________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः .
.
59
गघवर्णजनकमेढूंप्रदेशविषष्टिासरावृतः॥१९॥
गर्भाशये पिण्डं यथा भवति तथा मातुशहाररसजातं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पुंवत्पिण्डं यथा दृश्यते तन्मेपनाजायत इति वक्तव्यम, तस्य मातुरङ्गाभावत्वेन मेढ़पअस्यायोग्यत्वात् । एतदाविर्भावकथनमयोग्यमिति न वाच्यम् । रेतोऽधिकत्वात् पुत्रो भवतीति न्यायात् । शुक्लशोणितसन्निपातो योनिरिति लक्षणवचनाच । एतयोरैक्यं योनिः। तस्चनं तत्तदङ्गाविर्भावकथनं मातुराहारपरिणामवशात् पुंनिष्ठरेतस आधिक्यं यत्र भवाते तत्र मेढ़पद्मस्य हेतुत्वात् शुक्रशोणितसान्निपात्याविर्भावकथनं तत्तदभिवर्धनं च । स्वं स्वं स्वाष्मणास्रवद्रसात्मकं पुन्निष्ठाङ्गाविर्भावं तत्सान्निपात्याभिवर्धनं तस्यापि योनिलिङ्गस्यापि मेदपद्मत्वात् तज्जातत्वकथनं तदङ्गाभिवर्धनं च युक्तमित्यर्थः । पुनिष्ठमेद्रपद्मं स्त्रीनिष्ठयोनिप- चेत्युभयस्यापि मन्मथगेहत्वात् । रेतआधिक्यजातोपाधिकवशाश्च । दीर्घमेद्हेतुकपद्मस्य पुन्निष्ठत्वेन तदङ्गाभिवर्धनं युक्तमिति तात्पर्यम्।
स्त्रीनिष्ठसिरावृतमेदपद्माधारभूतपृष्ठदेशप- विविच्य दर्शयति-डेति ।
डोच्चारणहेतुकं पृष्ठदेशगतं पद्मं चतुस्विंशत्सिरावृतम् ॥ २० ॥
सरन्धूकाभ्यान्तराधारचतुस्त्रिंशत्सिरावृतं वर्णदेवताधारभूतपृष्ठदेशपनं ऊर्ध्वाङ्गसर्वदेहभारं भजत पादजानुजङ्घोरुकटि. श्रोणिभ्यां गतागतरूपचलनात्मकर्म कुर्वत् मिथुनकर्मोपकारकफलमात्रमेव भजत् अपानपवनाधारकं जठरानलप्रदेशाधा
For Private And Personal Use Only