________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
262
आयुर्वेदसूत्र
कटुकादिः रक्तरोगादिकषायकाण्डदेहकफावृत्तरुजापहः । ९३ सर्वदेशकालदेहगतेकरसस्तत्तद्धातुगतरोगविनाशकः। ९४
इत्यायुर्वेदस्य षष्ठः प्रश्नः समाप्तः.
अथ सप्तमः प्रश्नः.
एकशरीरवाव्यमेकैकभेषजम् । तिक्तरसवत्तदामयजन्यरोगहारकः ॥ ऊषणरसवन्मांसधातुनाशकाम्लरसस्तखातुमयान् ।
हन्ति। स्वादुरसैः रसासृग्धातुनाशकामयैः तद्विरुद्धकषायरसै 2.
स्तविनाशकश्शोणितवायुरुत्पद्यते । यद्रव्योचितसारो यद्सा नुसरितगुणप्रधानकरसः
तजातीयोऽन्य रसप्रतिबन्धकगुणदायकः । यावद्धातुगतद्रव्योचितसारा स्तजातीयान्यद्रव्यस्था
स्तद्रसानुगुणकामयोत्पादकाः । व्युत्क्रमैर्विरसैर्धातुरसैविषमैर्धातुशोषक ' जातानिल उत्पद्यते। अप्स्वासृक्स्वादुविरसस्तद्धातुजन्यपवनजनकः ।
1न्मांसधातुनाश्याम्लधातुस्थामयान B. मांसधातुनाशकाम्लरसस्थवातु
स्थामयान्---A. कषायरस:--B&C. तसानुसरित.-A 4 तजातीयान्य-C. सारः-A. B.C. मयोद्वन्धका:--C. 7 विरसैर्धातुशोषकजातानिल-- A&C.
For Private And Personal Use Only