________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः प्रश्न:
263
यावद्योगैक' कषायरसनिवर्तकः प्रथमधातुस्थविभूत
गुणशुद्धस्वादुरसविरसान्त्यजन्यानिलः तिक्तधाती
चरन् एकैकं नैकविधो बहु हूयते । प्राकृतवैकृतरूपानिलाम्लरसानुगतस्वादुरसोऽनिलहरः। १० मन्दमधुरमध्यमाम्लाधिकलवणद्रव्यैकसंसृष्टान्तिकम
लरोधार्शस: कायपवनादिरोगाः प्रपद्यन्ते । ११ हीनाम्लरसमध्यलवणधिकाम्लरसवाव्यैः श्वासखासव
मनोद्वारादीनां इन्द्रियाधिगताध्मानाद्यामयाश्च दृश्यन्ते।१२ ___ क्षमाम्भोरसवद्भूताम्बुरसक्षारगुणानुसर स्वादुरसव
द्भूरुहाः रसामुक्पित्तपवनापहाः । यद्रव्यानुसरितं ' याव्य तत्सायन्यसारवद्वीजं तजन्य- ..
तैलं तद्रव्यं वर्धयन् : यावत्सारफलदं पवनहरं सक
लधातुपोषकम् । यावद्रव्यसारान्यद्रव्ययोगरसान्यसारोषणजातं यावाव्यान्यजन्यधूमहतुक मनलगुणानुसरितमार्द्रज्वलन. ज्योतिरात्मकभूतोषण 10 रसगुणदं कफानिलहरं पित्तप्रकोपकारकं मूलाधारोद्वोधकम् 11| पवनात्मकासवपेय भूरुहास्सतुषैकबीजकाण्डा 13 देह
वातयोग्यसकलदोषहरास्सुप्तधातुप्रदाः । १६ 1 यावद्दव्यैक-C. 2 निवर्तका:-A. B. C. ३ तिक्तधतुचरन्-A. B&C. बहूयते-A. दिव्यैः कविपृष्टान्तिक-B. म्वुरसमानुगुणानुरस-A&C. नुसतं-C. 8 दर्शयन्-B. धूमधातुक-A. 10 मकमृतोष्णरस-A&C. धारवोधकम्-C. 12 पवनात्मकमासवपेये-A&C. 13 सतुष्टेकजिकाण्डे-A&C.
For Private And Personal Use Only