________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठः प्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
विना ।
स एव ज्वरः ।
धातुक्षयो भवति । पित्तो ह्यूम ज्वरो नास्त्यूष्मणा कषायतिक्तमधुराः पित्तनिवर्तकाः ।
1 यद्वह्निस्स्वस्थाने ज्वलितो भवति तदाहारो धातुप्रदो भवति तदानलस्स्वस्थः । तदाहारविहारौ धातुपोषकी । रसासृक्स्वादुमांसाम्लमेदोलवणोऽस्थि तिक्तमज्जोषण
261
शुक्लकषायाः प्रतिपक्षकाः ।
शुक्ले स्वादु मज्जालः लवणमेदस्तिक्तमांसोषणकषायरसा रसासृग्धातुप्रवर्धकाः ।
दोषप्रकोप हेतुद्भवदोष एत्र विकारः । यदा विकारमपश्यति तदाऽविकारकरणं कुर्यात् । आप्यं तापहारि ।
1 यो वह्नि - A. नैतत् A. कोशेऽस्ति.
७४
७५
७६
Ge
For Private And Personal Use Only
७८
७९.
८०
८३
८४
धातुधारणस्वादुरसवद्रव्यं अनिलजातानलामयभेषजम् । ८५ यद्वसाधिक्यभूतोऽस्ति तद्वसाधिक्यरसो गुणदायकः । ८६ प्रातः पीत्वाऽम्बु आमाशयस्थरोगं विशोधयत् सर्वरी
८१
८२
गहारकम् ।
૨૧૭
पयः पित्तकफपवनस्पन्दहरं श्वासखासज्वरविनाशनम् । ८८
गव्यं धातुविवर्धनम् ।
भाजं श्वासकासजित् ।
भकं कफपित्तनुत् ।
मानुष्यं सर्वदोषघ्नं सन्निपातज्वरनिवारणम् ।
2 ज्वरो - A.
* *
८९
९१
९२