________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
214
आयुर्वेदसूत्र
अथ नवमः प्रश्नः.
विचित्ररूपा विचित्रावयवाः । विचित्रविधिः। स्थावरजङ्गमान् कालः प्रवर्धते । अणोरणुत्वं वहति । महतो महान भवति । षडूसाः कालचोदिताः। गुणावगुणवेदनं कुर्वन्ति विषमकालहेतुकाः । विरुसफलदं विषमपाकपरिपाकजम् । सूच्या यावदलद्वयं भिद्यते स कालो लवः । त्रिशल्लयास्तृटिः । तृटिद्वयं कालः । कालव्यं मात्रा। मात्राष्टादशभिः काष्ठा। काष्ठास्त्रिशत् कला। कलास्त्रिंशत् क्षणः । षड्भिरेका नाडिका। नाडिकाद्वयं मुहूर्तम् । तश्चतुर्भिर्यामः। यांमचतुर्भिर्दिवा। तथा निशा। अहर्निशं दिनम् ।
1 प्रवर्धयतीति सुपाठः
विधान-A&C.
For Private And Personal Use Only