SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 278 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न आयुर्वेदसूत्र अरुचिश्वासशीधुहिक्काहृदामयाः प्रपद्यन्ते । जृम्भान्तर्धानात् कण्डूपाण्डुज्वरकुष्ठ विसर्पिदुष्ट कोष्ठा मयाः प्रपद्यन्ते । प्रियालापस्वापनं भेषजम् । क्षतजास्रुडिरोधनात् शोभपाण्डुज्वरदोषप्रदो भवति । छर्दितिरोधनात् मोहभ्रमारुच्यनिलातिमन्दकारकाः । ऊर्ध्वधोविरोचनं भेषजम् । चरमधातुविसर्जनकालशसन्निरोधनात् तेजभयुः क्षमो ' भवति । मेहातिसारशोभहृदामयाः प्रपद्यन्ते । इत्यायुर्वेदस्य नवमः प्रश्नः समाप्तः. अथ दशमः प्रश्नः. देहानिलपथगतसुखकालविरुद्ध कर्मकरणं देहविनाशकं भवति । तत्तत्पोषकद्रव्यजन्यं भेषजम् । तत्कालोचितकार्य करणम् । यावर तुजातरसाः पोषकाः । अहरहर विकारं निरीक्षयेत् । पथ्योचितान् पोषयेत् । तदुपकारकद्रव्यावलोचनमार्जनं धातुपोषकम् । 1 क्षयः इति पाठे भिषजः प्रमाणम्. 3 मज्ञवनं ---- A मज्जवनं - C. 3 2 कारणम् - B. For Private And Personal Use Only ८६ ८७ ૮ ८९ ९० ९१ ९२ ९३ २ ३ ક ५ ६
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy