SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 आयुर्वेदसूत्रे तत्साजात्यरसवदव्यं पोषकम् । शुक्रशुचिसमये आम्लरसः प्रादुरभूत् । शुक्रश्च शुचिश्च ग्रैष्मावृतू । अम्लरस: अनिलप्रकोपकारकः । अधिकाम्लद्रव्यं पित्तप्रकोपनाशनम् । कफप्रकोपहेतुर्भवति । अधृतं पोषकं कार्यम् । अन्नपानव्यञ्जनाहाराभिभाषणैः कालानुकूलनक्चन्द. नादिकं भेषजम् । एतहतुनैव प्रापयेत् । नभोनभस्यकालयोगालवणरसः प्रपद्यते । नभश्च नभस्यश्च वार्षिकावृतू । अस्थिधातुपोषकः तत्तत्कालोचितकार्यकारणः । अविकारं निरीक्ष्यैतत्प्रयोजयेत् । विसृष्टविण्मूत्राद्विमलाशयः । लवणं पवनं हन्ति कफपित्तहेतुकम् । हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते । इषोजमासयोगाक्तिरसः प्रादुरभूत् । इषश्चोर्जश्च शारदावृतूम् । तिक्तं स्वादु पाके। हीनाधिकतिक्तरसः पित्तकर्फ हन्ति मारुतं कुरुते। दोषहेतुप्रकोपो भवति । प्रादुरभूत्-B. 1 अदृत-- C, अदृशं-B. 3 रोचयेत्-A&C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy