________________
Shri Mahavir Jain Aradhana Kendra
278
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
न
आयुर्वेदसूत्र
अरुचिश्वासशीधुहिक्काहृदामयाः प्रपद्यन्ते । जृम्भान्तर्धानात् कण्डूपाण्डुज्वरकुष्ठ विसर्पिदुष्ट कोष्ठा
मयाः प्रपद्यन्ते ।
प्रियालापस्वापनं भेषजम् ।
क्षतजास्रुडिरोधनात् शोभपाण्डुज्वरदोषप्रदो भवति । छर्दितिरोधनात् मोहभ्रमारुच्यनिलातिमन्दकारकाः । ऊर्ध्वधोविरोचनं भेषजम् । चरमधातुविसर्जनकालशसन्निरोधनात् तेजभयुः क्षमो '
भवति ।
मेहातिसारशोभहृदामयाः प्रपद्यन्ते ।
इत्यायुर्वेदस्य नवमः प्रश्नः समाप्तः.
अथ दशमः प्रश्नः.
देहानिलपथगतसुखकालविरुद्ध कर्मकरणं देहविनाशकं
भवति ।
तत्तत्पोषकद्रव्यजन्यं भेषजम् । तत्कालोचितकार्य करणम् ।
यावर तुजातरसाः पोषकाः । अहरहर विकारं निरीक्षयेत् । पथ्योचितान् पोषयेत् । तदुपकारकद्रव्यावलोचनमार्जनं धातुपोषकम् ।
1
क्षयः इति पाठे भिषजः प्रमाणम्.
3 मज्ञवनं ---- A मज्जवनं - C.
3
2
कारणम् - B.
For Private And Personal Use Only
८६
८७
૮
८९
९०
९१
९२
९३
२
३
ક
५
६