________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
60
आयुर्वेदसूत्रे
रभूतं तजातमलनिस्सारणहेतुकं भवतीत्यर्थः । ननु स्त्रीपुरुषसाधारणलिङ्गमेदपद्म तत्तजातिजन्यस्वरा एव तत्तद्वर्णशरीरक्षापकाश्शरीरभेदमपि तत्र जाता वर्णा एव ज्ञापयन्तीत्युक्तम् । तत्तहेशस्थितगुद विवरस्यापि सरन्धूकत्वात् तद्गदप्रदेशविवरं विहाय योनिलिङ्गमेदपद्मस्थितरन्ध्राणां हीनाधिकत्वात् तत्तजातजन्यस्वरज्ञापकगुदस्थितरन्ध्रमार्ग विहाय लिङ्गमेटरन्ध्राधारसिरारन्ध्रमार्गगतपवननिस्सरणगघवर्णभेदशानशापकं भवतीत्याशयं मनसि निधाय गुदद्वाराधारभूतवर्णदेवतां विवृणोति - डेति ।
ङोच्चारणहेतुकं पृष्ठदेशपद्मं चतुस्विंशत्सिरावतम् ॥ २१ ॥ ____ङकारानुबन्धदेवताधारभूतपृष्ठदेशपद्मं चतुस्त्रिंशत्सिरावतम् । पृष्ठदेशपद्मविवरस्य विट् संसरणमात्र एव चरितार्थत्वात् सवर्णस्वराभेदज्ञापकं भवतीत्यर्थः । __सर्वाशयानाभाधारभूतगुदावृतवलयपद्मयोनिलिङ्गमेढ़पद्मावृतसिरावांधारभूतगुदावृतचक्रपद्म चछवर्णदेवतात्मकं विवृणोतिचछेति ।
चछवर्णोत्पादकं तत्यापद्मं चतुर्दशसिरावसम् ॥ २२॥
गुदपद्मस्य वक्राकारेणावृतपद्मे तत्पार्श्वप- पवननिस्सरणहेतुभूतचछवर्णदेवतात्मकं गर्भाशये आविर्भवतीत्यर्थः ।
जठरानलरूपपाचकपित्तस्य आधारभूतजठरानलपनं आविभवतीत्याह-जझेति।
जझवर्णोच्चारणहेतुकं जठरानिलपद्मं चतुर्दशसिरावृतम् ॥ २३ ॥
For Private And Personal Use Only