SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमप्रश्नः 227 च त्रिंशत्सिरावृतकण्ठदेशपद्मं च षोडशसिरावृतग्रीवान्तस्स्थितपद्मं च पवनगतिधारकसिरारन्ध्रमार्ग रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिक्यसिरासंस्पर्शवशात् जातदोषः सिराङ्गदोषयुक्तस्सामज्वरः पञ्चदशदिवसपर्यन्तं धातुमार्गेषु संचरन् तत्प्रदेशस्थितपद्मप्रतापकामयत्वात् सदोषसिरागतसर्वाङ्गगतज्वरनिटत्या रसधातुरसाजीर्णविरससंस्पर्शवशात् स रसः धातुविकारो भूत्वा शीताझं करोति । ऋ षवर्णजनकश्रोणिप्रदेशपमं त्रिशत्सिरावृतं पफवर्णबोधकषोडशसिरावृतपमं च बभवर्णावलम्बकपञ्चाशत्सिरावृतपनं च वर्णोद्वचनप्रलापनकरम् । सामज्वरः अयं प्रलापदोष इति व्यवहियते । चतुर्दशदिनपर्यन्तं ज्वरावृत्तिः, दोषप्रकोपकालावधिः । एवर्णजनककटिप्रदेशगतचतुस्सिरावृतं सत् यव. रलशवर्णानामुपधाभूतं भवविसिरावृतयवर्णाधिष्ठितरसबन्धनपनं च षोडशसिरावृतरेफवर्णज्ञापकोष्ठपद्मप्रदेशं च लवर्णबोधकद्विसिरातगन्धवाहपद्मं च रसाजीणीवरसाधिकविरुद्धरसजन्यदोषाधिक्यवशात् द्विसिरावृतयवर्णज्ञापकरसबन्धनपद्मस्य षोडशसिरावृतरेफवर्णज्ञापकोष्ठप्रदेशपद्मस्य विकारं कुर्वन् कर्णकुब्जदोषविकारात्मकः बहिरेव ज्वलयन् ज्वरस्सामजातः।। एककारणजन्यसामग्रीजातज्वरः तत्तद्वर्णाधिष्ठिततत्तत्पमावलम्बकसिरासंस्पर्शवशात् तत्तद्वर्णज्ञानभेदविषयकशानं तत्तदोषयुक्तसामज्वरभेदविषयकपूर्वकं तत्तवर्णाधिष्ठितपद्मावलम्बकसामविषयजन्यसिरासंस्पर्शभेदजन्यज्ञानविषयकत्वात्, यन्नैवं तन्नैवं यथा घट इत्यनुमानप्रमाणेन वर्णभेदज्ञानविज्ञानानुभवस्य दोषजन्यज्वरज्ञानाविषयज्ञानानुभववत्त्वादित्यर्थः । ननु सर्वे रोगाः आमरसविरसजातामयाजीर्णविरसविषमात् जातरोगकार्याः एकसामग्रीजन्यसामज्वरसमयभेदात् नानारूपा For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy