________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
78
आयुर्वेदसूत्रे
इति । तत्पिण्डानां आविर्भावः केन कारणेन भाव्यः ? एवं गगनं नित्यद्रव्यम् । पृथिब्यादिचतुष्टयमनित्यम् । तत्र रूपद्व्यप्राहक तेजः । तत्तेजश्चक्षुर्गोलके स्थित्वा सर्वार्थान् पश्यति । तद्विषयकझाने चक्षुः कारणम् । तजनकीभूतं च लवणरसद्ध्यं कारणम् । तद्विषयज्ञानकार्यस्य हेतुहेतुमद्भावप्रातपादनं विना पञ्चभूतास्मकं शरीरमिति लक्षणं न सङ्गच्छत इत्यत आह-यावदिति ।
यावदाहारानुगुणरूपवान् भवति ॥ ५३॥
यावद्दव्यादनयावत्कार्यानुगुणानलादिद्रव्यं यावद्रसवद्यादनजन्यस्वादुरसोद्भूतद्रव्यगुणकम् । रसनेन्द्रियविषयकं तच जिह्वाग्रवर्ति सर्वरसादिभेद विविच्य गृह्णाति । स्वादुरसवहव्यादनजन्याल्पद्रव्याभिर्वर्धककार्यानुगुणकस्वादुरसबद्रव्ये स्वादुरसपद्विषयकज्ञानवानयमिति । यावद्दव्यादनजन्यस्वादुरसाभिव. र्धकनासाग्रति घ्राणेन्द्रियं गन्धरसवदाहकं सर्वगन्धाभिव्याकथिंघद्रव्यावशिष्टगन्धवद्विषयकज्ञानवानयामिति । याव. ल्लवणरसद्रव्यादनजन्यानलाभिवर्धकचक्षुरिन्द्रियं नेत्रान्तर्गोलवर्ति रूपादिभेदविषयकज्ञानगोचरज्ञानवानीमोत । तिक्तरसद्रव्यादनजन्यपवनभूताभिवर्धककार्यानुगुणपवन भूतद्रव्यस्पर्शवद्विषयकज्ञानगोचरशानवानयमिति । एवमुक्तरीत्या पार्थिवादिचतुष्टयाभिवर्धककार्यानुगुणवदव्यं तत्तज्जिह्वेन्द्रियविषयकज्ञानगोचरज्ञानकार्यहेतुकं यावद्रसंघद्दव्यादनजन्य अत्तत्तदिन्द्रियविषयकशानगोचरक्षानहेतुकमिति प्रदर्शितम् । व्यतिरेकव्याप्तः दृष्टत्वात् । तस्मादन्वयम्वतिरेकाभ्यां कार्यकारणभावो गृहीत इत्यर्थः । तदर्थ सर्वमनुमानप्रमाणेन विविच्य ज्ञाप्यते ।
पृथिवीत्वविशिष्टद्रव्यं पृथिव्यसंयोगजन्यस्वादुरसवदज्ञान
For Private And Personal Use Only