________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमः प्रश्न:
Navin
(अ) शुचिमलापहारकम् । पार्थिवावयवयोगात्सर्वरसानुगुणदं भवति । स्वादुरसवद्रव्ययोगाच्छुक्लाभिवृद्धिं करोति । अब्भूताभिवर्धकम् । तत्कालतियोगादम्लरसवजलं पचनपित्तप्रकोपहारकम् १२ * तिन्त्रिका तिक्तरसा ज्वरपित्तापहा ।
शृंगीसतितं ज्वरातिसारनुत् । *मूर्वी स्वादुरसा विषमज्वरहृद्रोगनाशिनी विषा तिक्तरसा विषमज्वरक्षयतृष्णापहा । 6 कल्यस्तिकरसो रक्तपित्तकुष्ठकण्डूकफरोगतः । नेता तिक्तरसा रक्रपित्तकण्डूव्रणनी। दीपनीरसा भूनिम्या तिक्तरसा कफज्वरतृष्णाप्रकोप
हारिणी। कैडयः कटुरसो रुच्यो ग्राही दीपनः कासापहः । रोहिणी तिक्तरसा सर्वज्वरकासजित् । मुस्ता तिक्तरसा कफपित्तज्वरारोचकविनाशिका । तारस्तिक्तरसः मदभ्रमज्वरातिदाहनुत् । वालुकं तिक्तरसं दुष्ट कण्डूविसर्पकविदाहज्बरविनाशकम।२४ तुरुष्का कटुरसो देवताप्रियः 10 कुष्ठफण्डूकासतृष्णाप्रदः। २५ मृगमदः कटुरसः कासपवनहरः हृद्यगन्धप्रदः। २६ उशीरः कटुरसः शीतलहनेत्र रुजापहः ।
२७ 1 पवन-B. 2 तन्दिका-A&C. 3 संगीस-B. 4 मूला---A&C. वृषा--A&C. कल्यास्तिरसो-A&C. 7 सता---A. दिवनिरसारः - A&C. कुष्ठ-A. 10 कुष्ठकामलकफष्णा -A&C. 11 शीतलकफहन्नेत्र-~A.
For Private And Personal Use Only