SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 आयुर्वेदसूत्र अथ नवमः प्रश्नः. विचित्ररूपा विचित्रावयवाः । विचित्रविधिः। स्थावरजङ्गमान् कालः प्रवर्धते । अणोरणुत्वं वहति । महतो महान भवति । षडूसाः कालचोदिताः। गुणावगुणवेदनं कुर्वन्ति विषमकालहेतुकाः । विरुसफलदं विषमपाकपरिपाकजम् । सूच्या यावदलद्वयं भिद्यते स कालो लवः । त्रिशल्लयास्तृटिः । तृटिद्वयं कालः । कालव्यं मात्रा। मात्राष्टादशभिः काष्ठा। काष्ठास्त्रिशत् कला। कलास्त्रिंशत् क्षणः । षड्भिरेका नाडिका। नाडिकाद्वयं मुहूर्तम् । तश्चतुर्भिर्यामः। यांमचतुर्भिर्दिवा। तथा निशा। अहर्निशं दिनम् । 1 प्रवर्धयतीति सुपाठः विधान-A&C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy