SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्यप्रश्नः 163 wwwyyya इतःपरं अष्टविधोदरामयस्य सङ्ख्याश्वासखासभ्रमविदाहतिमिरत्वक्पलिततनुरेतोधातुसिराजातरसः कफः कर्फ करोति ॥२४॥ __ मांसधातोश्च मेदोधातुजनकत्वात् तद्विकारे सति श्वासखासभ्रमविदाहत्वक्तनुतत्सिराजातसारकफः कर्फ करोति । कफदोषप्रकोपनिवर्तकं तिक्तोषणकषायरसविरसद्रव्यादनम् । कफोदरामयहेतुकं कफप्रदेशस्थानव्याप्यासिरारन्ध्रमार्गगतपवनगतिविकारमेदोधातुशोषक, पवनपित्तप्रकोपजनकरसविरसातिरिक्तमेदोधातुजनकशोषकरसविरसद्व्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः। . ननु कषायतिक्तमधुररसाः पित्तप्रकोपनिवर्तकाः । तद्विरसाः पित्तप्रकोपकारकाः । स्वाद्वम्ललवणरसाः पवनप्रकोपनिवतकाः । तद्विरसाः पवनप्रको कारकाः । वातपित्तयोः स्वादुरसविरसद्रव्यं वातपित्तप्रकोपकारकम् । रसावरसजन्यपवनप्रकोपे सति तद्विषयरोगे द्वन्द्वप्रकोपो भवति । स्वादुरसविरसस्य वातपित्तप्रकोपहेतुकत्वात् । द्वित्रिविधरसजन्यरोगप्रसक्तियंत्र दृश्यते तत्र स्वादुरसविरसद्रव्यादनं द्वन्द्वरूपकोत्पादकमित्याह-पवनेति । - पवनपित्तप्रकोपजनकद्वित्रिरस जातानुसरित उक्तोभयलक्षणग्रस्तवातपित्तोदरामयो ज्ञेयः ॥२५ अस्यार्थः पवनपित्तप्रकोपकारकद्रव्यं तद्रसविरसादनजन्यं तदन्यः रसाजन्यत्वे सति सद्रसजन्यत्वात् यत्नैवं तन्नैवं यथा घटः । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy