SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चमप्रश्नः 229 होषजन्यधातुविकाराभावपर्यन्तं दोषविकारगतिनिवृत्तिपर्यन्तं तत्तनिवर्तकेन तत्तत्पचनं कुर्यादिति वक्तव्यम् । तथा सति अस्थिमजाशुक्लधातुगता सती यावदोषगतिः प्राणहानि कुरुते। तेषां निवर्तकानामप्रयोजकत्वात् श्रेयान्प्रसादाधीनो दोषपचनकाल इति तावदोषपचनमारोग्यकारकं न भवतीत्यस्वरसादाह-एवमिति। एवमेकधातुगतास्सुसाध्याः ॥२७॥ एवमुक्तरीत्या सर्वदोष एकधातुगतिजन्यविकारः यत्र प्रहश्यते तत्रायं नियमः । न द्वित्रिदोषेषु नियमः । एवंप्रकारेण एकधातुगतव्याधीनां सुसाध्यत्वमित्यर्थः । ननु दोषप्राणागतिः केनोपायेन सातव्या ? पवनदोषगतिः स्वाभाविकावकारवेद्या । पङ्गुकफः पङ्गुरिति तयोर्गमनस्य वक्तुमशक्यत्वात् । नाभिप्रदेशपर्यन्तं पादपद्मादारभ्य बीजपद्मपर्यन्तं पवनप्रदेशः । बीजपार्श्वपनमारभ्य हृद्यपद्मपर्यन्तं पित्तदेशः । तदूर्ध्वदेशः शिरप्रदेशपर्यन्तं कफप्रदेशः । एवं देशभेदं विज्ञाय दोषाणां गमनमीटनिश्चित्य अयं साध्यरोगः अयमसाध्योग इति व्यवहर्तुं शक्यते । दोषस्य दोषान्तरेण संसर्गो द्वन्द्व इति । क्वचित्रयाणां दोषाणां समाहारत्वं त्रिदोषत्वम् । सर्व केनाकारेण क्षातव्यमित्यस्वरसादाह-द्विरसेति । द्विरसजद्विदोषप्रचारमांसमदोनुगतरसप्रधानक दोषपचनद्विदोषजा दुस्साध्याः ॥२८॥ 1 A & B कोशयोरेतत्सूत्रं चतुर्थप्रदनस्यान्तिमं सूत्रम् . For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy