SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 आयुर्वेदसूत्र कटुकादिः रक्तरोगादिकषायकाण्डदेहकफावृत्तरुजापहः । ९३ सर्वदेशकालदेहगतेकरसस्तत्तद्धातुगतरोगविनाशकः। ९४ इत्यायुर्वेदस्य षष्ठः प्रश्नः समाप्तः. अथ सप्तमः प्रश्नः. एकशरीरवाव्यमेकैकभेषजम् । तिक्तरसवत्तदामयजन्यरोगहारकः ॥ ऊषणरसवन्मांसधातुनाशकाम्लरसस्तखातुमयान् । हन्ति। स्वादुरसैः रसासृग्धातुनाशकामयैः तद्विरुद्धकषायरसै 2. स्तविनाशकश्शोणितवायुरुत्पद्यते । यद्रव्योचितसारो यद्सा नुसरितगुणप्रधानकरसः तजातीयोऽन्य रसप्रतिबन्धकगुणदायकः । यावद्धातुगतद्रव्योचितसारा स्तजातीयान्यद्रव्यस्था स्तद्रसानुगुणकामयोत्पादकाः । व्युत्क्रमैर्विरसैर्धातुरसैविषमैर्धातुशोषक ' जातानिल उत्पद्यते। अप्स्वासृक्स्वादुविरसस्तद्धातुजन्यपवनजनकः । 1न्मांसधातुनाश्याम्लधातुस्थामयान B. मांसधातुनाशकाम्लरसस्थवातु स्थामयान्---A. कषायरस:--B&C. तसानुसरित.-A 4 तजातीयान्य-C. सारः-A. B.C. मयोद्वन्धका:--C. 7 विरसैर्धातुशोषकजातानिल-- A&C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy