकमूरुप्रदेशपन्नं विंशतिसिरावृतं स्वरितप्लुतसहितर्वर्णाधारभूतं पाचकपित्तोमभिर्विशतिसिरावृतं वामेतरोरुपनं गतागतकर्मोपकारकबहुभारजं. मातुरङ्गादेव गर्भाशये आविर्भवतीत्यर्थः ।
लवर्णज्ञापकं श्रोणप्रदेशपद्मं तथैवाजायतेत्याह-लवणेति ।
लवर्णजनकं श्रोणिप्रदेशपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १३॥
सरन्ध्रकाभ्यन्तरसिरावृतमूङ्गिभारवहं श्रोणिप्रदेशपनं आविर्भवतीत्यर्थः। .
एवर्णाधारभूतभेवर्णस्वरितप्लुतबांधारभूतकटिबीजवझतत्पार्श्वलग्नं आधारभूतमातुरङ्गान्येव तत्राविर्भवन्तीत्याहएवमिति ।
AYURVEDA.
For Private And Personal Use Only