________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
58
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेद
एवर्णजनकं कटिप्रदेशगतपद्मं चतुस्त्रिंशत्सि
रावृतम् ॥ १४ ॥
ऐवर्णजनकं बीजगतपार्श्वगतपद्मं चतुस्त्रिंशसिरावृतम् ।। १५ ।।
ओवर्णजनकं वङ्क्षणप्रदेशगतं पद्मं द्वादशसिरावृतम् ॥ १६ ॥ औवर्णजनकं बीजप्रदेशगतं पद्मं द्विसिरावृ
तम् ।। १७ ।।
मिथुन कर्मोपयोगका ए ऐ ओ औ. इत्याद्यचः कटिप्रदेशपद्मं वक्षणप्रदेशपद्मं चतुस्त्रिशत्सिरावृतं मातुरङ्गानि स्वं स्वं स्वोष्मणा स्वद्रसात्मकं गर्भाशये आविर्भवन्तीत्यर्थः ॥
दीर्घ स्वरितप्लुत स्वररूपभूतानां ए ऐ ओ औ वर्णानामाधारभूतानि । अनुबन्धक हेतुवर्गस्य मध्ये कस्त्रवर्णद्वयस्य पवर्णाधारपद्मपार्श्वस्थित पद्मस्य प्रजाजनन हेतुभूतस्य मिथुनकर्महेतुपद्मं विवृणोति कखेति । कखवर्णजनकं तत्पार्श्वपद्मं षोडश सिरावृतम् ॥
अवर्णकवर्णहवर्णशापकांसरात पवनताल्वाष्ठपुटव्यापार श्री. वर्णज्ञापक सामग्री सरन्ध्रकाभ्यन्तरचतुस्त्रिंशत्सरागत पवनं दीर्घस्वरितप्लुतसहितमजं तत्पार्श्वस्थितं सत् श्रोत्राकाशमुद्भावयतीत्यर्थः ।
मिथुन कर्मोपकारकपद्मं सरन्ध्रकाभ्यन्तरधर त्रिषष्टिसिरावृतं गघवर्णदेवताधारभूतं संप्तधातुरसजन्यरेत आधारभूतं सकलधातुसिरामयं मन्मथगेहपद्मं विवृणोति-गघेति ।
For Private And Personal Use Only