________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
264
आयुर्वेदसूबे
हवं लघु । उत्तरोत्तर गुरु कालपाकजद्रव्यम् । १७ तथाश्वेतकृष्णरक्तधूम्रभेदाह्वया ! गुरुसमलघुगुणदाः। १८ क्रमाद्वातपित्तकफामयापहाः । प्रथममध्यमान्तिमानामेकैकवर्णा विरसमध्यमोत्तमरूप
भूसारजात रूपभेदा भवन्ति । वर्णभेदादिकं धान्यम् । नवधान्यानि भवन्ति । सप्तधातूनां दोषत्रयाणां पोषकशोषकसमहीनमध्यमोत्त
मगुणदं धान्यम् । एवमेतावाप्रियङ्गवः। श्यामाकाश्च मे नीवाराश्च मे । उद्दालकानामेवं विद्यात् । आद्यास्त्रयो धातुपोषकाः। इतरे शोषकाः। उहालकस्स्वादुरसः । पवनप्रकोपहारकः । स्थूलादिभे
दात्पूर्ववद्गुणदायकः । अस्थिरसदोषनिवर्तकः ।। आद्यपवनगतिक्रमोद्भूता तिरिक्तगत्यागतामृत सुधा
भावभूतास्तत्तद्गुणेशोषका। पवनप्रथमप्रयाणाधिगतनिस्सृतामृतपूताम्मामारसगु__णाम्लरसो विरसो भवति ।
हीनाधिकश्चायमितरेतर विभाति । 1 धूमभेदानिहयो-A. 2 भूतस्सारजात-C. अत:-B&C. 4 क्रमायाद्भूताति-A&C. गतमृत-A.C. 6 स्तद्गुण-A.C.
धिकछायेतरेतर-B,
For Private And Personal Use Only