SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवमः प्रश्नः पञ्चदशाहः पक्षः । पक्षद्वयं मासः । मासद्वयं ऋतुः। त्रिऋतु एकायनम् । षड्तयों द्वादशमासास्संवत्सरः।। स वर्षस्तावलनियामकः। . दिनपक्षमासऋतुसंवत्सरायनं कालं करोति । रसभेदाद्विविधफलमन्योन्यं करोति । द्रव्यभेदादुरधिगता बहुकाले बहुविधा भूता भवन्ति । मधुमाधवसमये मधुररसः प्रादुरभूत् । मधुश्च माधवश्च वासन्तिकावृतू । मधुररसः पवनं हन्ति कफप्रकोपहेतुकः। ततोऽधिरसः पित्तं हन्ति कफप्रकोपकारकः । स्वादुस्तिक्ततया पाके भाति। शुक्लधातुस्तेनैव वर्धते। तद्विशुद्धगुणकारकः । स्वस्थास्सप्तधातवः प्रवर्धन्ते । तदाधिकारे सति मधुप्रेरित शुक्लम् । तद्वत्तो मधुरानादनं भेषजम् । स्त्रीपुरुषयोरङ्गाङ्गलिङ्गनं तदा । सर्ववर्णपुंसां तत्तत्प्रियतमाः पोषकाः । तत्तत्काले तत्तद्रसवद्विभाति । 1 यावद्वर्षास्तावद्वाल—B&C. नैतत् B कोशे. 3 स्वस्थानल: सप्तधातवः-A&C. - तद्वद्धौ-सुपाठः. 6 तथा-A&C. सर्वपुंसां-C. सो विभाति-C. - For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy