________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
185
-rrrrrrrrrrrr
न श्रूयत नार्थबोधोऽप्यस्ति, हितार्थमियं प्रवृत्तिरस्यास्तोति । अविरळकण्ठत्वमेवात्र प्रयोजकम् । तस्मात्तणादि कमाहागे भवति ।
ननु अविरळकण्ठत्वमेव वर्णात कशब्दनिष्पत्ती प्रयोजकम्, तर्हि अविरळकण्ठत्वं खेचराणामप्यस्ति तत्र वर्णात्मकशब्दानष्पत्तिः कथं न स्यात्? मनुष्याणामिव अविरळकण्ठत्वस्य खेचरणामपि समानधर्मत्वात् । वर्णात्मकशब्दः कथं नोपलभ्यते तेषां? यत्किचिच्छब्दाः श्रूयन्ते । मनुष्याणां तद्विषयकशानाभावेऽपि तत्तजानीयानां तदुचारितशब्दविषयकज्ञानमस्ति । अन्यथा तेषां प्रवृत्तिरेव न स्यात् । तदन्यथानुपपत्त्या शब्दविषयकज्ञानं कल्प्यते । अविरळकण्ठवजातिमजन्तूच्चारितशब्दा वर्णात्मकाः, तत्तजातिविषयकजन्तूच्चारितशब्दज्ञानप्रनृतेरुपलभ्यमानत्वात् मदुच्चारितशब्दविषयकज्ञानानुसरितप्रवृत्तिविषयवत् । तस्मादविरळकण्ठवजातिविशिष्टजन्तूनां तत्तजातिविधिविहितविषयकशानानुभवानुसरितप्रवृत्तईष्टत्वात् इत्याशयं मनसि निधायाह-इडेति। . - इडापिङ्गलाभ्यां प्रवहति ॥ ४ ॥
इडापिङ्गलापवनवजातिविशिष्टजन्तूच्चारितशब्दाः वर्णात्म. काः, चन्द्रसूर्यकलाग्रस्ततत्तत्पद्माधिष्ठितवर्णानां निमीलनोन्मीलनसंस्कारजातशब्दात्मकत्वात् । पश्वादीनां न तथा, एकदा उभयस्वरात्मकत्वात् । अत एव तृणादिद्रव्यमपाचितमन्नमत्ति पशुः, उभयानिलानलात्मकत्वात् । खेचराणामपि तथैव । जलच. राणामपि अपाचितानादनं इडापिङ्गलागतानिलाभ्यां पाचकपित्तं प्रवहात । मनुष्यान्यजातीनां युगभेदेन चन्द्रसूर्यकलाभ्यां तत्तद्वर्णात्मकाधिष्ठितानि संप्राप्य खेचरपश्वायुच्चारितशब्दा वर्णा
AYURVEDA.
For Private And Personal Use Only