________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्न:
सूत्रार्थेऽरुचिर्न प्रतिपादितव्या । पवनपित्तज्वरः, पवन श्लेष्मज्वरः, पित्तश्लेष्मजर इति द्वन्द्वजानि त्रीणि भासन्ते । तथा सति आगन्तुकाभिघातज्वर इति ज्वरस्याष्टरूपत्वं चैवमाकरेण सुबोधितमित्यर्थः । निदाने वातपित्तप्रधानद्वन्द्वज्वरस्य तल्लक्षणप्रतीतेः अभावात् । किन्तु पवनकफज्वर एकः, श्लेष्मपित्तज्वरः, आगन्तुकाभिघातज्वर इत्यष्टधा ज्वरभेदः प्रतिपादितः । आयुवैदे पवनपित्तज्वरो द्वन्द्व इति प्रतिपादितः । परब्रह्मणा प्रति'पादितार्थस्सामान्यज्वरः, त्रिदोषोत्थिता ज्वरास्त्रयः, त्रिदोषद्वन्द्वजास्त्रयः, इत्यष्टरूपो भवति ज्वर इत्यायुर्वेदवचनतात्पर्यम् । पवनभूतद्रव्यस्य इतरधातुभ्यां साकं योगग्रहणस्य औपयोगिकत्वात् ।
.......... पवनस्तदितरयोः प्रभुः । विभुत्वादाशुकारित्वादलित्वादन्यकोपनात् ।
“स्वातन्त्रयपारतन्त्रयाभ्यां व्याधेः प्राधान्यमादिशेत् ।" * तस्मात् द्वन्द्वजानि त्रिरूपाणि भवन्तीत्यर्थः । तत्रापि पवं नस्य द्वाभ्यां साकं द्विरुपदानं युक्तमित्यर्थः । कफपित्तयोः लघुस्वात्ताशबलं नास्तीत्यर्थः । तत्र वचनं
सर्वाकारं रसादीनां शुद्धयाऽशुद्धयाऽपि वा क्रमात् । वातपित्तकफैस्सप्त दश द्वादश वासरान् ।
प्रायाऽनुयाति मर्यादा मोक्षाय च वधाय च ॥ इति वचनानुसारेण सामान्यतो द्वन्द्वजास्त्रयश्च, आगन्तुकेन. साकमष्टप्रकारो भवतीति तात्पर्यम् । सामान्यज्वरस्य यावदजी: र्णाभाषकालस्य तत्सविमोचनहेतुकत्वात् । एकैकधातुप्राधान्यं सप्त... * अष्टाङ्गनिदानं [-11. + अष्टाङ्गनिदानं [I-60-61...
For Private And Personal Use Only