________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
228
आयुर्वेदसूत्रे
भवन्तीत्यर्थः । तस्मात् एककारणजातकार्यस्यापि समर्थोपधबाधाछिन्नत्वेऽपि कारणवैचित्रयसंभावितत्वात् जन्यभप्येकमेव कारणं सर्वस्यं जन्यत्वाविशेषात् । अजीर्णजन्यकार्यावच्छेदक अजीर्णमात्रनिवर्तकमेव निवर्तकम् । अत एवाजीर्णजन्यामयाश्च अजीर्णजन्यविरसविषमरसजातरोगाश्च तत्तत्करणभेदभिन्ना भवन्ति । अजीर्णजन्यामयेभ्योऽजीर्णविरसविषमादनजातरोगाणां भिन्नत्वात् तत्तनिवर्तका अपि भिन्ना भवन्तीत्यर्थः । तथापि अजीर्णमात्रजन्यामयानां लङ्घनकरणमात्रमेव केवलं निवर्तकम् । तत्र निवर्तकान्तरसामग्रीमपि नापेक्षते अल्पकारणसामग्रीजन्यत्वात् । तद्विषमरसामयजन्याजीणव्यतिरिक्ततद्विरसविषमरसादनात् नानारोगा भवन्तीत्याह-विषमरसेति ।
विषमरसपचनरसविरसादियावहातुप्रसादाधी. नो दोषपचनकालः ॥२६॥
विषमरसादनाजातरोगाणां यावन्निवर्तककरणं विषमर. सदोषजन्यसंस्कारकार्यस्यैव पुरुषार्थत्वात् । तद्विषनिवृत्तिकार्यस्य विषमरसवव्यादनजातकायजन्यसंस्कारविशेषन एव निवर्तकः । तस्मादजीर्णजन्यामया अपि भिन्नाः अजिर्णजन्यविरसविषमजन्यदोषजन्यत्वात् । अर्णिस्य उभयत्राप्येकत्वेऽपि तजनकीभूतरसानां भिन्नत्वकारणवैचित्रयात् कार्यमाप भिद्यत इत्यर्थः ।
ननु सामज्वरस्समयभेदात् भिन्नः बहुरूपवदुपायवैचित्रयात्। काचिज्ज्वरोत्पादकसामग्री अजीर्णरूपा । काचित्सामग्री अजी
जन्यविरसविषमरससिरासंस्पर्शजन्यदोषविषमगतिकारकसामप्री । तन्निवर्तकं तु तद्विरसानकरस द्रव्यादनसामग्री । याव
For Private And Personal Use Only