________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमः प्रश्न:.
277
सहसहस्यकालयोगात्कटुरसः प्रादुरभूत् । सहश्च सहस्यश्च हैमन्तिकावृतू । कटुकातिकटुक: कफानिलं हन्ति पित्तं कुरुते । मांसधातुप्रदो भवति । तपस्तपस्यसमययोगात्कषायरसः प्रादुरभूत् । तपश्च तपस्यश्व शशिरातू। आमाशयस्थितापानानिलातिरोधनात्तत्प्रवर्तकसिरापूरित. गुम्भनादनिलरोधनात्तन्मार्गगानिलप्रकोपनाद्गुल्मायो भवन्ति । उदहृदयकण्ठनासिकाशिरोरुजः। तस्मादन्नपानानिलपूरितं मोचयेत् । पक्वाशयगताननिरोधनं नातिपीडनम् । दोषास्तेनैव वर्धन्ते। जलाशयपूरितमूत्रनिरोधस्तनिरोधरोगहेतुकः। तद्रोधास्सिरापथवेदनाविड्रोधान्त्रवृद्धयजीर्णाक्षिकर्णा
मयप्रदाः। क्षुत्प्रतिहताक्षिकुनिशिरोविन्द्रियदौर्बल्यम् । क्षारतीषणरसाअनघ्राणनमनविलोकनहेतुकम् । क्षुच्छमनाभावजन्या दाहभ्रमबाधिर्यहेतुकुक्षिरुजः प्रजा
यन्ते । तृष्णायास्तथा । दाहतश्चेन्द्रियदौर्बल्यम्। आलस्यातिजृम्भणानलो भवति । तैलाभ्यनाङ्गमर्दनम्। कफनिरोधनाच्छासो भवति ।
For Private And Personal Use Only