________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्नः
229
होषजन्यधातुविकाराभावपर्यन्तं दोषविकारगतिनिवृत्तिपर्यन्तं तत्तनिवर्तकेन तत्तत्पचनं कुर्यादिति वक्तव्यम् । तथा सति अस्थिमजाशुक्लधातुगता सती यावदोषगतिः प्राणहानि कुरुते। तेषां निवर्तकानामप्रयोजकत्वात् श्रेयान्प्रसादाधीनो दोषपचनकाल इति तावदोषपचनमारोग्यकारकं न भवतीत्यस्वरसादाह-एवमिति।
एवमेकधातुगतास्सुसाध्याः ॥२७॥
एवमुक्तरीत्या सर्वदोष एकधातुगतिजन्यविकारः यत्र प्रहश्यते तत्रायं नियमः । न द्वित्रिदोषेषु नियमः । एवंप्रकारेण एकधातुगतव्याधीनां सुसाध्यत्वमित्यर्थः ।
ननु दोषप्राणागतिः केनोपायेन सातव्या ? पवनदोषगतिः स्वाभाविकावकारवेद्या । पङ्गुकफः पङ्गुरिति तयोर्गमनस्य वक्तुमशक्यत्वात् ।
नाभिप्रदेशपर्यन्तं पादपद्मादारभ्य बीजपद्मपर्यन्तं पवनप्रदेशः । बीजपार्श्वपनमारभ्य हृद्यपद्मपर्यन्तं पित्तदेशः । तदूर्ध्वदेशः शिरप्रदेशपर्यन्तं कफप्रदेशः । एवं देशभेदं विज्ञाय दोषाणां गमनमीटनिश्चित्य अयं साध्यरोगः अयमसाध्योग इति व्यवहर्तुं शक्यते । दोषस्य दोषान्तरेण संसर्गो द्वन्द्व इति । क्वचित्रयाणां दोषाणां समाहारत्वं त्रिदोषत्वम् । सर्व केनाकारेण क्षातव्यमित्यस्वरसादाह-द्विरसेति ।
द्विरसजद्विदोषप्रचारमांसमदोनुगतरसप्रधानक दोषपचनद्विदोषजा दुस्साध्याः ॥२८॥
1 A & B कोशयोरेतत्सूत्रं चतुर्थप्रदनस्यान्तिमं सूत्रम् .
For Private And Personal Use Only