SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः 57 गतागतकर्मोपकारकवर्णप्रयुक्तवातपित्तकफदोषाश्रयद्रव्यादनेन अविकृतास् तन्तः गतागतकर्मोपकारकजनादेशगतपनं सरन्ध्रकाभ्यन्तरविंशतिासरावृतं जानुपद्ममजायतेत्याह-उवर्णेति । उवर्णात्मकमरुप्रदेशपद्मं विंशतिसिरावृतम् ॥ स्वरि प्लुतसहितोवर्णजङ्घापनं स्वं स्वं स्वोष्मणा स्रवद्रसात्मक गर्भाशये आविर्भवतीत्यर्थः । श्रोणिप्रदेशस्थितसरन्ध्रकाभ्यन्तरधराश्रितर्वर्णज्ञापकमूरुप्रदेशप- स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं दृश्यत इत्याह - ऋवर्णेति । ऋवर्णजनकं श्रोणिप्रदेशपद्मं विंशतिसिरावृतम् ।। १२॥ ऋवर्णहेतुकमूरुप्रदेशपन्नं विंशतिसिरावृतं स्वरितप्लुतसहितर्वर्णाधारभूतं पाचकपित्तोमभिर्विशतिसिरावृतं वामेतरोरुपनं गतागतकर्मोपकारकबहुभारजं. मातुरङ्गादेव गर्भाशये आविर्भवतीत्यर्थः । लवर्णज्ञापकं श्रोणप्रदेशपद्मं तथैवाजायतेत्याह-लवणेति । लवर्णजनकं श्रोणिप्रदेशपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १३॥ सरन्ध्रकाभ्यन्तरसिरावृतमूङ्गिभारवहं श्रोणिप्रदेशपनं आविर्भवतीत्यर्थः। . एवर्णाधारभूतभेवर्णस्वरितप्लुतबांधारभूतकटिबीजवझतत्पार्श्वलग्नं आधारभूतमातुरङ्गान्येव तत्राविर्भवन्तीत्याहएवमिति । AYURVEDA. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy