SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 आयुर्वेदसूत्रे ननु द्रवद्रव्यादनेन यावद्धातुतृप्ति भोजनं कृतं चेत् पश्च · विधपाचकपित्तमध्ये अत्यग्निना पचति चेत् तत्पाचितानं धातु प्रदं न भवति । तत्सावशेषपचनमपि न क्रियते । तस्मादाशया रिक्तीभूतास्सन्तः तद्वदीर्णवदन्नप्रकोपं कुर्वन्तीत्यस्वरसादाहरिक्त इति । रिक्ते वायुः प्रकुप्यते ॥ ६६ ॥ तत्रं सूत्रवचनंबलवत्यबलात्व नमाममेव विमुश्चति । ग्रहण्या बलमग्निहि स चापि ग्रहणीबलः ॥ * दूषितेऽग्नावतो दुष्टा ग्रहणी रोगकारणा। यदन्नं देहधात्वोजोबलवर्णादिपोषणम् ॥1 इति शारीरवचनम् । अत्यग्निना द्रवीभूतत्वेन कालादनमपि सावशेषाभावपचनात् आशया रिक्तीभूताः । तेष्वाशयेषु वायुः प्रवर्धते । अनिलस्य रूक्षगुणवध्यत्वात् । आशये रिक्त सात वायुः प्रकुप्यत इत्यर्थः । तत्र रूक्षो लघुस्सितः खरस्सू. क्ष्मश्चलोऽनिलः । अग्निप्रज्वलनहेतुभूतेन्धनसंयोगे सति ज्वलनं भवेत् । आशयानां रिक्तीभूतत्वेन अनलस्य ज्वलनहेतुकद्रवद्रव्याभावेन ग्रहणीकलायाः स्वप्रज्वलनगुणवत्वेन स्थातुमशक्यत्वादित्यस्वरसादाह-अनलेति । अनलोऽल्पो भवति ॥ ६॥ वस्तुतस्तु इदमण्यनुपपन्नं, आमाशये रिक्ते सति पवनप्रकोपकार्य प्रति हेतोरदृष्टत्वात् । अनामयकार्यकारणत्वं अना* अष्टाङ्ग शरीर III-52-53. ! अष्टाङ्ग शारीर III-52-54. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy